SearchBrowseAboutContactDonate
Page Preview
Page 827
Loading...
Download File
Download File
Page Text
________________ 730 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं पर्यायलं पाण्डुरोगलापरित्यागात् / तान्येव लिङ्गान्याह-य. द्रवस्य पाण्डुरोगस्य कृच्छ्रसाध्यखमसाध्यत्वं च यथावस्थं बोद्धइत्यादि / 'वक्ष्यामि लिझान्यथ कामलाया' इत्यभिधाय कामला- | व्यम् // 13 // कारणवचनं भविष्यन्त्या अपि तस्याः परिज्ञानार्थम् / आम साध्यं तु पाण्ड्डामयिनं समीक्ष्य यान्ते पाण्डुरोगान्ते अन्यरोगान्ते च / सहसा शीघ्रम् / अन्नम- स्निग्धं घृतेनोर्वमधश्च शुद्धम् // म्लम् अम्लभोजनम् / पाण्डुमित्यत्र देहमिति शेषः / 'पूर्वरिती संपादयेत् क्षौद्रघृतप्रगाढैः तन्द्रिवलक्षयौ च' इति शारीरस्थाने गर्भव्याकरणाध्याये तन्द्रा हरीतकीचूर्णयुतैः प्रयोगैः // 14 // कथिता, सूत्रस्थाने दोषादिक्षयवृद्ध्यध्याये बलक्षय इत्यर्थः / पिबेद्धृतं वा रजनीविपक्कं ननु, तन्द्राशब्दस्य व्युत्पादितखात् कथं तन्द्रिबलक्षयाविति ? ___ यत्रफलं तैल्वकमेव वाऽपि // सत्य, कृष्यादेराकृतिगणत्वेनेक्प्रत्ययान्तत्वेन साधु / अन्ये विरेचनद्रव्यकृतं पिबेद्वा 'तन्द्राऽबलवं प्रथमोदितं च' इति पठन्ति; तंत्रापि स एवार्थः / योगांश्च वैरेचनिकान् घृतेन // 15 // अपरे 'प्रथमोदितांश्च' इति पठन्ति; ते च पाण्डरोगोक्कलिङ्गविशेषान् गृहन्ति / पाण्डुवदनम्' इत्यत्र 'पीतवदनम्' इति केचित् / इदानी चिकित्सितमाह-साध्यमित्यादि / साध्यपाण्डुरोगपठन्ति, तं चानार्ष टीकाकारा भाषन्ते // 10 // ज्ञानं वक्ष्यमाणासाध्यलक्षणविपर्ययादरिष्टलक्षणवैपरीत्याच्च / घृते नेति कपरकल्याणकदाधिकमहातिकपञ्चगव्यादिना, अन्ये केवभेदस्तु तस्याः खलु कुम्भसाह्वः लेनैव गव्यघृतेनेत्याहुः / यदत्र पाण्डुरोगेषु घृतेनैव स्नेहनमुक्त शोफो महांस्तत्र च पर्वमेदः॥११॥ तत्तेषां पित्तभूयिष्ठलाद्रक्तदूष्यत्वाच / यद्यपि पाण्डुरोगे इदानीं कामलामेदमाह-मेद इत्यादि / तत्रेति कुम्भ ऊवंशोधनं निषिद्ध, तथाऽपि ऋतुदेशप्रकृतिकालशरीरापेक्षया साहे। पर्वभेदः सन्धिपीडा / कुम्भसाहः तत्रान्तरे कुम्भ मृदु वमनं देयम् / तथा च तत्रान्तरम् ,-"कालं च देशप्रकामलेति कथ्यते // 11 // कृती शरीरं समीक्ष्य दद्याद्वमनं विधिज्ञः। वान्तस्य तीक्ष्णान्यः ज्वराङ्गमर्दभ्रमसादतन्द्रा नुलोमनानि कल्पोपदिधानि भिषग्विदध्यात्" इति / वमना. क्षयान्वितो लाघर(व)कोऽलसाख्यः॥ नन्तरं वक्ष्यमाणैः शालिप्रभृतिभिः कृतसंसर्जनक्रमस्य दोषतस्यैव कुम्भसाहस्यावस्थायां संज्ञान्तरमाह-ज्वराजमर्दै- शमनार्थमाह-संपादयेदित्यादि / शुद्धं पाण्डुरोगिणमेवंभूतैः त्यादि / स एव कुम्भसाहो ज्वरादियुक्तो लाघरकोऽलसाख्यः प्रयोगैर्वक्ष्यमाणयोगैः शेषदोषशमनार्य संपादयेत् सम्यक् स्यादिति पिण्डार्थः / लाघरकः कथ्यते अलसकश्च कथ्यत योजयेदित्यर्थः / ननु, सर्पिर्मधुहरीतकीयुक्तमेकमेवायोरजोयोइत्यर्थः। अहमदों वेदनाविशेषः, स्फुटनिकेत्यपरे / अन्ये गमभिधास्यति, तत् कथं प्रयोगैरिति बहुवचनं ! सत्यं, प्रदेपाण्डुरोग एव ज्वरादियुक्तः कुम्भसाहः कथ्यत इति मन्यन्ते। शान्तरोकानां नवायसप्रमृतीनामत्र शस्तलात् / पिबेद्धतं अस्यैव अवस्थामेदं पानकीति तन्त्रान्तरीयाः पठन्ति / तद्यथा- वेत्यादि / रजनीविपक्कं हरिद्राकल्कसाधितम् / त्रैफलं त्रिफला"मन्तापो भिनवर्चस्व बहिरन्तथ पीतता / पाण्डता नेत्र- साधितम् / तेल्वकमिति तिल्वकः पट्टिकारोधः, तेन साधितरोगब पानकीलक्षणं वदेत्"-इति // मित्यर्थः; अन्ये तैल्वकं वातव्याघ्युकमाहुः / विरेचनद्रव्यकृतमितं वातपित्ताद्धरिपीतनीलं त्यादि। -त्रिवृदादिसंस्कृतं घृतं; वैरेचनिकान् योगान् विरेचन द्रव्यविकल्पोकान्, तांश्च घृतेन पिबेत् // 14 // 15 // इदानी हलीमकलक्षणमाह-तमित्यादि / तं पाण्डुरोगम् / मत्रे निकुम्भार्धपलं विपाच्य कुम्भसाहो यदा हरितपीतनीलः स्यात्, तदा तज्ज्ञाः कायचिकि- पिबेदभीषणं कुडवार्धमात्रम् // त्साविदो हलीमकं नाम वदन्ति / हरि हरितं, नीलं श्यावम् / खादेहुडं वाऽप्यभयाविपककेचित्तु 'तं वातपित्ताभिपरीतलिङ्गं' इति पठिला वातपित्ता- मारग्वधादिकथितं पिबेद्वा // 16 // भ्यामभिपरीतं संबद्धं लिहं यस्य तथेति व्याख्यानयन्ति // 12 // इदानी पाण्डुरोगेऽपराण्यपि विरेचनान्याह-मूत्रे इत्यादि / उपद्रवास्तेष्वरुचिः पिपासा निकुम्भा दन्ती, तस्या अर्धपलं महिषीमत्रे षोडशगुणे - छर्दिवरो मूर्धरुजाऽग्निसादः॥ विपाच्य, चतुर्भागावविष्टं कुडवार्धमात्रं पलद्वयमात्रं, विरेकाय शोफस्तथा कण्ठगतोऽबलत्वं पिबेदित्यर्थः / गुड इक्षुविकृतिः। अभयाविपक्कं हरीतकीकामूच्र्छा कुमो हृद्यवपीडनं च // 13 // थविपक्कं, अन्ये अभयाविपक्कं गुडकं सहरीतकीप्रभृतिकमाहुः / इदानीं पाण्डुरोगोपद्रवानाह-उपद्रवा इत्यादि / तेषु पाण्डु- अपरे 'अभयाविमिश्रम्' इति पठन्ति / मेहुर्वैरेचनिकयोगनिर्देरोगेषु / मूर्धरुजा शिरोव्यथा / अबलवं निर्बलखम् / सोप- शात् पाण्डुरोगे विरेचनस्यात्यन्तहितत्वं ज्ञेयम् // 16 // 1 अवस्थाविशेषः पानकीति' इति पा०।२'वात पित्तामिपरी- | अभयाविमिश्र' इति पा० / २'बहुविरेकयोगनिर्देशात्' इति तलिङ्ग' इति पा०। | पा०॥
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy