SearchBrowseAboutContactDonate
Page Preview
Page 828
Loading...
Download File
Download File
Page Text
________________ अध्यायः 44] सुश्रुतसंहिता। 731 wwwwwwwwwwwwwwww अयोरजोव्योषविडङ्गचूर्ण पुष्पी भूमिकदम्बः, अलम्बुषामपरे / एतानि कषायकल्पेन लिह्याद्धरिद्रां त्रिफलान्वितां वा॥ विपाच्य, तस्मिन् कषाये सर्पिघृतं विपचेत् / क्षीरेण वेत्यादि / सर्पिर्मधुभ्यां विदधीत वाऽपि | मागधिका वा क्षीरेण सह यथाग्नि उपयुज्यमाना पाण्डता शास्त्रप्रदेशाभिहितांश्च योगान् // 17 // | हन्तीत्यर्थः // १९॥किं पाण्डुरोगे पूर्वोक्तमेव कार्यमुतान्यदपीत्याह-अय हितं च यष्टीमधुंजं कषायं इत्यादि / अयोरजोव्योषविडमचूर्णमित्येको योगः / हरिद्रा चूर्ण समं वा मधुनाऽवलिह्यात् // 20 // त्रिफलान्वितामिति द्वितीयो योगः / अयोरजो लोहचूर्णम् / हितं चेत्यादि / यष्टीमधुककषायं मधुना सममित्येको योगः। व्योषं त्रिकटुकम् / 'लिह्यात्' इत्यत्र 'मधुसर्पिाम्' इति संब-चूर्ण वा यष्टीमधुकस्य मधुना समं मधुना सह लिह्यादिति न्धनीयम् / हरिद्रा पिण्डहरिदाम् / केचित् हरिद्राशब्देन द्वितीयः / अन्ये 'चूर्ण समं वा मधुनाऽवलिह्यात्' इत्यत्र 'चूर्ण आदौ दारुशब्दलोपात् दारुहरिद्रा गृह्णन्ति / विदधीत वाऽपी-लिहेद्वा मधुना द्वितीयम्' इति पठन्ति; तत्रापि स एवार्थः॥२०॥ त्यादि / विदधीत कुर्वीत / शास्त्रप्रदेशाभिहितांश्च योगान् गोमूत्रयुक्तं त्रिफलादलानां शास्त्रेऽन्यप्रदेशोक्तान् नवायसादीन् // 17 // दत्त्वाऽऽयस चूर्णमनल्पकालम् // हरेच्च दोषान् बहुशोऽल्पमात्रान् प्रवालमुक्ताञ्जनशङ्खचूर्ण श्वयेद्धि दोषेष्वति निर्दृतेषु॥ लिह्यात्तथा काश्चनगैरिकोत्थम् // 21 // इदानीं पाण्डुरोगे यत् शोधनमुक्तं तदल्पमात्रया कर्तव्यमि- | गोमूत्रयुक्तमित्यादि / त्रिफलादलानां चूर्णमायसं चूर्ण दत्वा त्याह-हरेच दोषानित्यादि / बहुशो बहून् वारान् / अल्पमा गोमूत्रयुक्तमनल्पकालं चिरकालं लिह्यात्,। त्रिफलादलानामिति दलशब्दः अष्ठीलापरिहारार्थम् / अन्ये 'गोमूत्रयुकं त्रिफलादत्रान् स्तोकस्तोकान् / कस्मात् स्तोकान् स्तोकान् हरेदित्याह | लाना' इत्यत्र 'गोमूत्रपीतत्रिफलादलानां' इति पठन्ति, गोमूश्वयेद्धि दोषेष्वित्यादि / श्वयेत् श्वयधुं प्राप्नुयात् / हि यस्मा त्रभावितत्रिफलादलानामिति व्याख्यानयन्ति / प्रवालेत्यादि / दर्थे / अत्र पाठान्तरं-हरेच दोषान् बहुशोऽल्पमात्रान् प्रवालो विद्रुमः, मुक्ता मौक्तिकम् , अजनं रसाजनम् / तथेति शुद्धेषु दोषेष्वभिनिहृतेषु' इति / शुद्धेषु दुष्टिरहितेषु; अभि गोमूत्रयुक्तमनल्पकालं लिह्यादित्यर्थः / काश्चनगैरिकोत्थमित्यनिहतेष्वित्यभिशब्दः सम्यगर्थः, अतियोगस्यानिष्टखात् // त्रापि तथेति संबध्यते; तेन सुवर्णगैरिकचूर्ण गोमूत्रयुतं चिरधात्रीफलानां रसमिक्षुजं च कालं लिह्यादित्यर्थः / 'गोमूत्रपीता त्रिफलां सपिष्टो' इति केचित् मन्थं पिबेत् क्षौद्रयुतं हिताशी // 18 // पठन्ति, गोमूत्रपीता गोमूत्रभावितां मधुना अवलियादिति . धात्रीफलानामित्यादि / धात्रीफलानामामलकफलाना खरसं | व्याख्यानयन्ति // 21 // सौद्युतं पिबेदित्येको योगः / इक्षुजं रसं क्षौद्रयुतमिति ___आज शकृत्स्यात् कुडवप्रमाणं द्वितीयः / मन्थमिति "शकवः सर्पिषाऽभ्यकाः शीतवारिपरि विडं हरिद्रा लवणोत्तमं च॥ सुताः"-इत्याधुक्तलक्षणं क्षौद्युतमिति तृतीयः / तथा च पृथक् पलांशानि समग्रमेततन्त्रान्तरम्-"पिबेत् सुश्शीतलान् मन्थान् घृताक्तान् मधुसं वणे हिताशीमधनाऽवलिह्यात्॥२२॥ युतान् / सक्षौद्रं वा रसं धाच्या इक्षोऽपि हिताशनः" इति। आजमित्यादि / आज शकृत् छागलीपुरीषम् / कुडवप्रमाण तत्रान्तरे पाण्डुरोगे मन्थशब्देन विशिष्टो मन्थ उच्यते / चतुष्पलमात्रम् / विडं लवणम् / लवणोत्तमं सैन्धवम् / पृथक्तद्यथा-"धात्रीफलरसे शक्तूनिक्षूणां च रसे तथा / पाण्डुर्म-पलांशानि विडादीनि पृथक्पलमात्राणीत्यर्थः / समग्रं समस्तम् धुसमायुक्तं पिबेन्मन्थं सुशीतलम्" इति // 18 // // 22 // उमे बृहत्यौ रजनी शुकाख्यां मण्डूरलोहाग्निविडङ्गपथ्याकाकादनीं चापि सकाकमाचीम् // व्योषांशकः सर्वसमानताप्यः॥ आदारिबिम्बी सकदम्बपुष्पी मूत्रासुतोऽयं मधुनाऽवलेहः विपाच्य सर्पिर्विपचेत् कषाये // 19 // पाण्ड्वामयं हन्त्यचिरेण घोरम् // 23 // तत् पाण्डुतां हम्त्युपयुज्यमानं इदानीं पाण्डुरोगे सिद्धतमं योगमाह-मण्डूरेत्यादि / मण्ड्रं क्षीरेण वा मागधिका यथाग्नि // लोहकिनुकारि द्रव्यम् / अमिः चित्रकः / व्योषं त्रिकटुकम् / उमे इत्यादि / शुकाख्या चर्मकारवटः, अन्ये शुकशिम्बा- मण्डुरादीनां व्योषपर्यन्तानामशः समो भागों यस्मिन् स माहुः / काकादनी काकतिन्दुकः / आदारिबिम्बी सकदम्बपु- तथेत्यर्थः / ताप्यो माक्षिकधातुः / मूत्रासुतः मूत्रे उषितः पीमित्यादि।-आदारी वेल्लन्तरसदृशपुष्पा आलिरिति लोके, मूत्रसान्धत इत्यथः // 23 // बिम्बी रानानुकारिविटपा लोहितफला च; कार्तिककुण्डस्तु 1 'यष्टीमधुकं' इति पा० / 2 'शकदर' इति पा. आदारिधिम्बी बाउलिरिति प्रसिद्धति व्याख्यानयति / कदम्ब- 3 'मूत्रायुतोऽयं' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy