________________ अध्यायः 11] सुश्रुतसंहिता। भारहरणादो क्रोधादौ च तत्पाठात् / अम्ललवणयोः पित्तकफ- तस्यैव पाण्डुरोगस्य पर्यायानाह-स इत्यादि / स रोगः करखम् / मृत्तिका सर्वदोषप्रकोपणी, नानाविधलात्; तथा कामलाविकामिः संज्ञाभिर्विभाष्यते विविधं भाष्यते / अस्येति चोकम्,-"कषाया मारुतं, पित्तमूषरा, मधुरा कफम् / कोप- कामलादिपर्यायनिर्दिष्टस्य रोगस्य / अनुपूर्वशः पूर्व पूर्वमनुपूयेन्मुद्रसादींव रोक्ष्यादुकं विलक्षयेत्" इति / दिवाखप्नः त्रिदो- वेणेत्यर्थः / तं पाण्डुरोगम् // 6 // पप्रकोपकः / तीक्ष्णं पित्तकोपि / एवं यथाखं यथासंभवं हेतु- कृष्णेक्षणं कृष्णसिरावनद्धं रुकः / विदूष्य रतमित्यादिका संप्राप्तिः। अतीव तीक्ष्णमित्यत्र तवर्णविषमूत्रनखाननं च॥ आदिशन्दो लुप्तो द्रष्टव्यः; तेन पिष्टपयोमाषतिलादीनां ग्रहणम् / वातेन पाण्डु मनुजं व्यवस्थेकेषित् 'मृन्मद्यमत्स्यामिषतीक्ष्णपिष्टपयोदिवाखप्रतिलेखुमाषान् / युक्तं तथाऽन्यैस्तदुपद्रवैश्च // 7 // निषेवमाणस्य-इति पठन्ति, शेषं समम् / तेऽपि लुप्तादिश- वातिकपाण्डुरोगलक्षणमाह-कृष्णेक्षणमित्यादि / कृष्णेक्षणं ब्दात् व्यवायादीनि गृहन्ति / अपरे 'अतीव तीक्ष्णम्' इत्यत्र कृष्णाक्षिकम् / तद्वर्णविण्मूत्रनखाननं कृष्णवर्णविण्मूत्रनखमि'अतीवरूमम्' इति पठन्ति // 3 // त्यर्थः / तदुपद्रवैः वातोपद्रवः // 7 // पीतेक्षणं पीतसिरावनद्धं पाण्डामयोऽष्टार्धविधः प्रदिष्टः / तद्वर्णविण्मूत्रनखाननं च // पृथक्समस्तैर्युगपञ्च दोषैः॥ पित्तेन पाण्डं मनुजं व्यवस्थेसंख्यामाह-पाण्डित्यादि / अष्टाविधः चतुर्विधः कथं द्युक्तं तथाऽन्यैस्तदुपद्रवैश्च // 8 // चतुर्विध इत्याह-पृथगित्यादि / पृथग्दोषः त्रयः, समस्तैः पैत्तिकपाण्डुरोगलक्षणमाह-पीतेत्यादि / तद्वर्ण पीतव. एकः। युगपदिति पदं दोषत्रयस्यैककालप्रकोपसूचनार्थम् / यद्यपि णम् / तदुपद्रवैः पित्तोपद्रवैरित्यर्थः // 8 // तत्रान्तरे मृजः पाण्डुरोगः पञ्चमः कथितः, तथाऽप्यत्र मृजत्रिदोषज एवान्तर्भूतः, वक्ष्यमाणाश्च कामलादयः पाण्डु शुक्लेक्षणं शुक्लसिरावनद्धं रोगस्यैव पर्यायाः; अतोऽत्र चखार एव / केचित् पाण्ड्वाम तद्वर्णविण्मूत्रनखाननं च // यस्त्वष्टविध इति पठन्ति / तन्मते पृथग्दोषैः त्रयः, समस्तैः कफेन पाण्डे मनुजं व्यवस्थे. .. युक्तं तथाऽन्यैस्तदुपद्रवैश्च // 9 // एकः, मृद्रक्षणात् एकः, द्वे कामले च, एको हलीमकः, एवं श्लैष्मिकपाण्डुरोगलक्षणमाह-शुक्लेत्यादि / तद्वर्ण शुलवर्ण, पाण्डुरोगोऽष्टविधः / तथा च तत्रान्तरम्-"वातेन पित्तेन तदुपद्रवैः कफोपद्रवैः // 9 // कफेन चापि त्रिदोषमृद्भक्षणसंभवः स्यात् / द्वे कामले चैकह सर्वात्मके सर्वमिदं व्यवस्येद् लीमकश्च स चाष्टधैवं विह पाण्डरोगः" इति // ___ सानिपातिकपाण्डुरोगलक्षणमाह-सर्वात्मके सर्वमिदमिसर्वेषु चैतेष्विह पाण्डुभावो त्यादि / सर्वात्मके सानिपातिके पाण्डुरोगे, सर्व समस्तम्, इदै यतोऽधिकोऽतः खलु पाण्युरोगः॥४॥ वातादिजपाण्डुरोगलक्षणं, व्यवस्येत् जानीयात् // - यद्यपि बाताविमेदेन कृष्णादिवर्णलममिधास्यति, तथा:- . वक्ष्यामि लिनान्यथ कामलायाः॥ प्यस्य विकारस्य पाण्डवर्णाधिक्यात् पाण्डुरोगव्यपदेश इति | यो ह्यामयान्ते सहसाऽन्नमम्ल. दर्शयबाह-सर्वेषु चैतेविह पाण्डभाव इत्यादि // 4 // मद्यादपथ्यानिच तस्य पितम्॥१०॥ स्वस्फोटनं ठीवनगात्रसादी करोति पाण्डं वदनं विशेषात् मृगक्षणं प्रेक्षणकूटशोथः॥ पूर्वरितौ तन्द्रिवलक्षयौ च // विण्मूत्रपीतत्वमथाविपाको इदानीं पाण्डुरोगपर्यायभूताया अपि कामलाया लक्षणमाहभविष्यतस्तस्य पुरग्सराणि // 5 // वक्ष्यामीत्यादि / ननु, यदि पाण्डुरोगस्य पर्यायः कामला, तत् कथं तस्य लक्षणान्युक्तानि ? सत्यं, यथा पाण्डुरोगाणी इदानीं पाण्डुरोगपूर्वरूपाण्याह-खगिस्यादि / वस्फोटः वातादिजानां प्रतिखं भेदो विद्यते तथाऽस्यापीति न दोषः। लो स्फुटनम् / ठीवनं थूत्करणम् / यद्यप्यत्र मृद्भक्षणं कथितं, एतेन कामलादीनां संज्ञानां विशिष्टावस्थाविषयवाद्विशिष्टलं, तथाऽपि मृक्षणे इच्छा गम्यते / प्रेक्षणम् अक्षि / अविपाक माहारस्य / पुरःसराणि अग्रेसराणि // 5 // कुत्सितोऽपानोऽपानकः, सोऽस्यास्तीति अपानकी, कामलकाख्यो:स कामलापानकिपाण्डुरोगः पानकिपाण्डुरोगः कामलापानकिपाण्डुरोगः / कुम्भकामककाख्योs. पानकिपाण्डुरोगरत्वत्र कुम्भाइय उच्यते, भीमो भीमसेन इतिवत् / कुम्भासयो लाघर(व)कोऽलसाख्यः॥ रोगस्यास्य कुम्भकामलेति संशा तत्रान्तरे उपदिश्यते। स एव पुनविभाष्यते लक्षणमस्य कृत्स्नं . ज्वरादिमिलापवं करोति, सत्यपि सामध्ये कर्मस्व नुत्साहं च निबोध वक्ष्याम्यनुपूर्वशस्तैत् // 6 // जनयतीत्यलसाख्योऽपानकिपाण्डुरोगस्तु काधवक उच्यते' इति १'तम्' इति पात्र कामलेति कामशब्दोऽयं साधारणशब्द- हाराणचन्द्रः। विशेषावस्पे भक्ताचमिकाषे प्रवर्तते, तं लातीति कामला / दुष्टत्वेन / १'तन्द्राविकरवं प्रथमोदितांश्च' इति पा० / सु० से. 92