SearchBrowseAboutContactDonate
Page Preview
Page 825
Loading...
Download File
Download File
Page Text
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं वातहृद्रोगे पथ्यमाह-भोजयेदित्यादि / किं वातहृद्रोगे| कृमिहृद्रोगचिकित्सामाह-कृमिहृद्रोगिणमित्यादि / पिशिएतदेव कार्यमुतान्यदपीत्याह-वातघ्नसिद्धमित्यादि / वातघ्न- तौदनं सपललं दना सह क्रिमिहद्रोगिणं यह भोजयेत् कृमीसिद्धं भद्रदार्वादिपक्कम् / प्रमाणतः यथाप्रमाणम् // 14 // णामुत्क्लेशनार्थ; पिशितं मांस, पललोपेतं भृष्टतिलचूर्णयुक्तम् / श्रीपर्णीमधुकक्षौद्रसितोत्पलजलैर्वमेत् // क्रिम्युत्क्लेशानन्तरं किं कुर्यादित्याह-पश्चादित्यादि / सुगन्धिपित्तोपसृष्टे हृदये सेवेत मधुरैः शृतम् // 15 // भियोगैः विरेचनकल्पोक्तैः 'शर्कराक्षौद्रसंयुक्त' इत्यादिभिः। घृतं कषायांचोहिष्टान् पित्तज्वरविनाशनान्॥ सलवणैर्योगैरिति 'समास्त्रिवृनागरकाभयाः स्युः' इत्यादिभिः / - पित्तहृद्रोगे वमनमाह-श्रीपर्णीत्यादि / श्रीपर्णी काश्मरी, साजाजिशर्करैरिति सुगन्धियोगसलवणयोगविशेषणं, साजामधुकं यष्टीमधु, सिता शर्करा, उत्पलं कुष्ठम् / अत्र जलशब्दो जिकाना वैरेचनिकानामनिर्देशात्; तेन, अजाजिशर्करासहितैः न क्वाथत्वेन सर्वत्र संबन्धनीयः, क्षौद्रादीनां काथेऽनुपयोगात् / सुगन्धिभिर्योगैरथवा सलवणैरप्यजाज्यादियुक्तैर्विरेचयेत् / सेवेत मधुररित्यादि / मधुरैः भृतं काकोल्यादिभिः पक्वम् / पीतविरेकस्यानुपानमाह-विडङ्गगाढमित्यादि / विडङ्गगाढं. पित्तज्वरविनाशनान् कषायान् 'चन्दनोशीरश्रीपर्णी-' इत्यादि- | विडङ्गोत्कटम् / धान्याम्लं काजिकम् / एवं पूर्वोकेन विधानेन / नोक्तान् // 15 // केचित् 'सलवणैः' इत्यत्र 'सपललैः' इति पठिला सभृष्टतिलतृप्तस्य च रसर्मुख्यैर्मधुरैः सघृतैर्भिषक् // 16 // कल्कैः सुगन्धिभिर्योगैर्विरेचयेदिति व्याख्यानयन्ति / कृमिहृद्रोगे सक्षौद्रं वितैरेद्वस्तौ तैलं मधुकसाधितम् // वमनं न योज्यं, कृमिजर्जरहृदयत्वात् / अत एव सुगन्धियोगै पित्तहृद्रोगे स्नेहबस्तिमाह-तृप्तस्येत्यादि / रसैमख्यः एणा- विरेचनमुक्तं, वमनशङ्काभयात् / धान्याम्लपानादनन्तरं किं दिमांसरसः / मधुरैः अम्लादिसंस्कृतैः / मधुकसाधितमेकेनैव कुर्यादित्याह-यवानं वितरेदित्यादि / वितरेत् दद्यात् / अत यष्टीमधुकेन पक्कं; अन्ये जीवनीयसाधितमाहुः // 16 // - इति विरकात् // 20-22 // वचानिम्बकषायाभ्यां वान्तं हदि कफात्मके॥१७॥ इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रु- . पाययेतोक्तं वातजे भोजयेच्च तम् // तव्याख्यायामुत्तरतन्त्रान्तर्गते कायचिकित्सातवे फलादिमथ मुस्तादि त्रिफलां वा पिबेन्नरः॥ 18 // हृद्रोगप्रतिषेधो नाम त्रिचत्वारिंशत्तमोश्यामात्रिवृत्कल्कयुतं घृतं वाऽपि विरेचनम् // ऽध्यायः // 43 // बलातैलैर्विदध्याच बस्ति बस्तिविशारदः // 19 // लैष्मिकहृदोगे चिकित्सामाह-वचेत्यादि / श्लेष्महृद्रोगे | चतुश्चत्वारिंशत्तमोऽध्यायः। वचानिम्बकषायाभ्यां वान्तं वातजे हृद्रोगे उक्तं 'चूर्ण पिप्पल्येला-' अथातः पाण्डुरोगप्रतिषेधं व्याख्यास्यामः॥१॥ इत्यादिकं पाययेदिति पिण्डार्थः। न केवलं तचूर्ण पाययेत् भोज यथोवाच भगवान् धन्वन्तरिः॥२॥ येच्च तमिति तं वातजे हृद्रोगे उक्तं चूर्ण भोजयेच भक्तेन सह हृद्रोगप्रतिषेधानन्तर संख्यासाम्यात् तीक्ष्णाम्लकटुकादिखादेदित्यर्थः / फलादिमथ मुस्वादिमित्यादि ।-फलादिः मद हृद्रोगचिकित्सितस्य हेतुखात् पाण्डुरोगप्रतिषेधारम्भो युक्त नफलादिः संशोधनसंशमनीयोक्तः / मुस्तादिः द्रव्यसंग्रहणीयोक्तः / श्यामात्रिवृत्कल्कयुतमित्यादि / -श्यामा वृद्धदारकः / इत्याह-अथात इत्यादि / अत्रादिशब्दद्वयं लुप्तं द्रष्टव्यं, तेन 'पाण्ड्वादिरोगादिप्रतिषेधमिति / तत्र प्रथमेनादिशब्देन कृष्ण. अत्र पिबेदिति संबध्यते / बलातैलैरित्यादि / वातादिचिकि पीतमिश्रा वर्णा प्राह्याः, कामलादयो द्वितीयेन; अपरे तु पाण्डुत्सितं सर्वमेवानुक्तमपि त्रिदोषजे कार्यम् // 17-19 // वर्णाधिक्यात् सर्वे एव पाण्डुरोगाः प्रोच्यन्त इति मला एक. कृमिहद्रोगिणं स्निग्धं भोजयेत् पिशितौदनम् // मेवादिशब्दं लुप्तं वर्णयन्ति; ते च आदिशब्दात् कामलादीन् दना च पललोपेतं व्यहं, पश्चाद्विरेचयेत // 20 // गृहन्ति / अपरे वादिशब्दं विनाऽपि कामलादीन् गृहन्ति, सुगन्धिभिः सलवणैर्योगैः साजाजिशर्करैः॥ | पाण्डुरोगान्तर्भावात्तेषामिति // 1 // 2 // विडङ्गगाढं धान्याम्लं पाययेताप्यनन्तरम् // 21 // व्यवायमम्लं लवणानि मद्यं हृदयस्थाः पतन्त्येवमधस्तात् क्रिमयो नृणाम् // मृदं दिवास्वप्नमतीव तीक्ष्णम् // यवान्नं वितरेचास्य सविडङ्गमतः परम् // 22 // निषेवमाणस्य विदूष्य रक्तं इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काय कुर्वन्ति दोषास्त्वचि पाण्डुभावम् // 3 // चिकित्सातन्त्रे हृद्रोगप्रतिषेधो नाम पाण्डुरोगस्य हेतुसंप्राप्ती आह-व्यवायमम्लमित्यादि / (पश्चमोऽध्यायः, आदितः) त्रिच. व्यवायादीनि निषेवमाणस्य पुरुषस्य दुष्टा दोषा रकं विदूष्य लचि त्वारिंशोऽध्यायः॥४३॥ पाण्डुभावं कुर्वन्तीति पिण्डार्थः / व्यवायः बीसेवा, स च सर्व 1 'जाङ्गलैः' इति पा०। 2 'वितरेद्रास्ति' इति पा० / दोषप्रकोपकः, अम्ये तु वातपित्तप्रकोपकवं व्यवायस्य मन्यन्ते 3 'भोजयेद्वतम्' इति पा० / 4 'बलातैलं विदध्यात्' इति पा०।। 1 'विरेचनादनन्तर' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy