________________ अध्यायः 43] सुश्रुतसंहिता। त्रिचत्वारिंशत्तमोऽध्यायः / श्लैष्मिकहद्रोगलक्षणमाह-गौरवमित्यादि / खम्भो जडिमा। अथातो हृद्रोगप्रतिषेधं व्याख्यास्यामः॥१॥ बलासावतते श्लेष्मच्छन्ने // 8 // . यथोवाच भगवान् धन्वन्तरिः॥२॥ उत्क्लेशःष्ठीवनं तोदः शूलो हल्लासकस्तमः॥ गुल्मप्रतिषेधानन्तरं स्थानसामीप्यान्नामसङ्कीर्तनाद्वा हृद्रोग अरुचिः श्यावनेत्रत्वं शोषश्च कृमिजे भवेत् // 9 // त्रिदोषजहृद्रोगलक्षणमाह-उत्क्लेश इत्यादि / ष्ठीवनं थूत्कप्रतिषेधो युक्त इत्यत आह-अथात इत्यादि // 1 // 2 // रणम् / हुल्लासो लालास्रुतिः / तमः अन्धकारदर्शनं श्वासो वा। वेगाघातोष्णरूक्षान्नैरतिमात्रोपसेवितैः॥ तम इत्यत्र 'सान्निपातिके भवेत्' इति वाक्यशेषः / तत्र तोदविरुद्धाध्यशनाजीर्णैरसात्म्यैश्चापि(ति)भोजनैः // 3 ! शुली वातेन, उत्क्लेशहल्लासष्ठीवनानि श्लेष्मणा, तमः पित्तेनेति / दूषयित्वा रसं दोषा विगुणा हृदयं गताः॥ केचित् 'अरुचिः श्यावनेत्रलं शोषश्च कृमिजे भवेत्' इत्यन्तं कुर्वन्ति हृदये बाधां हृद्रोगं तं प्रचक्षते // 4 // / सान्निपातिकहद्रोगलक्षणं मन्यन्ते / त्रिदोषजहृद्रोगस्यैवापचारात् इदानी प्रतिज्ञानन्तरं पूर्ववद्धृद्रोगस्य हेतुसंप्राप्ती आह | क्रिमीन प्राप्तस्य लक्षणमाह-अरुचिरित्यादि / कृमिजे इति वेगेत्यादि / एतैवेंगाघातादिहेतुभिर्विगुणाः कुपिता दोषा हृदयं त्रिदोषजहृद्रोग एवापचारेणोत्तरावस्थायां कृमिनिपातात् कृमिज गखा रसं दूषयित्वा हृदये बाधां कुर्वन्ति, तं हृद्रोगं प्रचक्षते इत्युच्यते / तथा च तत्रान्तरम्,-"त्रिदोषजे तु हृद्रोगे यो आचार्या इति संबन्धः। वेगाघात इत्यत्र आघातशब्दो द्विरा दुरात्मा निषेवते / तिलक्षीरगुडादीनि प्रन्थिस्तस्योपजायते // वर्तयितव्यः, तेन वेगाघात आघातश्च तत्र वेगाघातो वेगा ममैकदेशे संक्लेदं रसश्चाप्युपगच्छति / संक्लेदात् कृमयश्चास्य वरोधः, आघातो 'लगुडादिप्रहारः। विरुद्धं हिताहितीयोक्तम्, भवन्त्युपहतात्मनः" इति, अतो न संख्यातिरेकः / केचित् अध्यशनं साजीर्णभोजनम्, अजीर्णम् आमविदग्धादिकम् / सानिपातिको हृद्रोगो व्याधिखभावान भवत्येवेत्याहुः; तन्न, बाधाहणं बाधावैचित्र्यज्ञापनार्थम् / वेगाघातादिरसात्म्य समानतन्त्रे त्रिदोषजदर्शनात् // 9 // भोजनान्तो हेतुः, दूषयित्वेत्यादिका संप्राप्तिः / हृद्रोगे पूर्वरूपा भ्रमलमौ सादशोषौ शेयास्तेषामुपद्रवाः॥ नभिधानमव्यक्तलक्षणानामेव पूर्वरूपलेनाभिमतलात्; अन्ये वातादिजानां कृमिहीनानां हृद्रोगिणामुपद्रवानाह-भ्रमेजातिमात्रपरिच्छेदात् पूर्वरूपावगमः // 3 // 4 // त्यादि / भ्रमः चक्रारूढस्येव भ्रमणं, क्लमः अनायासः धमः / चतर्विधः स दोषैः स्यात् कृमिभिश्च पृथक् पृथक॥ सादः अनसादः / शोषो मुखस्य धातूनां च / यद्यपि भ्रमा• लक्षणं तस्य वक्ष्यामि चिकित्सितमनन्तरम् // 5 // दयो वातपित्तात्मकास्तथाऽपि व्याधिस्वभावाच्छैष्मिकेऽपि तस्य संख्यामाह-चतुर्विध इत्यादि / स हृद्रोगः / दोषैः भवन्ति ॥एकैकैः सन्निपतितैश्च, कृमिभिरिति कृमिभिः सहेत्यर्थः। ननु, कृमिजे कृमिजातीनां श्लैष्मिकाणां च ये मताः 10 'तंत्रान्तरे पञ्च हृद्रोगाः पठिताः, तत् कथमत्र चत्वारः? कृमिजस्योपद्रवानाह-कृमिजे कृमिजातीनामित्यादि / सत्यं, त्रिदोषहृद्रोगोत्तरावस्थैव कृमिहृद्रोगः, तेन न पच्च श्लैष्मिकाणामिति कृमिजातीनामित्यस्य विशेषणम् / तेन श्लैष्मिहृद्रोगाः / पृथक् पृथगित्यादि / अनन्तरं लक्षणानन्तर काणां कृमिजातीनां य एव उपवास्त एव कृमिजे हृद्रोगे मता मित्यर्थः // 5 // इत्यर्थः // 10 // आयम्यते मारुतजे हृदयं तुद्यते तथा वातोपसृष्टे हृदये वामयेत् स्निग्धमातुरम् // निर्मथ्यते दीर्यते च स्फोव्यते पाट्यतेऽपि च // 6 // द्विपञ्चमूलक्काथेन सस्नेहलवणेन तु // 11 // वातिकहृद्रोगलक्षणमाह-आयम्यत इत्यादि / आयम्यते पिप्पल्येलावचाहिडयवभस्मानि सैन्धवम् // दीक्रियत इव, मारतजे हृद्रोगे, तुद्यते प्रतोदेन व्यथ्यत सौवर्चलमथो शुण्ठीमजमोदां च चूर्णितम् // 12 // इव, निर्मध्यते विलोड्यत इव, दीर्यते आरयेव, पाट्यते द्विधा फलधान्याम्लकौलत्थदधिमद्यासवादिभिः॥ क्रियत इव // 6 // पाययेत विशुद्धं च स्नेहेनान्यतमेन वा // 13 // तृष्णोषादाहचोषाः स्युः पैत्तिके हृदयक्लमः॥ इदानीं वातहृद्रोगचिकित्सामाह-वातोपसृष्टे इत्यादि / धूमायनं च मूर्छाच खेदः शोषो मुखस्य च // 7 // वातोपसृष्टे हृदये वातहृद्रोगे इत्यर्थः / यद्यपि वाते वमन न पैतिकहदोगलक्षणमाह-तृष्णेत्यादि / ऊषा प्रादेशिको शस्तं, तथाऽपि वातस्य ककस्थानगणवादत्र वमनं शस्तमेव, दाहः / चोषः चूष्यत इव वेदनाविशेषः। पैत्तिके पित्तजे तथा पित्तजेऽपि / वमनानन्तरं यत् कार्य तदाह-पिप्पलीहृदोगे / धूमायनं धूमोद्वमनमिव // 7 // त्यादि / यवभस्म यवक्षारः / फलानि मातुलुङ्गादिफलानि, तेषां गौरवं कफसंस्रावोऽरुचिः स्तम्भोऽग्निमार्दवम् // | रसोऽभिप्रेतः / मद्यासवी मद्यवर्गोक्तौ / स्नेहेनान्यतमेन वा माधुर्यमपि चाऽऽस्यस्य बलासावतते हृदि // 8 // चतुःनेहमध्ये एकेन स्नेहेनेत्यर्थः // 11-13 // 1 'पञ्चमः क्रिमिभिस्तथा / पृथग्लिङ्गं प्रवक्ष्यामि' इति पा०। भोजयेज्जीर्णशाल्यन्नं जाङ्गले 2 पीड्यते' इति पा० / वातघ्नसिद्धं तैलं च दद्याद्वस्ति प्रमाणतः॥१४॥