SearchBrowseAboutContactDonate
Page Preview
Page 823
Loading...
Download File
Download File
Page Text
________________ 726 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं तेति पिण्डार्थः / दोषबलाबलमित्यत्रादिशब्दो लुप्तो द्रष्टव्यः, सर्वत्र वर्धते क्षिप्रं भ्रमंन्नथ सघोषवान् // तेन प्रकृत्यादीनपि ज्ञावेत्यर्थः // 128 // 129 // पिपासा वर्धते तीव्रा भ्रमो मूर्छा च जायते 138 स्नेहबस्तीनिरूहांश्च कुर्याद्दोषनिबर्हणान् // उच्चारितो मूत्रितश्च न शान्तिमधिगच्छति // कि कुक्षिशूले विरेचनमेव युज्यते उतान्यदपीत्याह विशूलमेतज्जानीयाद्भिषक् परमदारुणम् // 139 // बेहबस्ती नित्यादि // -. पुरीषशूलमाह-वायुरित्यादि / एवंभूतस्य देहिनो वह्नि मन्दीकृत्य स्रोतांसि चावृत्य प्रकुपितो वायुस्तीव्र शूलं संजउपनाहाः स्नेहसेका धान्याम्लपरिषेचनम् // 130 // नयन् कोष्ठस्थं मलं रुणद्धि, तस्य च दक्षिणं वामं वा कुक्षिं अवगाहाश्च शस्यन्ते यच्चान्यदपि तद्धितम् // गृहीला शूलाय जायते, स च सर्वत्र भ्रमन् घोषवान् शब्दकुक्षिशूले उपनाहादिखेदस्य प्रशस्तत्वमाह-उपनाहा युक्तो वर्धते इति पिण्डाथैः / उच्चारितः संजातपुरीषवेगः / इत्यादि / उपनाहाः साल्वणाप्रकाराः / धान्याम्लं काजिकम् / नाधिगच्छति न प्राप्नोति / परमदारुणम् अतिशयकष्टकारि अवगाहो वातहरद्रवपूर्णद्रोण्यादिनिमज्जनम् / यच्चान्यदपीत्यादि / // 136-139 // तद्धितं कुक्षिशूलहितं यदन्यदपि भवति तदस्य शस्यते इत्यर्थः क्षिप्रं दोषहरं कार्य भिषजा साधु जानता // // 130 // खेदनं शमनं चैव निरूहानेहबस्तयः॥१४०॥ कफपित्तावरुद्धस्तु मारुतो रसमूर्च्छितः॥१३१॥ पाहिष्टान् पाययेत योगान् कोष्ठविशोधनान् // हृदिस्थः कुरुते शूलमुच्छासारोधकं परम् // उदावर्तहराश्चास्य क्रियाः सर्वाः सुखावहाः॥१४॥ स हृच्छूल इति ख्यातो रसमारुतसंभवः॥१३२॥ इदानी बस्तिशूलादीनां सामान्यचिकित्सामाह-क्षिप्रमिहृच्छ्रलमाह-कफेत्यादि / अवरुद्धो रुद्धः / रसमूच्छितो त्यादि / दोषहरं शोधनम् / साधु शोभनम् / शमनं संशमनम् रससंयुतः / उच्छ्वासारोधकं उच्छ्वासस्य आसमन्ताद्रोधकमि-॥१४०॥१४१॥ त्यर्थः / एतद्धृच्छूलं यस्मादृद्रोगविलक्षणं तस्मादृद्रोगाद्भिनं, अनिमाया मांगा तथा संप्राप्तिमेदाच // 131 // 132 // | स्थिरीभूतं तु तत्कोष्ठे वायुरावृत्य तिष्ठति // 142 // तत्रापि कर्माभिहितं यदुक्तं हृद्विकारिणाम् // अविपाकगतं ह्यन्नं शूलं तीवं करोत्यति // हृच्छूले हृद्रोगोक्ता क्रियामतिदिशन्नाह-तत्रापि कर्माभि- मूर्छाऽऽध्मानं विदाहश्च हृदुत्क्लेशो विलम्बिका // हितमित्यादि / यद्धद्विकारिणां हृद्रोगिणां कर्मोतं तदत्रापि | विरिच्यते छर्दयति कम्पतेऽथ विमुद्यति // .. हृच्छूलेऽभिहितमिति पिण्डार्थः // | अविपाकाद्भवेच्छूलस्त्वन्नदोषसमुद्भवः॥ 144 // संरोधात् कुपितो वायुर्वस्तिमावृत्य तिष्ठति // 133 // अतिमात्रमित्यादि / अविपाकगतम् अविपाकं प्राप्तम् बस्तिवतणनाभीषु ततः शूलोऽस्य जायते // // 142-144 // . विण्मूत्रवातसंरोधी बस्तिशूलः स मारुतात् 134 | वमनं लानं खेदः पाचनं फलवर्तयः॥ बस्तिशूलमाह-संरोधादित्यादि / संरोधात् मूत्रपुरीषा- | क्षाराचूर्णानि गुटिकाः शस्यन्ते शूलनाशनाः 145 दीनामित्यर्थः / बस्तिः मूत्राधारः, वलणः गण्डकः // 133 तस्य चिकित्सितमाह-वमनमित्यादि // 145 // // 134 // गुल्मावस्थाः क्रियाः कार्या यथावत् सर्वशूलिनाम् // नाभ्यां वङ्गणपार्श्वेषु कुक्षौ मेदान्त्रमर्दकः॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायमूत्रमावृत्यं गृह्णाति मूत्रशूलः स मौरुतात् // 135 // चिकित्सातन्त्रे गुल्मप्रतिषेधो नाम मूत्रशूलमाह-नाभ्यामित्यादि / यदा मेदान्त्रमर्दको वायु- (चतुर्थोऽध्यायः, आदितः) द्विचरावृत्य अवरुध्य मूत्रं गृह्णाति, तदा नाभ्यादिषु शूलो जायते।। त्वारिंशोऽध्यायः॥४२॥ स च मारुतात् मूत्रशूलो ज्ञेयः // 135 // इदानीमुपसंहारमाह-गुल्मावस्था इत्यादि / यथावस् यथावायुःप्रकुपितो यस्य रूक्षाहारस्य देहिनः॥ वस्थम् // 146 // मलं रुणद्धि कोष्ठस्थं मन्दीकृत्य तु पावकम् // 136 // इति श्रीडल्ह(ह)णविरचितायो सुश्रुतव्याख्यायो निबन्ध. शुलं संजनयंस्तीवं स्रोतांस्यावृत्य तस्य हि॥ संग्रहाख्यायामुत्तरतन्त्रे कायचिकित्सायां गुल्मप्रतिषेधो दक्षिणं यदि वा वामं कुक्षिमादाय जायते // 137 // नाम द्विचलारिंशत्तमोऽध्यायः॥४२॥ 1 'उच्छ्वासरोधक' इति पा० / 2 'संशितः' इति पा० / 3 'यदा मेदाश्रमर्दक इति मेढ़े मूत्रानं मेदात्रं, तद्काति यः सर्वथा १'शूलं तत्र सघोषवत्' इति पा० / २'शूलो जायते' इति एवंविधो वायुरावृत्य' इति पा० / | पा० / 3 'क्षारचूर्णानि' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy