Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 825
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं वातहृद्रोगे पथ्यमाह-भोजयेदित्यादि / किं वातहृद्रोगे| कृमिहृद्रोगचिकित्सामाह-कृमिहृद्रोगिणमित्यादि / पिशिएतदेव कार्यमुतान्यदपीत्याह-वातघ्नसिद्धमित्यादि / वातघ्न- तौदनं सपललं दना सह क्रिमिहद्रोगिणं यह भोजयेत् कृमीसिद्धं भद्रदार्वादिपक्कम् / प्रमाणतः यथाप्रमाणम् // 14 // णामुत्क्लेशनार्थ; पिशितं मांस, पललोपेतं भृष्टतिलचूर्णयुक्तम् / श्रीपर्णीमधुकक्षौद्रसितोत्पलजलैर्वमेत् // क्रिम्युत्क्लेशानन्तरं किं कुर्यादित्याह-पश्चादित्यादि / सुगन्धिपित्तोपसृष्टे हृदये सेवेत मधुरैः शृतम् // 15 // भियोगैः विरेचनकल्पोक्तैः 'शर्कराक्षौद्रसंयुक्त' इत्यादिभिः। घृतं कषायांचोहिष्टान् पित्तज्वरविनाशनान्॥ सलवणैर्योगैरिति 'समास्त्रिवृनागरकाभयाः स्युः' इत्यादिभिः / - पित्तहृद्रोगे वमनमाह-श्रीपर्णीत्यादि / श्रीपर्णी काश्मरी, साजाजिशर्करैरिति सुगन्धियोगसलवणयोगविशेषणं, साजामधुकं यष्टीमधु, सिता शर्करा, उत्पलं कुष्ठम् / अत्र जलशब्दो जिकाना वैरेचनिकानामनिर्देशात्; तेन, अजाजिशर्करासहितैः न क्वाथत्वेन सर्वत्र संबन्धनीयः, क्षौद्रादीनां काथेऽनुपयोगात् / सुगन्धिभिर्योगैरथवा सलवणैरप्यजाज्यादियुक्तैर्विरेचयेत् / सेवेत मधुररित्यादि / मधुरैः भृतं काकोल्यादिभिः पक्वम् / पीतविरेकस्यानुपानमाह-विडङ्गगाढमित्यादि / विडङ्गगाढं. पित्तज्वरविनाशनान् कषायान् 'चन्दनोशीरश्रीपर्णी-' इत्यादि- | विडङ्गोत्कटम् / धान्याम्लं काजिकम् / एवं पूर्वोकेन विधानेन / नोक्तान् // 15 // केचित् 'सलवणैः' इत्यत्र 'सपललैः' इति पठिला सभृष्टतिलतृप्तस्य च रसर्मुख्यैर्मधुरैः सघृतैर्भिषक् // 16 // कल्कैः सुगन्धिभिर्योगैर्विरेचयेदिति व्याख्यानयन्ति / कृमिहृद्रोगे सक्षौद्रं वितैरेद्वस्तौ तैलं मधुकसाधितम् // वमनं न योज्यं, कृमिजर्जरहृदयत्वात् / अत एव सुगन्धियोगै पित्तहृद्रोगे स्नेहबस्तिमाह-तृप्तस्येत्यादि / रसैमख्यः एणा- विरेचनमुक्तं, वमनशङ्काभयात् / धान्याम्लपानादनन्तरं किं दिमांसरसः / मधुरैः अम्लादिसंस्कृतैः / मधुकसाधितमेकेनैव कुर्यादित्याह-यवानं वितरेदित्यादि / वितरेत् दद्यात् / अत यष्टीमधुकेन पक्कं; अन्ये जीवनीयसाधितमाहुः // 16 // - इति विरकात् // 20-22 // वचानिम्बकषायाभ्यां वान्तं हदि कफात्मके॥१७॥ इति श्रीडल्ह(ह)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रु- . पाययेतोक्तं वातजे भोजयेच्च तम् // तव्याख्यायामुत्तरतन्त्रान्तर्गते कायचिकित्सातवे फलादिमथ मुस्तादि त्रिफलां वा पिबेन्नरः॥ 18 // हृद्रोगप्रतिषेधो नाम त्रिचत्वारिंशत्तमोश्यामात्रिवृत्कल्कयुतं घृतं वाऽपि विरेचनम् // ऽध्यायः // 43 // बलातैलैर्विदध्याच बस्ति बस्तिविशारदः // 19 // लैष्मिकहृदोगे चिकित्सामाह-वचेत्यादि / श्लेष्महृद्रोगे | चतुश्चत्वारिंशत्तमोऽध्यायः। वचानिम्बकषायाभ्यां वान्तं वातजे हृद्रोगे उक्तं 'चूर्ण पिप्पल्येला-' अथातः पाण्डुरोगप्रतिषेधं व्याख्यास्यामः॥१॥ इत्यादिकं पाययेदिति पिण्डार्थः। न केवलं तचूर्ण पाययेत् भोज यथोवाच भगवान् धन्वन्तरिः॥२॥ येच्च तमिति तं वातजे हृद्रोगे उक्तं चूर्ण भोजयेच भक्तेन सह हृद्रोगप्रतिषेधानन्तर संख्यासाम्यात् तीक्ष्णाम्लकटुकादिखादेदित्यर्थः / फलादिमथ मुस्वादिमित्यादि ।-फलादिः मद हृद्रोगचिकित्सितस्य हेतुखात् पाण्डुरोगप्रतिषेधारम्भो युक्त नफलादिः संशोधनसंशमनीयोक्तः / मुस्तादिः द्रव्यसंग्रहणीयोक्तः / श्यामात्रिवृत्कल्कयुतमित्यादि / -श्यामा वृद्धदारकः / इत्याह-अथात इत्यादि / अत्रादिशब्दद्वयं लुप्तं द्रष्टव्यं, तेन 'पाण्ड्वादिरोगादिप्रतिषेधमिति / तत्र प्रथमेनादिशब्देन कृष्ण. अत्र पिबेदिति संबध्यते / बलातैलैरित्यादि / वातादिचिकि पीतमिश्रा वर्णा प्राह्याः, कामलादयो द्वितीयेन; अपरे तु पाण्डुत्सितं सर्वमेवानुक्तमपि त्रिदोषजे कार्यम् // 17-19 // वर्णाधिक्यात् सर्वे एव पाण्डुरोगाः प्रोच्यन्त इति मला एक. कृमिहद्रोगिणं स्निग्धं भोजयेत् पिशितौदनम् // मेवादिशब्दं लुप्तं वर्णयन्ति; ते च आदिशब्दात् कामलादीन् दना च पललोपेतं व्यहं, पश्चाद्विरेचयेत // 20 // गृहन्ति / अपरे वादिशब्दं विनाऽपि कामलादीन् गृहन्ति, सुगन्धिभिः सलवणैर्योगैः साजाजिशर्करैः॥ | पाण्डुरोगान्तर्भावात्तेषामिति // 1 // 2 // विडङ्गगाढं धान्याम्लं पाययेताप्यनन्तरम् // 21 // व्यवायमम्लं लवणानि मद्यं हृदयस्थाः पतन्त्येवमधस्तात् क्रिमयो नृणाम् // मृदं दिवास्वप्नमतीव तीक्ष्णम् // यवान्नं वितरेचास्य सविडङ्गमतः परम् // 22 // निषेवमाणस्य विदूष्य रक्तं इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काय कुर्वन्ति दोषास्त्वचि पाण्डुभावम् // 3 // चिकित्सातन्त्रे हृद्रोगप्रतिषेधो नाम पाण्डुरोगस्य हेतुसंप्राप्ती आह-व्यवायमम्लमित्यादि / (पश्चमोऽध्यायः, आदितः) त्रिच. व्यवायादीनि निषेवमाणस्य पुरुषस्य दुष्टा दोषा रकं विदूष्य लचि त्वारिंशोऽध्यायः॥४३॥ पाण्डुभावं कुर्वन्तीति पिण्डार्थः / व्यवायः बीसेवा, स च सर्व 1 'जाङ्गलैः' इति पा०। 2 'वितरेद्रास्ति' इति पा० / दोषप्रकोपकः, अम्ये तु वातपित्तप्रकोपकवं व्यवायस्य मन्यन्ते 3 'भोजयेद्वतम्' इति पा० / 4 'बलातैलं विदध्यात्' इति पा०।। 1 'विरेचनादनन्तर' इति पा० /

Loading...

Page Navigation
1 ... 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922