Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 824
________________ अध्यायः 43] सुश्रुतसंहिता। त्रिचत्वारिंशत्तमोऽध्यायः / श्लैष्मिकहद्रोगलक्षणमाह-गौरवमित्यादि / खम्भो जडिमा। अथातो हृद्रोगप्रतिषेधं व्याख्यास्यामः॥१॥ बलासावतते श्लेष्मच्छन्ने // 8 // . यथोवाच भगवान् धन्वन्तरिः॥२॥ उत्क्लेशःष्ठीवनं तोदः शूलो हल्लासकस्तमः॥ गुल्मप्रतिषेधानन्तरं स्थानसामीप्यान्नामसङ्कीर्तनाद्वा हृद्रोग अरुचिः श्यावनेत्रत्वं शोषश्च कृमिजे भवेत् // 9 // त्रिदोषजहृद्रोगलक्षणमाह-उत्क्लेश इत्यादि / ष्ठीवनं थूत्कप्रतिषेधो युक्त इत्यत आह-अथात इत्यादि // 1 // 2 // रणम् / हुल्लासो लालास्रुतिः / तमः अन्धकारदर्शनं श्वासो वा। वेगाघातोष्णरूक्षान्नैरतिमात्रोपसेवितैः॥ तम इत्यत्र 'सान्निपातिके भवेत्' इति वाक्यशेषः / तत्र तोदविरुद्धाध्यशनाजीर्णैरसात्म्यैश्चापि(ति)भोजनैः // 3 ! शुली वातेन, उत्क्लेशहल्लासष्ठीवनानि श्लेष्मणा, तमः पित्तेनेति / दूषयित्वा रसं दोषा विगुणा हृदयं गताः॥ केचित् 'अरुचिः श्यावनेत्रलं शोषश्च कृमिजे भवेत्' इत्यन्तं कुर्वन्ति हृदये बाधां हृद्रोगं तं प्रचक्षते // 4 // / सान्निपातिकहद्रोगलक्षणं मन्यन्ते / त्रिदोषजहृद्रोगस्यैवापचारात् इदानी प्रतिज्ञानन्तरं पूर्ववद्धृद्रोगस्य हेतुसंप्राप्ती आह | क्रिमीन प्राप्तस्य लक्षणमाह-अरुचिरित्यादि / कृमिजे इति वेगेत्यादि / एतैवेंगाघातादिहेतुभिर्विगुणाः कुपिता दोषा हृदयं त्रिदोषजहृद्रोग एवापचारेणोत्तरावस्थायां कृमिनिपातात् कृमिज गखा रसं दूषयित्वा हृदये बाधां कुर्वन्ति, तं हृद्रोगं प्रचक्षते इत्युच्यते / तथा च तत्रान्तरम्,-"त्रिदोषजे तु हृद्रोगे यो आचार्या इति संबन्धः। वेगाघात इत्यत्र आघातशब्दो द्विरा दुरात्मा निषेवते / तिलक्षीरगुडादीनि प्रन्थिस्तस्योपजायते // वर्तयितव्यः, तेन वेगाघात आघातश्च तत्र वेगाघातो वेगा ममैकदेशे संक्लेदं रसश्चाप्युपगच्छति / संक्लेदात् कृमयश्चास्य वरोधः, आघातो 'लगुडादिप्रहारः। विरुद्धं हिताहितीयोक्तम्, भवन्त्युपहतात्मनः" इति, अतो न संख्यातिरेकः / केचित् अध्यशनं साजीर्णभोजनम्, अजीर्णम् आमविदग्धादिकम् / सानिपातिको हृद्रोगो व्याधिखभावान भवत्येवेत्याहुः; तन्न, बाधाहणं बाधावैचित्र्यज्ञापनार्थम् / वेगाघातादिरसात्म्य समानतन्त्रे त्रिदोषजदर्शनात् // 9 // भोजनान्तो हेतुः, दूषयित्वेत्यादिका संप्राप्तिः / हृद्रोगे पूर्वरूपा भ्रमलमौ सादशोषौ शेयास्तेषामुपद्रवाः॥ नभिधानमव्यक्तलक्षणानामेव पूर्वरूपलेनाभिमतलात्; अन्ये वातादिजानां कृमिहीनानां हृद्रोगिणामुपद्रवानाह-भ्रमेजातिमात्रपरिच्छेदात् पूर्वरूपावगमः // 3 // 4 // त्यादि / भ्रमः चक्रारूढस्येव भ्रमणं, क्लमः अनायासः धमः / चतर्विधः स दोषैः स्यात् कृमिभिश्च पृथक् पृथक॥ सादः अनसादः / शोषो मुखस्य धातूनां च / यद्यपि भ्रमा• लक्षणं तस्य वक्ष्यामि चिकित्सितमनन्तरम् // 5 // दयो वातपित्तात्मकास्तथाऽपि व्याधिस्वभावाच्छैष्मिकेऽपि तस्य संख्यामाह-चतुर्विध इत्यादि / स हृद्रोगः / दोषैः भवन्ति ॥एकैकैः सन्निपतितैश्च, कृमिभिरिति कृमिभिः सहेत्यर्थः। ननु, कृमिजे कृमिजातीनां श्लैष्मिकाणां च ये मताः 10 'तंत्रान्तरे पञ्च हृद्रोगाः पठिताः, तत् कथमत्र चत्वारः? कृमिजस्योपद्रवानाह-कृमिजे कृमिजातीनामित्यादि / सत्यं, त्रिदोषहृद्रोगोत्तरावस्थैव कृमिहृद्रोगः, तेन न पच्च श्लैष्मिकाणामिति कृमिजातीनामित्यस्य विशेषणम् / तेन श्लैष्मिहृद्रोगाः / पृथक् पृथगित्यादि / अनन्तरं लक्षणानन्तर काणां कृमिजातीनां य एव उपवास्त एव कृमिजे हृद्रोगे मता मित्यर्थः // 5 // इत्यर्थः // 10 // आयम्यते मारुतजे हृदयं तुद्यते तथा वातोपसृष्टे हृदये वामयेत् स्निग्धमातुरम् // निर्मथ्यते दीर्यते च स्फोव्यते पाट्यतेऽपि च // 6 // द्विपञ्चमूलक्काथेन सस्नेहलवणेन तु // 11 // वातिकहृद्रोगलक्षणमाह-आयम्यत इत्यादि / आयम्यते पिप्पल्येलावचाहिडयवभस्मानि सैन्धवम् // दीक्रियत इव, मारतजे हृद्रोगे, तुद्यते प्रतोदेन व्यथ्यत सौवर्चलमथो शुण्ठीमजमोदां च चूर्णितम् // 12 // इव, निर्मध्यते विलोड्यत इव, दीर्यते आरयेव, पाट्यते द्विधा फलधान्याम्लकौलत्थदधिमद्यासवादिभिः॥ क्रियत इव // 6 // पाययेत विशुद्धं च स्नेहेनान्यतमेन वा // 13 // तृष्णोषादाहचोषाः स्युः पैत्तिके हृदयक्लमः॥ इदानीं वातहृद्रोगचिकित्सामाह-वातोपसृष्टे इत्यादि / धूमायनं च मूर्छाच खेदः शोषो मुखस्य च // 7 // वातोपसृष्टे हृदये वातहृद्रोगे इत्यर्थः / यद्यपि वाते वमन न पैतिकहदोगलक्षणमाह-तृष्णेत्यादि / ऊषा प्रादेशिको शस्तं, तथाऽपि वातस्य ककस्थानगणवादत्र वमनं शस्तमेव, दाहः / चोषः चूष्यत इव वेदनाविशेषः। पैत्तिके पित्तजे तथा पित्तजेऽपि / वमनानन्तरं यत् कार्य तदाह-पिप्पलीहृदोगे / धूमायनं धूमोद्वमनमिव // 7 // त्यादि / यवभस्म यवक्षारः / फलानि मातुलुङ्गादिफलानि, तेषां गौरवं कफसंस्रावोऽरुचिः स्तम्भोऽग्निमार्दवम् // | रसोऽभिप्रेतः / मद्यासवी मद्यवर्गोक्तौ / स्नेहेनान्यतमेन वा माधुर्यमपि चाऽऽस्यस्य बलासावतते हृदि // 8 // चतुःनेहमध्ये एकेन स्नेहेनेत्यर्थः // 11-13 // 1 'पञ्चमः क्रिमिभिस्तथा / पृथग्लिङ्गं प्रवक्ष्यामि' इति पा०। भोजयेज्जीर्णशाल्यन्नं जाङ्गले 2 पीड्यते' इति पा० / वातघ्नसिद्धं तैलं च दद्याद्वस्ति प्रमाणतः॥१४॥

Loading...

Page Navigation
1 ... 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922