Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 822
________________ अध्यायः 42] सुश्रुतसंहिता / 725 वा चित्रकस्य निर्वृहे क्वाथे पिबेदित्येको योगः / यूषं सहार्जक- | एरण्डतैलमथवा मद्यमस्तुपयोरसैः॥ 122 // मिति द्वितीयो योगः / यूषं शूलहरशिम्बिधान्ययूषम् / अर्जकः | भोजयेश्चापि पयसा जाङ्गलेन रसेन वा // कुठेरकः // 111 // ___ पार्श्वशूले चिकित्सितमाह-तत्रेत्यादि / पुष्करमूलादीनि एरण्डफलमूलानि मूलं गोक्षुरकस्य च // द्रव्याणि चूर्ण कृत्वा पार्धादिशूलेषु यवक्वाथेन संयुतं पाययेदिति शालपर्णी पृश्निपर्णी बृहतीं कण्टकारिकाम् // 112 // पिण्डार्थः / यद्यप्ययं योगोऽपतन्त्रकेऽपि पठितः, तथाऽप्यत्रादद्याच्छुगालविनां च सहदेवां तथैव च // म्लवेतसाभावात् पुनः पठितः / सर्पिः प्लीहोदरोक्तमित्यादि महासहां क्षुद्रसहां मूलमिक्षुरकस्य च // 113 // प्लीहोदरोक्तं सर्पिः षट्पलं, हिङसंयुतं घृतं वा असिद्धमेव / एतत् संभृत्य संभारं जलद्रोणे विपाचयेत् // पयसा क्षीरेण, साधितं क्वथितं, बीजपूरकसारं बीजपूरकफल. चतुर्भागावशेषं तु यवक्षारयुतं पिबेत् // 114 // बीजम् , अत्रापि पाययेदिति संवध्यते / केचित् 'बीजपूरकसारं वातिकं पैत्तिकं वा ऽपि श्लेष्मिकं सान्निपातिकम ॥|च' इत्यत्र 'पिबद्वाजकसार च' शत पठान्त / प्रसय नाशयेच्छूलं छिन्नाभ्रमिव मारुतः॥ 115 // | मित्यादि / -एरण्डतैलं वा मद्यादिभिर्यथासात्म्यं यथादोषं च एरण्डद्वादशकमाह-एरण्डेत्यादि / शृगालविना पृश्निप प्रातरेव पिबेत् , जीर्णे च क्षीरेण जागलरसेन वा भोजयेत् जीभेदः / महासहा माषपर्णी / क्षुद्रसहा मुद्द्रपर्णी / इक्षुरकः / // 120-122 ॥कोकिलाक्षकः / संभृत्य एकीकृत्य / एरण्डादिद्रव्यसंभारः चतुः- प्रकुप्यति यदा कुक्षौ वह्निमाक्रम्य मारुतः॥१२३॥ षष्टिपलप्रमितः; तुलाप्रमित इत्यन्ये / प्रसह्य बलात्कारेण / तदाऽस्य भोजनं भुक्तं सोपस्तम्भं न पच्यते // पिवेदित्यनेनाभ्यवहारेणात्र सूच्यते; तेन तृष्णायां पानमाचमनं उच्छसित्यामशकृता शूलेनाहन्यते मुहुः॥१२४॥ वा तेन कार्यम् , अन्यथा द्रोणचतुर्थाशस्य साधितस्य जलस्या- नैवासने न शयने तिष्ठन् वा लभते सुखम् // परक्काथवत् पलद्वयपाने वैयर्थ्य स्यात् / यद्यप्ययं योगः सर्व- कुक्षिशूल इति ख्यातो वातादामसमुद्भवः॥१२५॥ शूलहरस्तथाप्यत्यन्तकफशूलहरत्वादत्रोक्तः / केचित् 'मूलं | | कुक्षिशूलमाह-प्रकुप्यतीत्यादि / आक्रम्य मन्दीकृत्य / चेक्षुरकस्य' इत्यत्र 'दद्याच्चैवेक्षुवालिकाम्' इति पठिला खग्ग सोपस्तम्भं स्तब्धतान्वितम् / उच्चसिति उच्छासं करोति लीमिति व्याख्यानमन्ति // 112-115 // 'पुरुष' इति शेषः / आमशकृता अपक्कपुरीषेण / तिष्ठन् पिप्पली स्वर्जिकाक्षारो यवाश्चित्रक एव च // ऊध्वीभवन् // 123-115 // , सेव्यं चैतत् समानीय भल कुर्याद्विचक्षणः // 116 // वमनं कारयेत्तत्र लायेद्वा यथाबलम् // तदुष्णवारिणा पीतं श्लेष्मशूले भिषग्जितम् // | संसर्गपाचनं कुर्यादम्लैर्दीपनसंयुतैः॥ 126 // पिप्पलीत्यादि / सेव्यम् उशीरं, तत् भस्म // 116 // तत् मल // 16 // कुक्षिशूले चिकित्सामाह-वमनं कारयेत्तत्रेत्यादि / तत्र रुणद्धि मारुतं श्लेष्मा कुक्षिपाश्वव्यवस्थितः 117 श्वव्यवास्थतः 117 | कुक्षिशूले / यथावलं बलस्यानतिक्रमेण / संसर्गपाचनं पेयादिस संरुद्धः करोत्याशु सोध्मानं गुडगुडायनम् // क्रमपाचनम् / अम्लैक दाडिमतकादिभिः / दीपनसंयतैरिति सचीभिरिव निस्तोदं कृच्छ्रोच्चासी तदा नरः 118 पञ्चकोलयुतैः // 126 // नाशं वाम्छति नो निद्रामुपैत्यर्तिनिपीडितः॥ नागरं दीप्यकं चव्यं हि सौवर्चलं विडम् // पार्श्वशूलः स विज्ञेयः कफानिलसमुद्भवः॥११९॥ मातुलुङ्गस्य बीजानि तथा श्यामोरुबूकयोः॥१२७॥ यद्यपि चत्वारः शूलाः, तथापि दोषधातुमलसंसर्गादायत बृहत्याः कण्टंकार्याश्च क्वाथं शूलहरं पिबेत् // नविशेषानिमित्ततश्चैषां विकल्प इति कृत्वा पार्धादिशूलमाह ___क्वाथमाह-नागरं दीप्यकमित्यादि / नागरादिकार्थ हिडसीरुणद्धीत्यादि / स वायुः। आध्मानम् उदरापूरः / गुड्डडायनमत्र | वैचलविडप्रक्षेपं पिबेदिति पिण्डार्थः / बीजानीतिशब्दो मातुअव्यकशब्दः / नो निद्रामुपैति न निद्रां प्राप्नोतीत्यर्थः लुगादिभिः कण्टकारीपर्यन्तैः सह संबध्यते / श्यामा वृद्धदा॥११७-११९॥ रकः / उरुबूकः रक्तैरण्डः, शुक्लरण्डमपरे / बृहती अणुफला तत्र पुष्करमूलानि हित सौवर्चलं विडम् // स्थूलफला वा // 127 ॥सैन्धवं तुम्बुरुं पथ्यां चूर्ण कृत्वा तु पाययेत् 120 | वचा सौवर्चलं हिङ्गु कुष्ठं सातिविषाऽभया // 128 // पार्श्वदृद्वस्तिशूलेषु यवक्वाथेन संयुतम् // कुटजस्य च बीजानि सद्यःशूलहराणि तु // सर्पिः प्लीहोदरोक्तं वा घृतं वा हिङ्गसंयुतम् // 12 // विरेचने प्रयुजीत ज्ञात्वा दोषबलाबलम् // 129 // बीजपूरकसारं वा पयसा सह साधितम् // कुक्षिशूले विरेचनमाह-वचेत्यादि / वचादीनि कुटजबी जान्तानि सद्यःशूलहराणि विरेचने दोषबलाबलं ज्ञात्वा प्रयुजी१ 'शालिपी पृष्ठपणी' इति पा० / 2 'ध्मानं गुडगुडायनम्' इति पा०। १'तिष्ठन् स' इति 'तिष्ठन्त्र' इति च पा०।२'विरेचन' इति पा०।

Loading...

Page Navigation
1 ... 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922