Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 823
________________ 726 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं तेति पिण्डार्थः / दोषबलाबलमित्यत्रादिशब्दो लुप्तो द्रष्टव्यः, सर्वत्र वर्धते क्षिप्रं भ्रमंन्नथ सघोषवान् // तेन प्रकृत्यादीनपि ज्ञावेत्यर्थः // 128 // 129 // पिपासा वर्धते तीव्रा भ्रमो मूर्छा च जायते 138 स्नेहबस्तीनिरूहांश्च कुर्याद्दोषनिबर्हणान् // उच्चारितो मूत्रितश्च न शान्तिमधिगच्छति // कि कुक्षिशूले विरेचनमेव युज्यते उतान्यदपीत्याह विशूलमेतज्जानीयाद्भिषक् परमदारुणम् // 139 // बेहबस्ती नित्यादि // -. पुरीषशूलमाह-वायुरित्यादि / एवंभूतस्य देहिनो वह्नि मन्दीकृत्य स्रोतांसि चावृत्य प्रकुपितो वायुस्तीव्र शूलं संजउपनाहाः स्नेहसेका धान्याम्लपरिषेचनम् // 130 // नयन् कोष्ठस्थं मलं रुणद्धि, तस्य च दक्षिणं वामं वा कुक्षिं अवगाहाश्च शस्यन्ते यच्चान्यदपि तद्धितम् // गृहीला शूलाय जायते, स च सर्वत्र भ्रमन् घोषवान् शब्दकुक्षिशूले उपनाहादिखेदस्य प्रशस्तत्वमाह-उपनाहा युक्तो वर्धते इति पिण्डाथैः / उच्चारितः संजातपुरीषवेगः / इत्यादि / उपनाहाः साल्वणाप्रकाराः / धान्याम्लं काजिकम् / नाधिगच्छति न प्राप्नोति / परमदारुणम् अतिशयकष्टकारि अवगाहो वातहरद्रवपूर्णद्रोण्यादिनिमज्जनम् / यच्चान्यदपीत्यादि / // 136-139 // तद्धितं कुक्षिशूलहितं यदन्यदपि भवति तदस्य शस्यते इत्यर्थः क्षिप्रं दोषहरं कार्य भिषजा साधु जानता // // 130 // खेदनं शमनं चैव निरूहानेहबस्तयः॥१४०॥ कफपित्तावरुद्धस्तु मारुतो रसमूर्च्छितः॥१३१॥ पाहिष्टान् पाययेत योगान् कोष्ठविशोधनान् // हृदिस्थः कुरुते शूलमुच्छासारोधकं परम् // उदावर्तहराश्चास्य क्रियाः सर्वाः सुखावहाः॥१४॥ स हृच्छूल इति ख्यातो रसमारुतसंभवः॥१३२॥ इदानी बस्तिशूलादीनां सामान्यचिकित्सामाह-क्षिप्रमिहृच्छ्रलमाह-कफेत्यादि / अवरुद्धो रुद्धः / रसमूच्छितो त्यादि / दोषहरं शोधनम् / साधु शोभनम् / शमनं संशमनम् रससंयुतः / उच्छ्वासारोधकं उच्छ्वासस्य आसमन्ताद्रोधकमि-॥१४०॥१४१॥ त्यर्थः / एतद्धृच्छूलं यस्मादृद्रोगविलक्षणं तस्मादृद्रोगाद्भिनं, अनिमाया मांगा तथा संप्राप्तिमेदाच // 131 // 132 // | स्थिरीभूतं तु तत्कोष्ठे वायुरावृत्य तिष्ठति // 142 // तत्रापि कर्माभिहितं यदुक्तं हृद्विकारिणाम् // अविपाकगतं ह्यन्नं शूलं तीवं करोत्यति // हृच्छूले हृद्रोगोक्ता क्रियामतिदिशन्नाह-तत्रापि कर्माभि- मूर्छाऽऽध्मानं विदाहश्च हृदुत्क्लेशो विलम्बिका // हितमित्यादि / यद्धद्विकारिणां हृद्रोगिणां कर्मोतं तदत्रापि | विरिच्यते छर्दयति कम्पतेऽथ विमुद्यति // .. हृच्छूलेऽभिहितमिति पिण्डार्थः // | अविपाकाद्भवेच्छूलस्त्वन्नदोषसमुद्भवः॥ 144 // संरोधात् कुपितो वायुर्वस्तिमावृत्य तिष्ठति // 133 // अतिमात्रमित्यादि / अविपाकगतम् अविपाकं प्राप्तम् बस्तिवतणनाभीषु ततः शूलोऽस्य जायते // // 142-144 // . विण्मूत्रवातसंरोधी बस्तिशूलः स मारुतात् 134 | वमनं लानं खेदः पाचनं फलवर्तयः॥ बस्तिशूलमाह-संरोधादित्यादि / संरोधात् मूत्रपुरीषा- | क्षाराचूर्णानि गुटिकाः शस्यन्ते शूलनाशनाः 145 दीनामित्यर्थः / बस्तिः मूत्राधारः, वलणः गण्डकः // 133 तस्य चिकित्सितमाह-वमनमित्यादि // 145 // // 134 // गुल्मावस्थाः क्रियाः कार्या यथावत् सर्वशूलिनाम् // नाभ्यां वङ्गणपार्श्वेषु कुक्षौ मेदान्त्रमर्दकः॥ इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते कायमूत्रमावृत्यं गृह्णाति मूत्रशूलः स मौरुतात् // 135 // चिकित्सातन्त्रे गुल्मप्रतिषेधो नाम मूत्रशूलमाह-नाभ्यामित्यादि / यदा मेदान्त्रमर्दको वायु- (चतुर्थोऽध्यायः, आदितः) द्विचरावृत्य अवरुध्य मूत्रं गृह्णाति, तदा नाभ्यादिषु शूलो जायते।। त्वारिंशोऽध्यायः॥४२॥ स च मारुतात् मूत्रशूलो ज्ञेयः // 135 // इदानीमुपसंहारमाह-गुल्मावस्था इत्यादि / यथावस् यथावायुःप्रकुपितो यस्य रूक्षाहारस्य देहिनः॥ वस्थम् // 146 // मलं रुणद्धि कोष्ठस्थं मन्दीकृत्य तु पावकम् // 136 // इति श्रीडल्ह(ह)णविरचितायो सुश्रुतव्याख्यायो निबन्ध. शुलं संजनयंस्तीवं स्रोतांस्यावृत्य तस्य हि॥ संग्रहाख्यायामुत्तरतन्त्रे कायचिकित्सायां गुल्मप्रतिषेधो दक्षिणं यदि वा वामं कुक्षिमादाय जायते // 137 // नाम द्विचलारिंशत्तमोऽध्यायः॥४२॥ 1 'उच्छ्वासरोधक' इति पा० / 2 'संशितः' इति पा० / 3 'यदा मेदाश्रमर्दक इति मेढ़े मूत्रानं मेदात्रं, तद्काति यः सर्वथा १'शूलं तत्र सघोषवत्' इति पा० / २'शूलो जायते' इति एवंविधो वायुरावृत्य' इति पा० / | पा० / 3 'क्षारचूर्णानि' इति पा० /

Loading...

Page Navigation
1 ... 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922