Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 820
________________ अध्यायः 42] सुश्रुतसंहिता / 723 - विना गुल्मेन यच्छूलं गुल्मस्थानेषु जायते // 76 // शूलेनोत्पीड्यमानस्य हल्लास उपजायते // 85 // निदानं तस्य वक्ष्यामि रूपं च सचिकित्सितम् // | अतीव पूर्णकोष्ठत्वं तथैव गुरुगात्रता // गुल्मोपद्रवं शूलमभिधायेदानीं केवलं शूलमाह-विनेत्यादि / एतच्छ्रेष्मसमुत्थस्य शूलस्योक्तं निदर्शनम् // 86 // गुल्मस्थानेषु गुल्मप्रतिषेधोक्केषु / अन्ये 'विना गुल्मेन' इत्यादि | कफशूललक्षणमाह-शूलेनेत्यादि / हृल्लासः थूत्करणम् / श्लोकं परित्यज्य अथातः शूलप्रतिषेधं व्याख्यास्यामः' इति प्रतिज्ञा | निदर्शनं लक्षणम् // 85 // 86 // पठिला वातमूत्रपुरीषाणां निग्रहादित्यादिना पृथगेव शूलाध्यायं दृष्टा रूपाणि निर्दिशेत्सान्निपातिकम // पठन्ति; ते च पूर्वपरिपाटी त्यजन्ति / अपरे विना गुल्मेनेत्या सन्निपातसमुत्थानमसाध्यं तं विनिर्दिशेत् // 87 // दिकं समस्तमपि असौ श्रुतं भणिला परित्यजन्ति / अस्माभिस्तु शूलानां लक्षणं प्रोकं सर्वमतानुसारिभिर्जेजटाभिप्रायेण पठितः // ७६॥वातमूत्रपुरीषाणां निग्रहादतिभोजनात् // 77 // ____सानिपातिकशूललक्षणमाह-सर्वाणीत्यादि / ननु, कैश्चित् अजीर्णाध्यशनायासविरुद्धानोपसेवनात् // पूर्वाचार्दोषमेदेन नियतं स्थानं शूलस्योक्तम् / तथाहि, "वातात्मकं बस्तिगतं वदन्ति, पित्तात्मकं चापि बदन्ति पानीयपानात् क्षुत्काले विरूढानां च सेवनात् 78 नाभ्याम् / हृत्पार्श्वकुक्षौ कफसनिविष्टं, सर्वेषु देशेषु च सनिपिष्टान्नशुष्कमांसानामुपयोगात्तथैव च // पातात्" इति; तत् कथमत्र तथा नोक्तम् / सत्यं, कुपितएवंविधानां द्रव्याणामन्येषां चोपसेवनात् // 79 // दोषाणां खाशये पराशये च व्याध्युत्पादकलान नियतं स्थानवायुः प्रकुपितः कोष्ठे शूलं संजनयेदृशम् // मस्ति, अतस्तथा नोकम् // 87 ॥निरुच्छासी भवेत्तेन वेदनापीडितो नरः // 8 // शूलस्य हेतुं संप्राप्तिं चाह-वातमूत्रपुरीषाणामित्यादि / चिकित्सां तु निबोध मे॥ निप्रहात् वेगकालेऽवरोधात् / अजीर्णम आमविदग्धादिसतभिआशुकारी हि पवनस्तस्मात्तं त्वरया जयेत॥८॥ तस्य शूलाभिपन्नस्य खेद एव सुखावहः॥ मम् / अध्यशनं साजीर्णभोजनम् / आयासः शरीरायासजनक चिकित्सामित्यादि / निबोध जानीहि / मे मत्सकाशात् / कर्म। विरुद्धानं हिताहितीयोक्तम् / विरूढानो विगतरोहाणाम आशुकारीत्यादि / माशुकारी शीघ्रमत्ययकारिखात् / हि यस्मात् / कुरिताना वा / एवंविधानां दोषप्रकोपणानाम् / कोष्ठे सर्वस्मिसुदरे / निरुच्छ्वासः निरुद्धोच्छवासः / तेन शूलेन / वातमूत्रपु तं वातम् / तस्येत्यादि ।-तस्य पुरुषस्य, शूलाभिपनस्य रीषाणां निग्रहादित्यादिरन्येषां चोपसेवनादित्यन्तो हेतुः, वायुः वातिकशूलकान्तस्य; अन्ये तु तस्य वातस्य यच्छूलं तेन प्रकुपित इत्यादिश्च संप्राप्तिः // 77-80 // आक्रान्तस्येत्याहुः॥८८॥शेडस्फोटनवत्तस्य यस्मात्तीवाश्च वेदनाः॥ पायसैः कृशरापिण्डैः स्निग्धैर्वा पिशितैर्हितः॥८९॥ शुलासकस्यलक्ष्यन्ते तस्माच्छलमिहोच्यते॥८१॥ सच खेदः कैव्यैः कार्य इत्याह-पायसैरित्यादि / पायसो तत् कस्माच्छूलमुच्यत इत्याह-शक्कित्यादि / शङ्क- दुग्धसिद्धास्तण्डुलाः / कृशरापिण्डैः तिलतण्डुलमाषकृतयवागूस्फोटनबत् कोलकाहननवत्तीवा वेदनाः, तस्य व्याधितस्य, | पिण्डैः / हित इति 'खेद' इति शेषः // 89 // शुलासकस्य शूलिनः; एतेनेतदुक्तं भवति-यथा कस्यचित् त्रिवच्छाकेन वा खिग्धमणं भजीत भोजनम्॥ कीलेकाहननेन तीव्रा वेदना लक्ष्यते तद्वत्तस्य यस्माद्वेदना लक्ष्यते चिरबिल्वाङरान् वापि तैलभृष्टांस्तु भक्षयेत् // 90 // तस्माच्छूलमिहोच्यते // 81 // रसान् स्निग्धान् जाङ्गलान् शूलपीडितः॥ निराहारस्य यस्यैव तीव्र शूलमुदीर्यते // यथालाभं निषेवेत मांसानि बिलशायिनाम् // 11 // प्रस्तब्धगात्रो भवति कृच्छेणोच्छसितीव च // 82 // भोजनमाह-विच्छाकेनेत्यादि / स्निग्धादिगुणं भोजनं वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः॥ / त्रिवृच्छाकेन सह भुञ्जीतेति पिण्डार्थः। चिरबिल्वाङ्करानित्यादि / पतैर्लिङ्गैर्विजानीयाच्छूलं वातसमुद्भवम् // 83 // | अङ्कुराः शुजाः / वैहांश्चेत्यादि / जालान् वेहमान , लावादिवातशूललक्षणमाह-निराहारस्येत्यादि // 82 // 83 // कृतानित्यर्थः / बिलेशयाः श्वाविच्छल्ले कादयः॥९.॥११॥ तृष्णा दाहो मदो मूर्छा तीवं शूलं तथैव च // सुरा सौवीरकं चुकं मस्तूदश्वित्तथा दधि। शीताभिकामो भवति शीतेनैव प्रशाम्यति // 84 // सकाललवणं पेयं शूले वातसमुद्भवे // 12 // एतैर्लिङ्गैर्विजानीयाच्छूलं पित्तसमुद्भवम् // सुरा सौवीरकमित्यादि / सुरा पिष्टभवा / सौवीरकं काजिकपित्तशूललक्षणमाह-तृष्णेत्यादि / शीताभिकामः शीताभि भेदः / चुकं शुक्तम् / मस्तु दधिमस्तु / उदश्वित् अर्धोदकं लाषः। प्रशाम्यति 'शूलं' इति शेषः // 84 // तक्रम् / तथेति यथालाभामित्यर्थः। काललवणशब्देन यद्यपि 1 'शकास्फोटनबत्' इति पा०। २'कण्टकहननेनेव' निर्गन्धसौवर्चलमुच्यते, तथाऽप्यत्र गन्धवत्सौवर्चलं प्रावं, इति पा.. | तत्रान्तरोक्तखात् // 12 // व तीव्र शूलमुदायत // भोजनमाह-त्रिवृच्छाकनकाबिल्वाकरानित्यादि

Loading...

Page Navigation
1 ... 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922