Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 818
________________ अध्यायः 42] सुश्रुतसंहिता। 721 हृद्रोगं ग्रहणीदोषं पाण्डुरोगं च दारुणम् // विम्लापनाभ्यञ्जनानि तथैव दहनानि च // 57 // पाठेत्यादि / निकुम्भा दन्ती / अग्निकः चित्रकः, अग्निमन्थ' | उपनाहाश्च कर्तव्याः सुखोष्णाः साल्वणादयः॥ इत्यन्ये, 'मोरट' इत्यपरे / वृक्षबीजम् इन्द्रयवः / अनवं गुडं | उदरोक्तानि सीषि मूत्रवर्तिक्रियास्तथा // 58 // पुराणं गुडम् / पाठादिचूर्ण समपुराणगुडयुतं खादेत, अथवा | लवणानि च योज्यानि यान्युक्तान्यनिलामये॥ तदेव वर्ण हरीतकीभिः सह गोमत्रेण पचेत. तं च घनीभतं | किं गुल्मे विरेक एव कार्य उतान्यदपीत्याह-विम्लापनागुटिकाः कृत्वा प्रातरेव खादेत् / हरीतकीप्रमाणं चूर्णाच्चतुर्थांशं, भ्यजनानीत्यादि / विम्लापनम् अङ्गुल्यादिना गुल्मस्य मर्दनं, दहनं गोमूत्रं तु चतुर्गुणम् // 49-51 // जाम्बवौष्ठादिना / साल्वणादय इत्यत्र आदिशब्दः प्रकारे; तेन सशूले सोनतेऽस्पन्दे दाहपाकरुगन्विते // 52 // | साल्वणप्रकारा अन्येऽप्युपनाहखेदाः पच्यमानाभिमुखे गुल्मे गुल्मे रक्तं जलौकोभिः सिरामोक्षेण वा हरेत् // कार्याः। उदरोक्कानि सपौषि 'हरीतकीचूर्णप्रस्थं' इत्यादिकानि / मूत्रवर्तिक्रियास्तथेति उदरोक्का 'वमनशिरोविरेचनद्रव्याणा' इदानीमवस्थायां गुल्मे रक्तमोक्षणमाह-सशूले इत्यादि / इत्यादिकाः / लवणानि पत्रलवणस्नेहलवणकल्याणलवणानि / अस्पन्दे अचले / पाकरुगन्विते पाकवेदमायुक्ते, जलोकोभी अनिलामये वातव्याधौ। केचित् 'सपीषि' इत्यस्याने 'चूर्णानि' इति रकं हरेत् गुल्मस्थाने एव, सिरामोशेण तु बाहोः, तत्रान्तरो पठिला नाराचकादय इति व्याख्यानयन्ति // 57 // ५८॥कखात् / केचित् 'अलाबुपातनं चापि गुल्मे शस्त्र कफात्मके' इति पठन्ति // 52 // वातव]निरोधे तु सामुद्रा कसर्षपैः // 59 // कृत्वा पायौ विधातव्या वर्तयो मरिचोत्तराः॥ सुखोष्णा जागलरसाः सुस्निग्धा व्यक्तसैन्धवाः५३ | इदानीं मूत्रवर्तिप्रयोगावस्थामपरवर्ति चाह-वातेत्यादि / कटुत्रिकसमायुक्ता हिताः पाने तु गुल्मिनाम् // गुाल्मनाम् // | सामुद्रं समुद्रलवणं, समुद्रफेनमपरे / मरिचोत्तरा मरिचप्रधानाः गुल्मिनां जागलरसस्य पानमाह-सुखोष्णा इत्यादि / // ५९॥सुखोष्णा ईषदुष्णाः / जागलरसा जङ्घालविष्किरमांसरसाः दन्तीचित्रकमलेषु तथा वातहरेषु च // 60 // संस्कृताः / मुस्निग्धाः सम्यक बहसंस्कृताः / हिता इति 'यथा- कर्यादरिधान सर्वाश्च श्लोकस्थाने यथेरितान् // दोष' इति शेषः // 53 // दन्तीचित्रकमलेष्वित्यादि / वातहरेषु विदारिगन्धाप्रभृ. पेया वातहरैः सिद्धाः कौलत्थाः संस्कृता रसाः 54 तिषु / श्लोकस्थाने यथेरितानिति यथा सूत्रस्थाने विरेचन. खलाः सपञ्चमूलाश्च गुल्मिनां भोजने हिताः॥ | कल्पे आसवकरणमुक्तं, तेनैव प्रकारेणात्रापि दन्त्यादिक्काथे. भोजनार्थमाह-पेयेत्यादि / वातहरैः भद्रदार्वादिभिः। संस्कृ-रिटानासवान् कुर्यात् / अन्ये तु 'श्लोकस्थाने' इत्यत्र द्वितीयं ताः स्नेहादिभिः / खलाः कपित्थदाडिमतकशाकादिसंस्कृताः | स्थानशब्दं लतं वर्णयन्ति, लुप्तस्थानशब्देन गुल्मप्रतिषेधं 'कचिला' इति प्रसिद्धाः / सपश्चमूलाः पञ्चमूलसहिताः, एतेन गृहन्ति / तेनात्रोतवृश्चीवाद्यरिष्टवदन्त्यादिकाथे मधुपथ्याचूर्ण. पञ्चमूलसहितैः कपित्यादिभिः कृता इत्यर्थः / भोजने हिता प्रक्षेपेणारिष्टकरणं, . . सूत्रस्थानोक्तप्रकारेण वाऽऽसवकरणम् यथादोषमित्युपस्कारः // ५४॥बद्धवोनिलानां तु साकं क्षीरमिष्यते // 55 // | खादेद्वाऽप्यकुरान् भृष्टान् पूतीकनृपवृक्षयोः 61 // - अवस्थावशेन गुल्मे भोजनविशेषमाह-बद्धत्यादि / बद्ध- खादेदित्यादि / अकुरान् कोमलपल्लवान् / भृष्टानिति 'मेहेन' वोंनिलानां निरुद्धपुरीषवायूनाम् / साईकम् आर्द्रकसहितम् / इति शेषः; अन्ये अमिना भृष्टानित्याहुः, तन्मते वातकारिइष्यते 'भोजने' इति शेषः॥५५॥ णोऽप्यकुरा व्याधिप्रत्यनीकखाद्गुल्मे हिताः / पूतीकः चिरबिल्वः, कुम्भीपिण्डेष्टकाखेदान् कारयेत् कुशलो भिषक् // नृपवृक्षो गिरिमालकः // 61 // आन्तरोपचारमभिधायावस्थायां बायोपचार खेदमाह | ऊर्ध्ववातं मनुष्यं च गुल्मिनं न निरूहयेत् // कुम्भीपिण्डेष्टकाखेदानित्यादि। कुम्भीप्रभृति खेदाः खेदाध्याये | इदानी गुल्मे हितस्यापि निरूहस्यावस्थायां निषेधमाहअभिहिताः / निपुणतया खेदान् कारयेत् // ऊर्ध्ववातमित्यादि / ऊर्ध्ववातम् ऊर्ध्ववातयुक्कं गुल्मिनं मनुष्य गुल्मिनः सर्व एवोक्ता दुर्विरेच्यतमा भृशम् // 56 // | न निरूहयेदिति संबन्धः / केचिदिमं पाठं न पठन्ति ॥अतश्चैतांस्तु सुखिन्नान् संसनेनोपपादयेत् // पिबेत्रिवृन्नागरं वा सगुडां वा हरीतकीम् // 62 // - वातश्लेष्मात्मके सशूले कठिने च गुल्मे गल्मिनो विरेक गुग्गुलु त्रिवृतां दन्ती द्रवन्तीं सैन्धवं वचामा माह-गुल्मिन इत्यादि / सुखिन्नानिति स्नेहो हि खेदेनैवा- मूत्रमद्यपयाद्राक्षारसंवीक्ष्य बलाबलम् // 63 // क्षिप्तः, तेन सम्यक् स्निग्धखिन्नान् / संसनेन विरेकेण / उप- १'विलेपनाभ्यजनानि' इति पा० 2 'चूर्णवर्तिक्रियास्तथा' पादयेत् योजयेत् // 56 // | इति पा०। सु० सं०११

Loading...

Page Navigation
1 ... 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922