Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 816
________________ अध्यायः 42] सुश्रुतसंहिता। पित्तगुल्मचिकित्सया प्रतिकृतस्य रक्तगुल्मस्य विशेष- हिङ्गुसौवर्चलाजाजीविडदाडिमदीप्यकैः॥ त्रिसामाह-विशेषमपरं चास्या इत्यादि / पलाशक्षार- पुष्करव्योषधान्याम्लवेतसक्षारचित्रकैः // 27 // तोयेन पलाशभस्मगालितेन जलेन / केचित्तीयशब्द क्वार्थ (शटीवचाजगन्धैलासुरसश्च विपचितम् / / वर्णयन्ति / स च क्षारक्वाथः स्नेहोपयोगोतविधिना कार्यः / शूलानाहहरं सर्दिना चानिलगुल्मिनाम् / / 28 / / पिप्पल्यादिगणकल्कक्काथाभ्यां साधितघृतेन / उष्णैरिति पिप्प हिवायं घृतमाह-हिङ्गुसौवर्चलेत्यादि / धान्यं धान्यल्यादिप्रमृतिभिः / विधिरासग्दर इति रक्तपित्तोको विधिः; कम् / अजगन्धा बोवयिका / सुरसः तुलसी। हिग्वादीनां कुत एतत् ? असृग्दरे रक्तपित्तविध्यतिदेशात् ; असृग्दरविध्य सुरसान्तानां कल्के दना चतुर्गुणेन विपाचितं सर्पिः शूलादितिदेशेन रक्तपित्तविध्यतिदेशं कुर्वमेतज्ज्ञापयति-अधोगत हरमिति संबन्धः // 27 // 28 // रक्तपित्तचिकित्सितमत्र कार्यमिति // 19-21 // | विडदाडिमसिन्धूत्थहुतभुग्व्योषजीरकैः॥ आनूपौदकमजानो वसा तैलं घृतं दधि // हिङ्गसौवर्चलक्षाररुग्वृक्षाम्लाम्लवेतसैः॥२९॥ विपक्कमेकतः शस्तं वातगुल्मेऽनुवासनम् // 22 // | बीजपूररसोपेतं सर्पिर्दधिचतुर्गुणम् // ___ वातगुल्मेऽनुवासनमुद्दिशन्नाह-आनूपौदकमज्जान इत्यादि। साधितं दाधिकं नाम गुल्महृत् प्लीहशूलजित् // 30 // भानूपा गजगवयादयः, औदका मत्स्यादयः / वसाऽपि दाधिकसंज्ञं घृतमाह-विडदाडिमसिन्धूत्थेत्यादि / हुतभुक् भानपादीनामेव / विपक्कमेकत इति एतच्च स्नेहमेकीकृत्य चित्रकः / क्षारो यवक्षारः, रुक् कुष्ठं, वृक्षाम्लं तिन्तिडीकम् / विपक्कम् , अर्थाद्वातहरैर्द्रव्यैरिति बोद्धव्यम् // 22 // बीजपूरकरसोऽत्र चतुर्गुणः, द्रवद्रव्यलात् // 29 // 30 // जाङ्गलैकशफानां तु वसा सर्पिश्च पैत्तिके // रसोनखरसे सर्पिः पञ्चमूलरसान्वितम् // पैतिके गुल्मेऽनुवासनमाह-जाङ्गलैकशफामामित्यादि / सुरारनालध्यमलमूलकखरसैः सह // 31 // अत्र जागलशब्देन जङ्घालविष्किरी प्रधानतया गृह्यते / एक व्योषदाडिमवृक्षाम्लयवानीचव्यसैन्धवैः॥ शफा अश्ववेशरादयः / वसा सर्पिश्चेति अत्रापि विपक्वमिति हिङ्ग्वम्लवेतसाजाजीदीप्यकैश्च समांशिकैः॥३२॥ संबध्यते / तेनैतद्वयं पित्तहरैव्यैर्विपक्कं पैत्तिके गुल्मेऽनुवा सिद्धं गुल्मग्रहण्यर्शःश्वासोन्मादक्षयज्वरान् // सनं योज्यमिति / कासापस्मारमन्दाग्निप्लीहशूलानिलाञ्जयेत् // 33 // तैलं जाङ्गलमजान एवं गुल्मे कफोत्थिते // 23 // रसोनादिघृतमाह-रसोनखरसे इत्यादि / पञ्चमूलरसान्विकफगुल्मेऽनुवासनमाह-तैलं जाङ्गलमजान इत्यादि / तमिति बिल्वादिपञ्चमूलक्वाथान्वितम् / आरनालं काजिकं, एवमिति कफहरद्रव्यैर्विपक्कमनुवासनं शस्त्रमित्यर्थः // 23 // दध्यम्लं दधिमस्तु / दीप्यकः अजमोदा। रसोनखरसादिमूलकखधात्रीफलानां स्वरसे षडङ्गं विपचेद्धतम् // रसान्तैः षड्भिर्देवैख़्तसमैः, व्योषादिद्रव्यैः कल्कितैः सर्पिश्चतुशर्करासैन्धवोपेतं तद्धितं वातगल्मिने // 24 // शैः, सिद्धं सर्पिगुल्मादीन् जयेदिति संबन्धः // 31-33 // वातादिजगुल्मेष्वनुवासनमभिधाय वातापहघृतान्याह- दधि सौवीरकं सर्पिः काथौ मुद्कुलत्थजौ // धात्रीफलानामित्यादि / धात्रीफलानां खरसे चतुर्गुणे; षडङ्ग- | पञ्चाढकानि विपचेदावाप्य द्विपलान्यथ // 34 // मिति षट्पलकं तेनात्र पञ्चकोलयवक्षारकल्कमिति लभ्यते / सौवर्चलं सर्जिकां च देवदार्वथ सैन्धवम्॥ शर्करासैन्धवोपेतमिति शर्करासैन्धवप्रक्षेपयुक्तं तद्धतं वात- वातगुल्मापहं सर्पिरेतद्दीपनमेव च // 35 // गुल्मिने हितमित्यर्थः // 24 // दधि सौवीरकमित्यादि / दध्यादीनि चत्वारि पृथगाढकप्रमाचित्रकव्योषसिन्धूत्थपृथ्वीकाचव्यदाडिमः॥ णानि, सौवर्चलादीनि द्विपलान्यावाप्य सर्पिराढकं विपचेत्, दीप्यकग्रन्थिकाजाजीहए समैः॥२५॥ | अयमत्र सिद्धः पाठः, पारंपर्या विच्छेदस्मरणात् / वर्तमानपुस्तदध्यारनालबदरमूलकवरसैघृतम् // केषु चायं पठ्यते-कुलत्थमूलकक्काथेत्यादि // 34 // 35 // तत्पिबेद्वातगुल्मानिदौर्बल्याटोपशूलनुत् // 26 // तृणमूलकषाये तु जीवनीयैः पचेद्धतम् // चित्रकादिघृतमाह-चित्रकव्योषेत्यादि / पृथ्वीका हिड वृतमाह-चत्रकव्यापत्यादि / पृथ्वीका हिङ्ग-न्यग्रोधादिगणे वाऽपि गणेवा पुत्पलादिके॥३६॥ पत्रिका, 'कृष्णजीरक' इत्यन्ये; दीप्यकः अजमोदा, प्रन्थिक | रक्तपित्तोत्थितं नन्ति घृतान्येतान्यसंशयम् // पिप्पलीमूलम् / समैरिति 'कल्कीकृतैः' इत्यध्याहार्यम् / दध्या पित्तजरतजगुल्मयोघृतान्याह-तृणमूलकषाये इत्यादि / दीनि मूलकखरसान्तानि प्रत्येकं घृताच्चतुर्गुणानि // 25 // 26 // अत्र तृणमूलशब्दात्तृणपञ्चमूलकषाये इति बोद्धव्यम् / जीव१ 'मृदुकृतस्य' इति पा० / 2 'वर्तयन्ति' इति पा० / नीयैरिति काकोल्यादिभिः कल्कीकृतरित्यर्थः / न्यग्रोधादिगणे 3 'अपराणि घृतान्याह' इति पा० / | काथीकृते इति ज्ञेयम् / वाऽपीलपिशब्दो जीवनीयैः पद्धत

Loading...

Page Navigation
1 ... 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922