Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 819
________________ 722 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं पिबेदित्यादि / पिबेदिति वक्ष्यमाणेन मूत्रमद्यादिद्रवेण; यवानी च हरिद्रां च विडङ्गान्यम्लवेतसम॥ अन्ये पानीयेन पिबेदित्याहुः / त्रिवृनागरमित्यैको योगः, विदारीत्रिफलाऽमीरुशृङ्गाटीगुडशर्कराः॥७॥ सगुडो वा हरीतकीमिति द्वितीयः / गुग्गुलुमित्यादि / द्रवन्ती | काश्मरीफलयष्टयापरूषकहिमानि च // चीरितपत्रा दन्तीभेदः / पयः दुग्धं, द्राक्षारसः द्राक्षाखरसः। | षड्ग्रन्थातिविषादारुपथ्यामरिचवृक्षजान् // 71 // वीक्ष्य बलाबलमिति 'दोषादीनां' इति वाक्यशेषः / अत्रापि | कृष्णामूलकचव्यं च नागरक्षारचित्रकान् // पिबेदिति संबन्धनीयम् // 62 // 63 // उष्णाम्लकाञ्जिकक्षीरतोयैः श्लोकसमापनान् // 72 // एवं पीलूनि भृष्टानि पिबेत् सलवणानि तु // यथाक्रमं विमिश्रांश्च द्वन्द्वे सर्वाश्च सर्वजे॥ - एवमित्यादि / एवमिति मूत्रादिभिरित्यर्थः / (भृष्टानि | अतः परमुपद्रवशूलस्य चिकित्सितमाह-वीक्ष्येत्यादि / स्नेहेने) वीक्ष्येति वातादिमेदेन शूलमित्यर्थः / त्रिलदणं सैन्धवसौवर्चलपिप्पलीपिप्पलीमूलचव्यचित्रकसैन्धवैः // 64 // बिडानि / क्षारो यवक्षारः / अभीरुः शतावरी, शृङ्गाटी जलजं काले प्रयोजिता द्रव्यं त्रिकण्टकफलं / गुडशर्करा गौङ्गेटीफलम् / हिम चन्दपिप्पलीत्यादि / सुरा पैष्टी / हन्तीत्यत्र शीघ्रमिति संबध्यते / नम् / षड्ग्रन्था वचा / वृक्षज इन्द्रयवः / मूलकं पिप्पलीमूकाले आध्मानादिकायामवस्थायाम् // 64 // लम् / उष्णशब्दोऽम्लकालिकादिभिः संबध्यते। श्लोकसमाप नान् 'योगान्' इति शेषः / यथाक्रममिति पथ्याद्यम्लवेतसाबद्धविण्मारुतो गुल्मी भुञ्जीत पयसा यवान् // 65 // न्तमुष्णाम्लकालिकेन वातिके, विदार्यादिहिमान्तमुष्णक्षीरेण कुल्माषान् वा बहुस्नेहान् भक्षयेल्लवणोत्तरान् // पैत्तिके, षड्मन्थादिचित्रकान्तमुष्णतोयेन श्लैष्मिके; विमिश्र बद्धेत्यादि / पयसा दुग्धेन / यवान् वाट्यादिकृतान् / द्वन्द्व इति पथ्यादिविदार्यादी वातपैत्तिके, पथ्यादिषड्प्रन्थादी कुल्माषान् यवपिष्टमयान् भक्ष्यान् / लवणोत्तरान् सैन्धव. वातश्लैष्मिके, विदार्यादिषड्प्रन्थादी पित्तश्लैष्मिके, सर्वाश्व प्रधानान् // 65 // पथ्यादीन् त्रीन् सन्निपाते // ६९-७२॥अथास्योपद्रवः शूलैः कथंचिदुपजायते // 66 // | तथैव सेकावगाहप्रदेहाभ्यङ्गभोजनम् // 73 // शैलं निखानितमिवासुखं येन तु वेत्यसो॥ शिशिरोदकपूर्णानां भाजनानां च धारणम् // इदानीं गुल्मोपद्रवमाह-अथेत्यादि / अस्य गुल्मस्य, उपद्रवः पश्चात्कालभावी कथञ्चित् खहेतुभिरित्यर्थः / शूल | वमनोन्मर्दनखेदलङ्घनक्षपणक्रियाः॥ 74 // स्नेहादिश्च क्रमः सर्वो विशेषेणोपदिश्यते॥ . उपजायते / शूलं निखानितमिव कीलकं निखानितमिवे. त्यर्थः॥६६॥ किमेतदेवोपद्रवशूले कार्यमुतान्यदपीत्याह-तथैवेत्यादि / तथैवेति यथासंख्यमित्यर्थः / वेन सेकादिकं वातिके, शिशितत्र विण्मूत्रसंरोधः कृच्छ्रोच्चासः स्थिराङ्गता 67 रोदकादिकं पैत्तिके, वमनादिकं श्लैष्मिकें / स्नेहादिक्रमश्च तृष्णा दाहो भ्रमोऽन्नस्य विदग्धपरिवृद्धिता // यथादोषं यथावस्थं सर्वेषामेव, द्वन्द्वजे द्वयं, सान्निपातिके रोमहर्षोऽरुचिश्छर्दिर्भुक्तवृद्धिर्जडाङ्गता // 68 // समस्तम् / क्षपणक्रिया अन्या ,अपि कफक्षयकरी // वाय्वादिभिर्यथासङ्ख्यं मित्रैर्वा // 73 // ७४॥तस्यैवोपद्रवस्य दोषविशेषेण लिङ्ग संख्या चाह-तत्रेत्यादि / तत्रेत्युपद्रवे शूले / स्थिराङ्गता कठिनाङ्गता / अन्नस्य | वल्लूरं मूलकं मत्स्यान् शुष्कशाकानि वैदलम् // 75 // विदग्धपरिवृद्धिता अन्नस्य विदाहे शूलस्य परिवृद्धिर्भवतीत्यर्थः। न खादेदालुकं गुल्मी मधुराणि फलानि च // भुक्तवृद्धिरिति भुक्तस्य वृद्धिः भुक्तमात्रे शूलस्य वृद्धिर्भवतीत्यर्थः / गुल्मोपद्रवमभिधाय गुल्मे वय॑माह-वल्लूरै मूलकमिजडाङ्गता अङ्गानां जडता / मिश्रेरिति द्वन्द्वैः सान्निपातिकै त्यादि / वल्लूरं शुष्कमासम् / वैदलं मुद्गवनमुद्रादिकम् / आलुक श्वेत्यर्थः / विण्मूत्रसंरोध इत्यादिकं वातजशूललक्षणं, तृष्णा- पिण्डालुकादिभेदेनानेकप्रकारम् / मधुराणि फलानि क्षीरवृक्षदाह इत्यादिकं पित्तजशूललक्षणं, रोमहर्षोऽरुचिरित्यादिकं फलानि चोचमोचादीनि च / चकारादेवंविधान्यन्यान्यपि श्लेष्मजशूललक्षणं, द्विदोषलिश द्वन्द्वैः, सर्वलिटं समस्तैः / वया॑नि / अस्याग्रे केचित् 'लध्वनं दीपनं निग्धमुष्णं वाता. नुलोमनम् / बृंहणं च भवेद्यच्च तद्वितं सर्वगुल्मिनाम् // वीक्ष्य योजयेत्॥ | स्थानेऽवसेको रक्तस्य बाहुमध्ये सिराव्यधः / खेदोऽनुलोमनं पथ्यात्रिलवणं क्षारं हिकुतुम्बुरुपौष्करम् // 69 // | चैव प्रशस्तं सर्वगुल्मिनाम्' इत्यादिकं पठन्ति; स चाभावान लिखितः। ( इति डहणेनान्यप्रन्थदर्शनादुकम् ) // 75 ॥१'पिष्टानि' इति पा०। 2 अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते / 3 'शूलं' इति पा०। 4 'शूलं निखानितमिव सुखं येन / १'उपद्रवलिङ्गस्य' इति पा०। २'गानेटी बला' इति पा०। न वेश्यसौ' इति पा०। 3 अयं पाठो मुद्रितपुस्तके नोपलभ्यते।

Loading...

Page Navigation
1 ... 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922