SearchBrowseAboutContactDonate
Page Preview
Page 819
Loading...
Download File
Download File
Page Text
________________ 722 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं पिबेदित्यादि / पिबेदिति वक्ष्यमाणेन मूत्रमद्यादिद्रवेण; यवानी च हरिद्रां च विडङ्गान्यम्लवेतसम॥ अन्ये पानीयेन पिबेदित्याहुः / त्रिवृनागरमित्यैको योगः, विदारीत्रिफलाऽमीरुशृङ्गाटीगुडशर्कराः॥७॥ सगुडो वा हरीतकीमिति द्वितीयः / गुग्गुलुमित्यादि / द्रवन्ती | काश्मरीफलयष्टयापरूषकहिमानि च // चीरितपत्रा दन्तीभेदः / पयः दुग्धं, द्राक्षारसः द्राक्षाखरसः। | षड्ग्रन्थातिविषादारुपथ्यामरिचवृक्षजान् // 71 // वीक्ष्य बलाबलमिति 'दोषादीनां' इति वाक्यशेषः / अत्रापि | कृष्णामूलकचव्यं च नागरक्षारचित्रकान् // पिबेदिति संबन्धनीयम् // 62 // 63 // उष्णाम्लकाञ्जिकक्षीरतोयैः श्लोकसमापनान् // 72 // एवं पीलूनि भृष्टानि पिबेत् सलवणानि तु // यथाक्रमं विमिश्रांश्च द्वन्द्वे सर्वाश्च सर्वजे॥ - एवमित्यादि / एवमिति मूत्रादिभिरित्यर्थः / (भृष्टानि | अतः परमुपद्रवशूलस्य चिकित्सितमाह-वीक्ष्येत्यादि / स्नेहेने) वीक्ष्येति वातादिमेदेन शूलमित्यर्थः / त्रिलदणं सैन्धवसौवर्चलपिप्पलीपिप्पलीमूलचव्यचित्रकसैन्धवैः // 64 // बिडानि / क्षारो यवक्षारः / अभीरुः शतावरी, शृङ्गाटी जलजं काले प्रयोजिता द्रव्यं त्रिकण्टकफलं / गुडशर्करा गौङ्गेटीफलम् / हिम चन्दपिप्पलीत्यादि / सुरा पैष्टी / हन्तीत्यत्र शीघ्रमिति संबध्यते / नम् / षड्ग्रन्था वचा / वृक्षज इन्द्रयवः / मूलकं पिप्पलीमूकाले आध्मानादिकायामवस्थायाम् // 64 // लम् / उष्णशब्दोऽम्लकालिकादिभिः संबध्यते। श्लोकसमाप नान् 'योगान्' इति शेषः / यथाक्रममिति पथ्याद्यम्लवेतसाबद्धविण्मारुतो गुल्मी भुञ्जीत पयसा यवान् // 65 // न्तमुष्णाम्लकालिकेन वातिके, विदार्यादिहिमान्तमुष्णक्षीरेण कुल्माषान् वा बहुस्नेहान् भक्षयेल्लवणोत्तरान् // पैत्तिके, षड्मन्थादिचित्रकान्तमुष्णतोयेन श्लैष्मिके; विमिश्र बद्धेत्यादि / पयसा दुग्धेन / यवान् वाट्यादिकृतान् / द्वन्द्व इति पथ्यादिविदार्यादी वातपैत्तिके, पथ्यादिषड्प्रन्थादी कुल्माषान् यवपिष्टमयान् भक्ष्यान् / लवणोत्तरान् सैन्धव. वातश्लैष्मिके, विदार्यादिषड्प्रन्थादी पित्तश्लैष्मिके, सर्वाश्व प्रधानान् // 65 // पथ्यादीन् त्रीन् सन्निपाते // ६९-७२॥अथास्योपद्रवः शूलैः कथंचिदुपजायते // 66 // | तथैव सेकावगाहप्रदेहाभ्यङ्गभोजनम् // 73 // शैलं निखानितमिवासुखं येन तु वेत्यसो॥ शिशिरोदकपूर्णानां भाजनानां च धारणम् // इदानीं गुल्मोपद्रवमाह-अथेत्यादि / अस्य गुल्मस्य, उपद्रवः पश्चात्कालभावी कथञ्चित् खहेतुभिरित्यर्थः / शूल | वमनोन्मर्दनखेदलङ्घनक्षपणक्रियाः॥ 74 // स्नेहादिश्च क्रमः सर्वो विशेषेणोपदिश्यते॥ . उपजायते / शूलं निखानितमिव कीलकं निखानितमिवे. त्यर्थः॥६६॥ किमेतदेवोपद्रवशूले कार्यमुतान्यदपीत्याह-तथैवेत्यादि / तथैवेति यथासंख्यमित्यर्थः / वेन सेकादिकं वातिके, शिशितत्र विण्मूत्रसंरोधः कृच्छ्रोच्चासः स्थिराङ्गता 67 रोदकादिकं पैत्तिके, वमनादिकं श्लैष्मिकें / स्नेहादिक्रमश्च तृष्णा दाहो भ्रमोऽन्नस्य विदग्धपरिवृद्धिता // यथादोषं यथावस्थं सर्वेषामेव, द्वन्द्वजे द्वयं, सान्निपातिके रोमहर्षोऽरुचिश्छर्दिर्भुक्तवृद्धिर्जडाङ्गता // 68 // समस्तम् / क्षपणक्रिया अन्या ,अपि कफक्षयकरी // वाय्वादिभिर्यथासङ्ख्यं मित्रैर्वा // 73 // ७४॥तस्यैवोपद्रवस्य दोषविशेषेण लिङ्ग संख्या चाह-तत्रेत्यादि / तत्रेत्युपद्रवे शूले / स्थिराङ्गता कठिनाङ्गता / अन्नस्य | वल्लूरं मूलकं मत्स्यान् शुष्कशाकानि वैदलम् // 75 // विदग्धपरिवृद्धिता अन्नस्य विदाहे शूलस्य परिवृद्धिर्भवतीत्यर्थः। न खादेदालुकं गुल्मी मधुराणि फलानि च // भुक्तवृद्धिरिति भुक्तस्य वृद्धिः भुक्तमात्रे शूलस्य वृद्धिर्भवतीत्यर्थः / गुल्मोपद्रवमभिधाय गुल्मे वय॑माह-वल्लूरै मूलकमिजडाङ्गता अङ्गानां जडता / मिश्रेरिति द्वन्द्वैः सान्निपातिकै त्यादि / वल्लूरं शुष्कमासम् / वैदलं मुद्गवनमुद्रादिकम् / आलुक श्वेत्यर्थः / विण्मूत्रसंरोध इत्यादिकं वातजशूललक्षणं, तृष्णा- पिण्डालुकादिभेदेनानेकप्रकारम् / मधुराणि फलानि क्षीरवृक्षदाह इत्यादिकं पित्तजशूललक्षणं, रोमहर्षोऽरुचिरित्यादिकं फलानि चोचमोचादीनि च / चकारादेवंविधान्यन्यान्यपि श्लेष्मजशूललक्षणं, द्विदोषलिश द्वन्द्वैः, सर्वलिटं समस्तैः / वया॑नि / अस्याग्रे केचित् 'लध्वनं दीपनं निग्धमुष्णं वाता. नुलोमनम् / बृंहणं च भवेद्यच्च तद्वितं सर्वगुल्मिनाम् // वीक्ष्य योजयेत्॥ | स्थानेऽवसेको रक्तस्य बाहुमध्ये सिराव्यधः / खेदोऽनुलोमनं पथ्यात्रिलवणं क्षारं हिकुतुम्बुरुपौष्करम् // 69 // | चैव प्रशस्तं सर्वगुल्मिनाम्' इत्यादिकं पठन्ति; स चाभावान लिखितः। ( इति डहणेनान्यप्रन्थदर्शनादुकम् ) // 75 ॥१'पिष्टानि' इति पा०। 2 अयं पाठो हस्तलिखितपुस्तके नोपलभ्यते / 3 'शूलं' इति पा०। 4 'शूलं निखानितमिव सुखं येन / १'उपद्रवलिङ्गस्य' इति पा०। २'गानेटी बला' इति पा०। न वेश्यसौ' इति पा०। 3 अयं पाठो मुद्रितपुस्तके नोपलभ्यते।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy