SearchBrowseAboutContactDonate
Page Preview
Page 818
Loading...
Download File
Download File
Page Text
________________ अध्यायः 42] सुश्रुतसंहिता। 721 हृद्रोगं ग्रहणीदोषं पाण्डुरोगं च दारुणम् // विम्लापनाभ्यञ्जनानि तथैव दहनानि च // 57 // पाठेत्यादि / निकुम्भा दन्ती / अग्निकः चित्रकः, अग्निमन्थ' | उपनाहाश्च कर्तव्याः सुखोष्णाः साल्वणादयः॥ इत्यन्ये, 'मोरट' इत्यपरे / वृक्षबीजम् इन्द्रयवः / अनवं गुडं | उदरोक्तानि सीषि मूत्रवर्तिक्रियास्तथा // 58 // पुराणं गुडम् / पाठादिचूर्ण समपुराणगुडयुतं खादेत, अथवा | लवणानि च योज्यानि यान्युक्तान्यनिलामये॥ तदेव वर्ण हरीतकीभिः सह गोमत्रेण पचेत. तं च घनीभतं | किं गुल्मे विरेक एव कार्य उतान्यदपीत्याह-विम्लापनागुटिकाः कृत्वा प्रातरेव खादेत् / हरीतकीप्रमाणं चूर्णाच्चतुर्थांशं, भ्यजनानीत्यादि / विम्लापनम् अङ्गुल्यादिना गुल्मस्य मर्दनं, दहनं गोमूत्रं तु चतुर्गुणम् // 49-51 // जाम्बवौष्ठादिना / साल्वणादय इत्यत्र आदिशब्दः प्रकारे; तेन सशूले सोनतेऽस्पन्दे दाहपाकरुगन्विते // 52 // | साल्वणप्रकारा अन्येऽप्युपनाहखेदाः पच्यमानाभिमुखे गुल्मे गुल्मे रक्तं जलौकोभिः सिरामोक्षेण वा हरेत् // कार्याः। उदरोक्कानि सपौषि 'हरीतकीचूर्णप्रस्थं' इत्यादिकानि / मूत्रवर्तिक्रियास्तथेति उदरोक्का 'वमनशिरोविरेचनद्रव्याणा' इदानीमवस्थायां गुल्मे रक्तमोक्षणमाह-सशूले इत्यादि / इत्यादिकाः / लवणानि पत्रलवणस्नेहलवणकल्याणलवणानि / अस्पन्दे अचले / पाकरुगन्विते पाकवेदमायुक्ते, जलोकोभी अनिलामये वातव्याधौ। केचित् 'सपीषि' इत्यस्याने 'चूर्णानि' इति रकं हरेत् गुल्मस्थाने एव, सिरामोशेण तु बाहोः, तत्रान्तरो पठिला नाराचकादय इति व्याख्यानयन्ति // 57 // ५८॥कखात् / केचित् 'अलाबुपातनं चापि गुल्मे शस्त्र कफात्मके' इति पठन्ति // 52 // वातव]निरोधे तु सामुद्रा कसर्षपैः // 59 // कृत्वा पायौ विधातव्या वर्तयो मरिचोत्तराः॥ सुखोष्णा जागलरसाः सुस्निग्धा व्यक्तसैन्धवाः५३ | इदानीं मूत्रवर्तिप्रयोगावस्थामपरवर्ति चाह-वातेत्यादि / कटुत्रिकसमायुक्ता हिताः पाने तु गुल्मिनाम् // गुाल्मनाम् // | सामुद्रं समुद्रलवणं, समुद्रफेनमपरे / मरिचोत्तरा मरिचप्रधानाः गुल्मिनां जागलरसस्य पानमाह-सुखोष्णा इत्यादि / // ५९॥सुखोष्णा ईषदुष्णाः / जागलरसा जङ्घालविष्किरमांसरसाः दन्तीचित्रकमलेषु तथा वातहरेषु च // 60 // संस्कृताः / मुस्निग्धाः सम्यक बहसंस्कृताः / हिता इति 'यथा- कर्यादरिधान सर्वाश्च श्लोकस्थाने यथेरितान् // दोष' इति शेषः // 53 // दन्तीचित्रकमलेष्वित्यादि / वातहरेषु विदारिगन्धाप्रभृ. पेया वातहरैः सिद्धाः कौलत्थाः संस्कृता रसाः 54 तिषु / श्लोकस्थाने यथेरितानिति यथा सूत्रस्थाने विरेचन. खलाः सपञ्चमूलाश्च गुल्मिनां भोजने हिताः॥ | कल्पे आसवकरणमुक्तं, तेनैव प्रकारेणात्रापि दन्त्यादिक्काथे. भोजनार्थमाह-पेयेत्यादि / वातहरैः भद्रदार्वादिभिः। संस्कृ-रिटानासवान् कुर्यात् / अन्ये तु 'श्लोकस्थाने' इत्यत्र द्वितीयं ताः स्नेहादिभिः / खलाः कपित्थदाडिमतकशाकादिसंस्कृताः | स्थानशब्दं लतं वर्णयन्ति, लुप्तस्थानशब्देन गुल्मप्रतिषेधं 'कचिला' इति प्रसिद्धाः / सपश्चमूलाः पञ्चमूलसहिताः, एतेन गृहन्ति / तेनात्रोतवृश्चीवाद्यरिष्टवदन्त्यादिकाथे मधुपथ्याचूर्ण. पञ्चमूलसहितैः कपित्यादिभिः कृता इत्यर्थः / भोजने हिता प्रक्षेपेणारिष्टकरणं, . . सूत्रस्थानोक्तप्रकारेण वाऽऽसवकरणम् यथादोषमित्युपस्कारः // ५४॥बद्धवोनिलानां तु साकं क्षीरमिष्यते // 55 // | खादेद्वाऽप्यकुरान् भृष्टान् पूतीकनृपवृक्षयोः 61 // - अवस्थावशेन गुल्मे भोजनविशेषमाह-बद्धत्यादि / बद्ध- खादेदित्यादि / अकुरान् कोमलपल्लवान् / भृष्टानिति 'मेहेन' वोंनिलानां निरुद्धपुरीषवायूनाम् / साईकम् आर्द्रकसहितम् / इति शेषः; अन्ये अमिना भृष्टानित्याहुः, तन्मते वातकारिइष्यते 'भोजने' इति शेषः॥५५॥ णोऽप्यकुरा व्याधिप्रत्यनीकखाद्गुल्मे हिताः / पूतीकः चिरबिल्वः, कुम्भीपिण्डेष्टकाखेदान् कारयेत् कुशलो भिषक् // नृपवृक्षो गिरिमालकः // 61 // आन्तरोपचारमभिधायावस्थायां बायोपचार खेदमाह | ऊर्ध्ववातं मनुष्यं च गुल्मिनं न निरूहयेत् // कुम्भीपिण्डेष्टकाखेदानित्यादि। कुम्भीप्रभृति खेदाः खेदाध्याये | इदानी गुल्मे हितस्यापि निरूहस्यावस्थायां निषेधमाहअभिहिताः / निपुणतया खेदान् कारयेत् // ऊर्ध्ववातमित्यादि / ऊर्ध्ववातम् ऊर्ध्ववातयुक्कं गुल्मिनं मनुष्य गुल्मिनः सर्व एवोक्ता दुर्विरेच्यतमा भृशम् // 56 // | न निरूहयेदिति संबन्धः / केचिदिमं पाठं न पठन्ति ॥अतश्चैतांस्तु सुखिन्नान् संसनेनोपपादयेत् // पिबेत्रिवृन्नागरं वा सगुडां वा हरीतकीम् // 62 // - वातश्लेष्मात्मके सशूले कठिने च गुल्मे गल्मिनो विरेक गुग्गुलु त्रिवृतां दन्ती द्रवन्तीं सैन्धवं वचामा माह-गुल्मिन इत्यादि / सुखिन्नानिति स्नेहो हि खेदेनैवा- मूत्रमद्यपयाद्राक्षारसंवीक्ष्य बलाबलम् // 63 // क्षिप्तः, तेन सम्यक् स्निग्धखिन्नान् / संसनेन विरेकेण / उप- १'विलेपनाभ्यजनानि' इति पा० 2 'चूर्णवर्तिक्रियास्तथा' पादयेत् योजयेत् // 56 // | इति पा०। सु० सं०११
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy