SearchBrowseAboutContactDonate
Page Preview
Page 817
Loading...
Download File
Download File
Page Text
________________ 720 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं मिति समुच्चिनोति / एवमुत्पलादावपि प्राह्यम् / रक्तपित्तोत्थितं पानीयं क्षारमाह-तिलेत्यादि / इक्षुरकः कोकिलाक्षकः / 'गुल्म' इति शेषः // 36 // नागरकस्थाने केचित्र्यूषणं पठन्ति / कृमिघाति विडङ्गम् / आरग्वधादौ विपचेद्दीपनीययतं घतम // 37 // तिलादीनां मूलकान्तानां भस्म गवादिमूत्रगणेन चतुर्गुणेन क्षारक्षारवर्गे पचेच्चान्यत् पचेन्मूत्रगणेऽपरम् // कल्पेन परिस्राव्य कुष्ठादिभिरजमोदान्तः पालिकैः सामुद्रात् समुनन्ति गुल्मं कफोद्भूतं घृतान्येतान्यसंशयम् // 38 // द्रलवणाद्दशभिः पलैश्चूर्णितैर्युतं लौहपात्रे मृदुना चाग्निना लेयं कफगुल्मे घृतान्याह-आरग्वधादी विपचेदित्यादि / आर पक्ला उद्धरेदिति संबन्धः / अन्ये तु व्याख्यानयन्ति-तिला दिभस्मपलशतं गवादिमूत्रेण चतुर्गुणेन निष्क्वाथ्य पादभागिकग्वधादाविति क्वाथीकृते / दीपनीययुतमिति पिप्पल्यादिकल्कयु मवशेष्य, तच्चतुर्थाशं कुष्ठादिचूर्णमावाप्य तावत् पचेद्यावल्लेयं तम् / एकं घृतम् / क्षारवर्गे इति मुष्ककादारभ्य यावच्चतस्रः | भवति / दध्नेत्याद्यनेकावलोडनद्रव्योपदेशो दोषकालान्यपेक्षया। कोशातकीरिति क्षारवर्गे, मुष्ककादिगणे इत्यन्ये व्याख्यानय. वातविकारान् तूनीप्रभृतीन् // 40-44 // न्ति / अत्रापि दीपनीययुतमिति संबध्यते, तेन क्षारवर्गद्रवे पिप्पल्यादिकल्कयुतं घृतं पचेदित्यर्थः, द्वितीयं घृतमित्यर्थः / स्वर्जिकाकुष्ठसहितः सारः केतकिजोऽपि वा। पचेन्मूत्रगणेऽपरमिति मूत्रगणे गोमुत्रादिकेऽष्टसंख्याकेऽपरं | तैलेन शमयेत् पीतो गुल्मं पवनसंभवम् // 45 // ठतीयं घृतम् / अत्रापि दीपनीययतमिति संबध्यते / 'मूत्रग- श्लोकेन योगद्वयमाह-वर्जिकेत्यादि / क्षारो यवक्षारः / दत्यनान्ये 'दीपनीयगणेऽपरम' इति पठन्ति. तच्च | तत्र खर्जिकाकुष्ठसहितो यवक्षारस्तैलेनेत्येको योगः; केतकिटीकाकारा अनार्ष वर्णयन्ति / केचिदिदं कफगुल्मचिकित्सितं | जोऽपि वेत्यत्रापि क्षार इति संबध्यते, तेन केतकिजोऽपि वा वातगुल्मचिकित्सानन्तरं पठित्वा वातावरकं कफशान्तये कफ-| क्षारस्तैलेनेति द्वितीयो योगः / गौडास्तु केतकिक्षारः स्वर्जिकाहन्तण्यपि घृतानि वातगुल्मे शस्तानीति व्याख्यानयन्ति | कुष्ठसहितस्तैलेनेत्येकमेव योगं मन्यन्ते // 45 // // 37 // 38 // पीतं सुखाम्बुना वाऽपि स्वर्जिकाकुष्ठसैन्धवम् // यथादोषोच्छ्रयं चापि चिकित्सेत्सान्निपातिकम् // क्षारावलेहमभिधाय चूर्णमाह-पीतमित्यादि / सुखाम्बुन एवं घृतान्यभिधायाधुना सान्निपातिके दोषोद्रेकेण घृतचूर्णा- | इषदुष्णोदकेन / गुल्म हन्तीत्यत्रापि संबध्यते ॥दिभिश्चिकित्सितमाह-यथेत्यादि / यथादोषोच्छ्रयं यो यो दोष वृश्चीव(र)मुरुबूकं च वर्षाभूङ्घहतीद्वयम् // 46 // उच्छ्रित उत्कटतचिकित्सया चिकित्सेदित्यर्थः। 'यथादोषोच्छ्रयं' चित्रकं च जलद्रोणे पक्त्वा पादावशेषितम् // इत्यत्रान्ये 'यथादोषबलं' इति पठन्ति; तत्राप्येकोऽर्थः // - मागधीचित्रकक्षौद्रलिप्ते कुम्भे निधापयेत् // 47 // चर्ण हिङग्वादिकं वाऽपि घतं वा प्रीहनाशनम३९ | मधुनःप्रस्थमावाप्य पथ्याचूर्णार्धसंयुतम् // पिबेहुल्मापहं काले सर्पिस्तैल्वकमेव वा // बुसोषितं दशाहं तु जीर्णभक्तः पिवेन्नरः॥४८॥ तच्च यथादोषोच्छ्रयं चिकित्सितं वाते जिते सति कार्यमिति अरिष्टोऽयं जयेगुल्ममविपाकमरोचकम् // पातहरविधिमाह-चूर्णमित्यादि / चूर्ण हिग्वादिकमिति ___ वृश्चीवाद्यरिष्टमाह-वृश्चीवेत्यादि वृश्चीवः शुक्लपुनर्नवा / हिडत्रिकटुकेत्यादिना वातव्याध्युक्तम् / घृतं वा प्लीहनाशनमिति | उरुबूकः शुक्लैरण्डः / वर्षाभूः रक्तपुन नेवा / बृहतीद्वयमिति एका षट्पलकमित्यर्थः / यद्यपि षट्पलं घृतं तन्त्रान्तरे कफगुल्महर अणुफला, द्वितीया कण्ट किनी स्थूलफला / वृश्चीवादीनां चित्रकात्वेन दर्शितं, तथाऽप्यत्र विलक्षणैकद्रव्यखाद्वातगुल्महरखम् / न्तानामाढकम् ; अन्ये पलशतं मन्यन्ते, द्रोणेऽम्भसि पलशतकाले उत्पन्नमात्र एव षट्पलकं घृतं हितं, काले अवस्थायामि मित्यादिपरिभाषितत्वात् / पादावशेषितं चतुर्थांशावशिष्टं क्वार्थ, त्यन्ये / सर्पिस्तैल्वकमिति तिल्वकः पट्टिकारोध्रः, तेन संस्कृतं | मगधादिप्रमाणं यावन्मात्रेण कुम्भस्य सम्यग्लेपनं भवति. तैल्वक, वातव्याध्युक्तं वा // 39 // पथ्याचूर्णार्धसंयुक्तं हरीतकीचूर्णाष्टपलसंयुतम् / बुसोषितं बुसतिलेचरकपालाशसार्षपं यावनालजम् // 40 // मध्ये स्थितम् / जीर्णभक्तः परिणताहारः लघुकोष्ठ इति यावत् / पिबेत् प्रातरेव // 46-48 ॥भस्म मूलकजं चापि गोजाविखरहस्तिनाम्॥ मूत्रेण महिषीणां च पालिकैश्चावचूर्णितैः॥४१॥ पाठानिकुम्भरजनीत्रिकटुत्रिफलाग्निकम् // 49 // कुष्ठसैन्धवयष्ट्याह्वनागरकृमिघातिभिः॥ लवणं वृक्षबीजं च तुल्यं स्यादनवो गुडः॥ साजमोदैश्च दशभिः सामुद्राच्च पलैर्युतम् // 42 // पथ्याभिर्वा युतं चूर्ण गवां मूत्रयुतं पचेत् // 50 // अयःपात्रेऽग्निनाऽल्पेन पक्त्वा लेह्य(ह)मथोद्धरेत् // | गुटिकास्तद्धनीभूतं कृत्वा खादेदभुक्तवान् // तस्य मात्रां पिबेदना सुरया सर्पिषाऽपि वा॥४३॥ गुल्मष्ठीहाग्निसादांस्ता नाशयेयुरशेषतः॥५१॥ धान्याम्लेनोष्णतोयेन कौलत्थेन रसेन वा // 1 'आलोड्य' इति पा० / 2 'पृथ्वीकामुरुबूकं च' इति पा०। गुल्मान् वातविकारांश्च क्षारोऽयं हन्त्यसंशयम 44, यहन्त्यसशयम् 44 3 'तुषोषिकं इति पा०। 4 'चणकफला' इति पा० / 1 क्षारवर्गद्वये' इति पा० / | 5 पथ्याभिः सहितं चूर्ण' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy