SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ अध्यायः 42] सुश्रुतसंहिता / 723 - विना गुल्मेन यच्छूलं गुल्मस्थानेषु जायते // 76 // शूलेनोत्पीड्यमानस्य हल्लास उपजायते // 85 // निदानं तस्य वक्ष्यामि रूपं च सचिकित्सितम् // | अतीव पूर्णकोष्ठत्वं तथैव गुरुगात्रता // गुल्मोपद्रवं शूलमभिधायेदानीं केवलं शूलमाह-विनेत्यादि / एतच्छ्रेष्मसमुत्थस्य शूलस्योक्तं निदर्शनम् // 86 // गुल्मस्थानेषु गुल्मप्रतिषेधोक्केषु / अन्ये 'विना गुल्मेन' इत्यादि | कफशूललक्षणमाह-शूलेनेत्यादि / हृल्लासः थूत्करणम् / श्लोकं परित्यज्य अथातः शूलप्रतिषेधं व्याख्यास्यामः' इति प्रतिज्ञा | निदर्शनं लक्षणम् // 85 // 86 // पठिला वातमूत्रपुरीषाणां निग्रहादित्यादिना पृथगेव शूलाध्यायं दृष्टा रूपाणि निर्दिशेत्सान्निपातिकम // पठन्ति; ते च पूर्वपरिपाटी त्यजन्ति / अपरे विना गुल्मेनेत्या सन्निपातसमुत्थानमसाध्यं तं विनिर्दिशेत् // 87 // दिकं समस्तमपि असौ श्रुतं भणिला परित्यजन्ति / अस्माभिस्तु शूलानां लक्षणं प्रोकं सर्वमतानुसारिभिर्जेजटाभिप्रायेण पठितः // ७६॥वातमूत्रपुरीषाणां निग्रहादतिभोजनात् // 77 // ____सानिपातिकशूललक्षणमाह-सर्वाणीत्यादि / ननु, कैश्चित् अजीर्णाध्यशनायासविरुद्धानोपसेवनात् // पूर्वाचार्दोषमेदेन नियतं स्थानं शूलस्योक्तम् / तथाहि, "वातात्मकं बस्तिगतं वदन्ति, पित्तात्मकं चापि बदन्ति पानीयपानात् क्षुत्काले विरूढानां च सेवनात् 78 नाभ्याम् / हृत्पार्श्वकुक्षौ कफसनिविष्टं, सर्वेषु देशेषु च सनिपिष्टान्नशुष्कमांसानामुपयोगात्तथैव च // पातात्" इति; तत् कथमत्र तथा नोक्तम् / सत्यं, कुपितएवंविधानां द्रव्याणामन्येषां चोपसेवनात् // 79 // दोषाणां खाशये पराशये च व्याध्युत्पादकलान नियतं स्थानवायुः प्रकुपितः कोष्ठे शूलं संजनयेदृशम् // मस्ति, अतस्तथा नोकम् // 87 ॥निरुच्छासी भवेत्तेन वेदनापीडितो नरः // 8 // शूलस्य हेतुं संप्राप्तिं चाह-वातमूत्रपुरीषाणामित्यादि / चिकित्सां तु निबोध मे॥ निप्रहात् वेगकालेऽवरोधात् / अजीर्णम आमविदग्धादिसतभिआशुकारी हि पवनस्तस्मात्तं त्वरया जयेत॥८॥ तस्य शूलाभिपन्नस्य खेद एव सुखावहः॥ मम् / अध्यशनं साजीर्णभोजनम् / आयासः शरीरायासजनक चिकित्सामित्यादि / निबोध जानीहि / मे मत्सकाशात् / कर्म। विरुद्धानं हिताहितीयोक्तम् / विरूढानो विगतरोहाणाम आशुकारीत्यादि / माशुकारी शीघ्रमत्ययकारिखात् / हि यस्मात् / कुरिताना वा / एवंविधानां दोषप्रकोपणानाम् / कोष्ठे सर्वस्मिसुदरे / निरुच्छ्वासः निरुद्धोच्छवासः / तेन शूलेन / वातमूत्रपु तं वातम् / तस्येत्यादि ।-तस्य पुरुषस्य, शूलाभिपनस्य रीषाणां निग्रहादित्यादिरन्येषां चोपसेवनादित्यन्तो हेतुः, वायुः वातिकशूलकान्तस्य; अन्ये तु तस्य वातस्य यच्छूलं तेन प्रकुपित इत्यादिश्च संप्राप्तिः // 77-80 // आक्रान्तस्येत्याहुः॥८८॥शेडस्फोटनवत्तस्य यस्मात्तीवाश्च वेदनाः॥ पायसैः कृशरापिण्डैः स्निग्धैर्वा पिशितैर्हितः॥८९॥ शुलासकस्यलक्ष्यन्ते तस्माच्छलमिहोच्यते॥८१॥ सच खेदः कैव्यैः कार्य इत्याह-पायसैरित्यादि / पायसो तत् कस्माच्छूलमुच्यत इत्याह-शक्कित्यादि / शङ्क- दुग्धसिद्धास्तण्डुलाः / कृशरापिण्डैः तिलतण्डुलमाषकृतयवागूस्फोटनबत् कोलकाहननवत्तीवा वेदनाः, तस्य व्याधितस्य, | पिण्डैः / हित इति 'खेद' इति शेषः // 89 // शुलासकस्य शूलिनः; एतेनेतदुक्तं भवति-यथा कस्यचित् त्रिवच्छाकेन वा खिग्धमणं भजीत भोजनम्॥ कीलेकाहननेन तीव्रा वेदना लक्ष्यते तद्वत्तस्य यस्माद्वेदना लक्ष्यते चिरबिल्वाङरान् वापि तैलभृष्टांस्तु भक्षयेत् // 90 // तस्माच्छूलमिहोच्यते // 81 // रसान् स्निग्धान् जाङ्गलान् शूलपीडितः॥ निराहारस्य यस्यैव तीव्र शूलमुदीर्यते // यथालाभं निषेवेत मांसानि बिलशायिनाम् // 11 // प्रस्तब्धगात्रो भवति कृच्छेणोच्छसितीव च // 82 // भोजनमाह-विच्छाकेनेत्यादि / स्निग्धादिगुणं भोजनं वातमूत्रपुरीषाणि कृच्छ्रेण कुरुते नरः॥ / त्रिवृच्छाकेन सह भुञ्जीतेति पिण्डार्थः। चिरबिल्वाङ्करानित्यादि / पतैर्लिङ्गैर्विजानीयाच्छूलं वातसमुद्भवम् // 83 // | अङ्कुराः शुजाः / वैहांश्चेत्यादि / जालान् वेहमान , लावादिवातशूललक्षणमाह-निराहारस्येत्यादि // 82 // 83 // कृतानित्यर्थः / बिलेशयाः श्वाविच्छल्ले कादयः॥९.॥११॥ तृष्णा दाहो मदो मूर्छा तीवं शूलं तथैव च // सुरा सौवीरकं चुकं मस्तूदश्वित्तथा दधि। शीताभिकामो भवति शीतेनैव प्रशाम्यति // 84 // सकाललवणं पेयं शूले वातसमुद्भवे // 12 // एतैर्लिङ्गैर्विजानीयाच्छूलं पित्तसमुद्भवम् // सुरा सौवीरकमित्यादि / सुरा पिष्टभवा / सौवीरकं काजिकपित्तशूललक्षणमाह-तृष्णेत्यादि / शीताभिकामः शीताभि भेदः / चुकं शुक्तम् / मस्तु दधिमस्तु / उदश्वित् अर्धोदकं लाषः। प्रशाम्यति 'शूलं' इति शेषः // 84 // तक्रम् / तथेति यथालाभामित्यर्थः। काललवणशब्देन यद्यपि 1 'शकास्फोटनबत्' इति पा०। २'कण्टकहननेनेव' निर्गन्धसौवर्चलमुच्यते, तथाऽप्यत्र गन्धवत्सौवर्चलं प्रावं, इति पा.. | तत्रान्तरोक्तखात् // 12 // व तीव्र शूलमुदायत // भोजनमाह-त्रिवृच्छाकनकाबिल्वाकरानित्यादि
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy