SearchBrowseAboutContactDonate
Page Preview
Page 814
Loading...
Download File
Download File
Page Text
________________ अध्यायः 42] श्रुसुतसंहिता। 717 परः॥ एतच प्रायोवचनं, द्वन्द्वजगुल्माना सद्भावात् / तथा चोक्तम्- गच्छति याति; अप्खिव बुद्बुद उद्गच्छति उद्गतिं याति, तथा "व्यामिश्रलिझानपरांस्तु गुल्मास्त्रीनादिशेद्रेषजकल्पनार्थम्-" | गुल्मरूपोऽपि दोषः खावयवे उद्गच्छति उद्गतिं याति; अन्तः इति, तथा व्रणप्रश्नोतप्रसरतया पश्चदशप्रकारगुल्मसंभवात् / अभ्यन्तरे, सरति भ्राम्यति / एवम्भूतः प्रायेण वातिको भवति, यथोकैः कोपनैरित्यादिहेतुः, दोषाः कुपिता इत्यादिः संप्राप्तिः, | स च न पच्यते; इतरे च गुल्मा यदा रक्तादिदूष्यमधिष्ठाय अवस पञ्चविध इत्येषा संख्या // 3 // तिष्ठन्ते तदा कदाचित् पच्यन्ते / तथा चोक्तम्-“रक्तपित्ताहद्वस्त्योरन्तरे ग्रन्थिः संचारी यदि वाऽचलः॥ तिवृद्धत्वात् क्रियामनुपलभ्य वा / यदि गुल्मो विदधेत शस्त्रं चयापचयवान् वृत्तःस गुल्म इति कीर्तितः॥४॥ तत्र भिषग्जितम्" इति / अथैवमन्तर्विद्धेगुल्मस्य च शीघ्रगुल्मस्य रूपमाह-हृदस्त्योरन्तरे ग्रन्थिरित्यादि / हृदस्त्योः | मन्दपाकित्वेन भेदः ॥६॥हृदये च बस्तो च, वा तयोरेवान्तरे; तेन सर्वमुदरमाक्षिप्तम् / स व्यस्तैर्जायते दोषैः समस्तैरपि चोच्छितैः॥७॥ संचारी चलनशीलः, वाताधिक्यात् / अचल एकस्थानशायी, वायोरल्पत्वात् / चयापचयवान् कदाचिदुपचितः कदाचिदप- इदानीं 'स पञ्चविध उच्यते' इत्यस्यैव विवरणमाह-स चित इति, विचित्रक्रियखाद्वायोः / वृत्तो वर्तुल: / केचित् 'हृन्ना- व्यस्तैर्जायते दोषैरित्यादि / स गुल्मः, व्यस्तैः एकैकैः; उच्छ्रितैः भ्योरन्तरे' इति पठन्ति ते च नाभिग्रहणेनैव सामीप्यादस्ति | प्रकुपितैः, रतन आतवरक्तन; चकारात् धातुरक्तेनापि गुल्मो गृह्णन्ति / 'चयापचयवान्' इत्यत्र 'स्थिरोपचयवान्' इति केचित् जायते, स च पुंसां स्त्रीणां च भवति तस्य च पृथगुपादानं न पठन्ति, स्थिर उपचयो वृद्धिर्यस्य स इति च व्याख्यानयन्ति 4 | कृतं, पैत्तिकगुल्मसमानलक्षणतया तत्रैवावरोधात् // ७॥पञ्च गुल्माश्रया नृणां पार्वे हमाभिबस्तयः॥ सदर्न मदन्ता वढेराटोपोऽत्रविकूजनम् // 8 // - इदानीं तत्राप्युदरे पश्चगुल्माश्रयानाह-पश्च गुल्माश्रया विण्मूत्रानिलसङ्गश्च सौहित्यासहता तथा // इत्यादि / सुबोधमेतत् / कार्तिककुण्डस्वेनं पाठं ‘स व्यस्तै- द्वेषोऽन्ने वायुरूवं च पूर्वरूपेषु गुल्मिनाम् // 9 // र्जायते दोषैः' इत्यादिवाक्यादनन्तरं पठति // गुल्मपूर्वरूपाण्याह-सदनमित्यादि / आटोप उदरापूरः। गुपितानिलमूलत्वाहढमूलोदयादपि // 5 // | सङ्गो निरोधः / सोहित्यासहता तृप्त्यक्षमत्वम् / वायुः ऊर्ध्व गुल्मवद्वा विशालत्वाहुल्म इत्यभिधीयते // सन्ततोद्वार इत्यर्थः // 8 // 9 // अथ गुल्मनिरुक्तिमाह-गुपितानिलमूलवादित्यादि / गुपि. हृत्कुक्षिशूलं मुखकण्ठशोषो तांनिलमूलखात् आकुलीकृतवायुमूलखात्, एतेन सर्वगुल्मानां वायोर्निरोधो विषमाग्निता च // वायुः कारणम् / गूढमूलोदयादिति गूढमूलाः कन्दादयः, तेषा ते ते विकाराः पवनात्मकाश्च मिवोदयादुत्पत्तेः; अन्ये तु गूढमूलो गुप्तकारण उदयो यस्य स भवन्ति गुल्मेऽनिलसंभवे तु॥१०॥ तथा तस्मात् , मूलस्य वायोगूढखमावृतत्वमुच्यते तत्प्रकोपद्वै- वातगुल्मलक्षणमाह-हृत्कुक्षिशूलमित्यादि / विषमामिता विध्यात्; तथा च-“वायोर्धातुक्षयात् कोपो मार्गस्यावरणेन चेति चकारान्मुखवैरस्यं प्रायम् / ते ते विकाराः स्वम्भकम्पाच"-इति / गुल्मवत् मनुष्यादिसंहतिवत् / विशालखात् | दयः / केचिद्वातगुल्मलक्षणं 'वामानशूले भवतोऽतिमात्र . विस्तीर्णखात्। एतेनैतदुक्तं भवति-यथा संहतिविशेषेणावस्थिता इत्यादिना पाठेन पठन्ति; से चाभावान लिखितः॥१०॥ मनुष्यवृक्षादयो गुल्मव्यपदेशं भजन्ते-मनुष्यगुल्मो वृक्षगुल्म खेदज्वराहारविदाहदाहा. इति, एवमत्रापि दृष्टान्तत्रयं गुल्मस्य दोषत्रयोद्भवलप्रदर्शना स्तृष्णाऽङ्गरागः कटुवक्रता च॥ र्थम् / 'गुपितानिलमूलत्वात्' इत्यत्र 'कुपितानिलमूलखात्' इति पित्तस्य लिङ्गान्यखिलानि यानि . केचित् पठन्ति / तत्रापि स एवार्थः / 'गूढमूलोदयात्' इत्य- पित्तात्मके तानि भवन्ति गुल्मे // 11 // त्रापरे 'गूढगूल्मोदयात्' इति पठन्ति, व्याख्यानयन्ति च पित्तगुल्मलक्षणमाह-खेदेत्यादि / आहारविदाहः भुक्तमागूढस्य लतादिवृतस्य गुल्मस्येव वर्तुलविटपस्येव उदयादुत्पत्तेगुल्म त्रस्याहारस्याम्लिकादिसद्भावः। पित्तस्य लिङ्गानि भ्रममदमूर्छाइत्यर्थः // 5 // दीनि / पित्तगुल्मलक्षणमपि केचिदन्यपाठेन पठन्ति / यथास यस्मादात्मनि चयं गच्छत्यप्खिव बुद्रुदः // 6 // | 'अम्लीभवत्यन्नमथो ज्वरश्च दाहः पिपासा कटुवक्रता च / अन्तः सरति यस्साच न पाकमुपयात्यतः॥ पित्तस्य लिङ्गानि च कीर्तितानि भवन्ति पित्तप्रभवे तु गुल्मे' इदानीं यथा न पच्यते गुल्मस्तथाऽऽह-स यस्मादित्यादि / | इति // 11 // स गुल्मो यस्मात् कारणादात्मनि खावयवे चयं निचयं स्तैमित्यमन्नेऽरुचिरङ्गसाद१-२-३-'कुपितानिलमूलत्वात्' इति पा०। 4 'वनस्पत्या __ श्छर्दिः प्रसेको मधुरास्यता च // दिसंहतिवत्' इति पा०। ५'लतादिच्छन्नस्य' इति पा०। / 1 सोऽप्यभावान्न लिखितः' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy