SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ 718 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं कफस्य लिङ्गानि च यानि तानि नाङ्गैः' (च. चि. अ. 5) इति / गर्भिणीनां लिङ्गानि भवन्ति गुल्मे कफसंभवे तु // 12 // श्रमादीनि सदनान्तान्यत्र व्याधिखभावाद्भवन्ति / तं रक्तगुकफगुल्मलक्षणमाह-स्तमित्यमित्यादि / स्तमित्यं स्तिमि-ल्मम् / गर्भकालातिगमे प्रसूतिकालेऽतिक्रान्ते; प्रसूतिकालादनतता / अन्ने अरुचिः अन्नानभिलाषः / प्रसेको लालासावः। न्तरं पिण्डीभूते रक्तगुल्मे स्नेहादिनोपस्कृतदेहायाः सुखसाध्य. कफस्य लिङ्गानि गौरवशैत्यादीनि / कफगुल्ममपि केचित् "अन्ने | लम् / उक्तं च-"ज्वरे तुल्यतुदोषत्वं प्रमेहे तुल्यदूष्यता। न लिप्सा गुरुगात्रता च छर्दिः प्रसेको मधुरास्यता च" इत्या- | रक्तगुल्मे पुराणत्वं सुखसाध्यस्य लक्षणम्" इति / केचिदेवं दिपाठेन पठन्ति, सोऽप्यभावान्न दर्शितः // 12 // व्याख्यानयन्ति-'मासे व्यतीते दशमे चिकित्स्यः' इति वक्तव्ये 'तं गर्भकालातिगमे चिकित्स्यम्' इति यत्कृतं तद्रक्तगुल्मे सम्यसर्वात्मकः सर्वविकारयुक्तः / गुपैचिते प्रसूतिकालादयंगपि चिकित्सा करणीयेति बोधयति सोऽसाध्य उक्ता, // 13-15 // सन्निपातगुल्मलक्षणमाह-सर्वात्मक इत्यादि / सर्वविकार- वातगुल्मार्दितं स्निग्धं युक्तं स्नेहविरेचनैः॥ युक्तः प्रत्येकवातादिगुल्मोक्तलक्षणसहितः। 'सर्वात्मके सर्वरु उपाचरेद्यथाकालं निरूहै: सानुवासनैः॥१६॥ जोपपत्तिः' इति केचित् पठन्ति, व्याख्यानयन्ति च-सर्वलि ___ अतः परं चिकित्सामाह-वातगुल्मार्दितमित्यादि / स्निग्धझोपपत्तिरिति वक्तव्ये सर्वरुजोपपत्तिरिति यत्कृतं तन्महारुजलप्र मवस्थापेक्षया चतुर्भिरपि नहैः / यथाकालमिति 'पक्षाद्विरेको तिपादनार्थम् / केचिदत्र निचयगुल्मं पुरीषलसिकारक्तजन्यं वान्तस्य' इत्यादिनोक्तस्य कालस्यानतिक्रमेणेत्यर्थः; 'यथाकालं' दक्षिणपार्थाश्रितं पठन्ति / तस्य विशेष उच्यते,-"सिराजाल इत्यत्र 'यथायोग' इति पठिला यथावस्थमिति व्याख्या परिच्छन्नो दाहरागज्वरान्वितः। कूर्मवद्रक्तपर्यन्तस्त्रिदोषः स न नयन्ति // 16 // सिध्यति" इति / केचिच्च गुल्मावस्थाविशेषमुपस्तम्भनामान्तरं पित्तगुल्मार्दितं स्निग्धं काकोल्यादिघृतेन तु॥ पठन्ति-"पयो ह्यम्लसमायुक्तं दधिभावं व्रजेद्यथा / यत्नही- विरिक्तं मधुरैर्योगैर्निरूहैः समुपाचरेत् // 17 // . . नस्य गुल्मोऽपि तथोपस्तम्भतां व्रजेत् // अम्भोवहे स्वम्भयित्वा | पित्तगुल्मार्दितमित्यादि / मधुरोगैः आरग्वधादिभिः क्षीरस्रोतसी कोष्ठसंश्रितः / उदरे प्रति सन्तिष्ठेदुपस्तम्भ तुत शर्करादिभिश्च; अन्ये तु 'भित्त्वा द्विधेक्षुम्' इत्याद्युक्तमधुरैर्योगै. विदुः" इति // रिति व्याख्यानयन्ति / निकहैः समुपाचरेन्मधुरैरेव // 17 // क्षतर्ज प्रवक्ष्ये॥ | श्लेष्मगुल्मार्दितं स्निग्धं पिप्पल्यादिघृतेन तु॥ . नवप्रसूताऽहितभोजना या तीक्ष्णैर्विरिक्तं तद्रूपैर्निरूहैः समुपाचरेत् // 18 // या चामगर्भ विसृजेहतौ वा // 13 // लेष्मगुल्मार्दितमित्यादि / तीक्ष्णैः बन्तीद्रवन्तीप्रभृतीभिः / वायुर्हि तस्याः परिगृह्य रक्तं तपैनिकहैतीक्ष्णैः 'आरग्वधादिमिः काथः' इत्यादिभिरि. करोति गुल्मं सरुजं सदाहम् // त्यर्थः / सर्वगुल्मेषु स्नेहखेदो प्रयोज्यौ, वातारब्धवात् // 18 // पैत्तस्य लिनेन समानलिङ्गं सन्निपातोत्थिते गुल्मे त्रिदोषघ्नो विधिर्हितः॥ विशेषणं चाप्यपरं निबोध // 14 // ___ सन्निपातोत्थिते गुल्मे इत्यादि / ननु, पूर्व सान्निपातिको न स्पन्दते नोदरमेति वृद्धि गुल्मोऽसाध्य उक्तः, तत् कथं त्रिदोषनो विधिर्हित इत्युच्यते ? भवन्ति लिङ्गानि च गर्भिणीनाम् // सत्यं, यथा विषमसन्निपातजो गुल्मोऽसाध्यस्तथा समसनितं गर्भकालातिगमे चिकित्स्य पातजोऽभिनवो बलवति पुरुषे कृच्छ्रसाध्यः, अतोऽत्र चिकिमसृग्भवं गुल्ममुशन्ति तज्ज्ञाः॥१५॥ सितमुक्तम् / तथा चोक्तं-“सन्निपातोत्थितो गुल्मश्विरोत्थो ऽसमदोषजः। वर्जनीयोऽन्यथा कृच्छ्रसाम्यो बलवतो मतः"मार्तवरक्तजगुल्मं हेत्वादिभिराह-क्षतजमित्यादि / क्षतज इति // - . शब्देनार्तवरकमुच्यते, कारणे कार्योपचारात् / आमगर्भ | पित्तवद्रक्तगुल्मिन्या नार्याः कार्यः क्रियाविधिः॥१९ षण्मासं यावत् / ऋतावित्यत्रापि अहितभोजनेति संबध्यते / / विशेषमपरं चास्याः शृणु रक्तविमेदनम् // पैत्तस्य पित्तजगुल्मस्य / विशेषणं विशेषम् / निबोध जानीहि / पेलाशक्षारतोयेन सिद्धं सर्पिः प्रयोजयेत् // 20 // न स्पन्दते न चलति, 'अझैः' इति शेषः / अन्ये तु परतो निषे दद्यादुत्तरबस्ति च पिप्पल्यादिघृतेन तु॥ धस्योभयत्र संबन्धात् स्पन्दते इत्येव वर्णयन्ति; तेन पिण्डितः उष्णैर्वा मेदयेद्भिन्ने विधिरासृग्दरो हितः॥२१॥ स्पन्दत एवेत्यर्थः; तथा चोक्तम्-'यः स्पन्दते पिण्डित एव पित्तवद्रकगुल्मिन्या इत्यादि / पित्तवत् पित्तगुल्मवत् / १'तन्महारुजासूचनार्थम्' इति पा०। 2 'गुरुमावस्थाविशेष- / 1 हेतवः' इति पा०। 2 'सम्यक् हाते! इति पा० / प्राप्त्या नामान्तरं' इति पा० / 3 'प्रसवेदथतौं' इति पा०।। 3 'वातसद्भावात्' इति पा०। 4 'यमात्' इति पा० / 4 'क्षतनशब्देनात्र रक्तमुच्यते' इति पा०॥ 5 पलाशमसतोयेन' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy