________________ 716 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतन्त्रं प्रस्थे घृतस्य द्विगुणं च दद्यात् शकृदादिभिरालयान्तैः प्रत्येकं संबध्यते / आलयं गृहम् , क्षौद्रं ततो मन्थहतं विद्ध्यात् // अजानामेव // 56 // पलं पलं प्रातरतः प्रलिह्य रसोनयोगं विधिवत् क्षयातः पश्चात् पिबेत् क्षीरमतन्द्रितश्च // 52 // क्षीरेण वा नागवलाप्रयोगम् // एतद्धि मेध्यं परमं पवित्रं सेवेत वा मागधिकाविधानं चक्षुष्यमायुष्यमथो यशस्यम् // तथोपयोगं जतुनोऽश्मजस्य // 57 // यक्ष्माणमाशु व्यपहन्ति चैतत् रसोनयोगमित्यादि / विधिवत् यथाशास्त्रम् / क्षीरेणेति नागपाण्ड्वामयं चैव भगन्दरं च // 53 // बलाप्रयोगमागधिकाविधानाभ्यां संबध्यते / तथेति क्षीरेणेश्वासं च हन्ति स्वरभेदकास त्यर्थः / जतुनः अश्मजस्य शिलाजतुनः // 57 // हृत्प्लीहगुल्मग्रहणीगदांश्च // न चात्र किंचित् परिवर्जनीयं शोकं स्त्रियं क्रोधमसूयनं च रसायनं चैतदुपास्यमानम् // 54 // त्यजे इदानी परिहार्यमाह-शोक स्त्रियमित्यादि / क्रोधः पराएलाजमोदेत्यादि / एलादिकान् सुराष्ट्रजान्तान् कषाय- | | भिद्रोहलक्षणः; असूयनं परगुणेषु दोषारोपणम् ॥कल्पेन विपाच्य, तेन क्वाथेन सर्पिविपचेदिति संबन्धः / तस्मिन् काथे सिद्ध पूते शर्करायास्त्रिंशत्पलानि दद्यात्, तुगा दुदारान् विषयान् भजेत // क्षीर्याश्च षट्पलानि, तथा घृतस्य प्रस्थे द्विगुणं द्विप्रस्थमितं वैद्यान् द्विजातींस्त्रिदशान गुरूंश्च क्षौद्रं दद्यात् / अक्षं बिभीतकं, गायत्री खदिरः, अरिष्टो निम्बः, __वाचश्च पुण्याः शृणुयाद्विजेभ्यः // 58 // असनो बीजकः, शालः प्रसिद्धः, सारशब्दः खदिरादिभिः इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काय.. संबध्यते / उग्रा वचा, अम्भोदो मुस्तं, सुराष्ट्रजा तुवरमृत्तिका। चिकित्सातन्त्रे (तृतीयोऽध्यायः, आदित) .. तुगाक्षीरी वंशलोचनम् ; अन्ये वंशलोचनानुकारिपार्थिवद्रव्य. ___ एकचत्वारिंशोऽध्यायः // 41 // माहुः / मन्थहतं खजविलोडितम् / अतो अस्मादसायनात् / / इदानी दैवव्यपाश्रयां चिकित्सामाह-उदारानित्यादि / अतन्द्रितः अनलसः। मेध्यं मेधाजनकम् // 5.-54 // उदारा विषया धर्माविरुद्धा मनोनुकूलाश्च शब्दादयः / भजेत प्लीहोदरोकं विहितं च सर्पि सेवेत / द्विजातीन् विप्रान् , त्रिदशान् देवान् , गुरून् पितृमास्त्रीण्येव चान्यानि हितानि चात्र॥ तृप्रभृतीन् / पुण्या वाचो वेदोक्ता रुद्रस्तुतिप्रभृतयः // 58 // इति श्रीडल्ह(क)णविरचितायां निबन्धसंग्रहाख्यायां . अत्र रसायनेऽपराण्यपि घृतान्यतिदेशेनाह-प्लीहोदरोकं विहितमित्यादि / प्लीहोदरोकं षट्पलकं, त्रीण्येव चान्यानि सुश्रुतव्याख्यायामुत्तरतत्रान्तर्गते कायचिकित्सातत्रे शोषप्रतिषेधनामैकचत्वारिंशत्तमोऽध्यायः॥४१॥ उदरोतान्येव; तद्यथा-एकं 'हरीतकीचूर्णप्रस्थं' इत्यादिकं, द्वितीयं 'गव्ये पयसि महावृक्षक्षीरम्' इत्यादि, तृतीयं 'चव्यचित्रकदन्त्यतिविषा' इत्यादिकम् / अत्र शोषे / एतानि स्रोतोव- द्विचत्वारिंशत्तमोऽध्यायः। रोधशान्त्यर्थ रेचनत्वेन हितानि // अथातो गुल्मप्रतिषेधं व्याख्यास्यामः॥१॥ उपद्रवांश्च खरवैकृतादीन् यथोवाच भगवान् धन्वन्तरिः॥२॥ जयेद्यथाखं प्रसमीक्ष्य शास्त्रम् // 55 // शोषप्रतिषेधानन्तरं रिष्टोक्तक्रमानुक्रमेण गुल्मप्रतिषेधारम्भो खरमेदादीनां चिकित्सितमतिदेशेनाह-उपद्रवांश्च खर- युज्यत इत्याह-अथातो गुल्मप्रतिषेधमित्यादि // 1 // 2 // वैकृतादीनित्यादि / यथाखं यस यदात्मीयं खरमेदादिशास्त्रं, यथोक्तैः कोपनैर्दोषाः कुपिता कोष्ठमागताः॥ तत् प्रसमीक्ष्येत्यर्थः // 55 // जनयन्ति नृणां गुल्मं स पश्चविध उच्यते // 3 // अजाशकृन्मूत्रपयोघृतास तत्र निदानानन्तरयीकखात् प्रतिषेधस्यादौ गुल्मानी हेतुसंयांसालयानि प्रतिसेवमानः॥ प्राप्तिसंख्या आह-यथोक्तैरित्यादि / यथोकैः कोपनैः प्रणप्रनानादिनानाविधिना जहाति श्रोतलवद्विग्रहादिक्रोधादिदिवाखानादिभिः। आमपक्कामिरक्तमासादशेषं नियमेन शोषम् // 56 // मूत्राशयहृदयोण्डुकफुप्फुसाच कोष्ठशब्दवाच्याः, तथा इदानीमजायाः सर्वप्रकारेणोपयोगमाह-अजाशकृन्मूत्र- चोकम् -'स्थानान्यामाग्निपक्कानां मूत्रस्य रुधिरस्य च / हृदुव्यादि / अजाशकृदादिकं यथासंभवं नानादिविधिना पुरुषः ण्डकः फुप्फुसश्च कोष्ठ इत्यभिधीयते' इति / गुल्मः पञ्चविधःसेवमानोऽष शोषं मासाजहातीति संबन्धः / बजाशब्दः पृथग्दोषैः त्रयः, समस्तैः एकः, रतन अपरः, एवं पञ्चविधः /