SearchBrowseAboutContactDonate
Page Preview
Page 812
Loading...
Download File
Download File
Page Text
________________ अध्यायः 41] सुश्रुतसंहिता। 715 घृतेन चाजेन समाक्षिकेण दशभागान् त्रिवर्गादिकेन कल्केन विपचेदिति संबन्धः / मूर्वा तुरङ्गगन्धातिलमाषचूर्णम् // चोरस्नायुः / खदिरखुमाणामिति द्वमग्रहणं मध्यमवयसः खदिवाक्षेत्यादि / अवलेहोऽयम् // 40 // रस्य ग्रहणार्थम् / त्रिवर्गः त्रिफला / मधुरं च कृत्स्नं काकोल्यासिताश्वगन्धामगधोद्भवानां दिकम् ; अपरेऽष्टवर्गमाहुः // 44 // 45 ॥चूर्ण घृतक्षौद्रयुतं प्रलिह्यात् // 41 // वे पञ्चमूल्यौ वरुणं कर सिताश्वगन्धेत्यादि / सिता शर्करा, मगधोद्भवा पिप्पली 41 भल्लातकं बिल्वपुनर्नवे च // 46 // क्षीरं पिबेद्वाऽप्यथ वाजिगन्धा यवान् कुलत्थान् बदराणि भार्गी विपक्कमेवं लभतेऽङ्गपुष्टिम् // पाठां हुताशं समहीकदम्बम् // कृत्वा कषायं विपचेद्धि तस्य क्षीरमित्यादि / वाजिगन्धाविपक्कं सामान्यक्षीरपाकपरि षभिर्हि पात्रघृतपात्रमेकम् // 47 // भाषया / वाजिगन्धा अश्वगन्धा - व्योषं महावृक्षपयोऽभयां च तदुत्थितं क्षीरघृतं सिताव्यं चव्यं सुराख्यं लवणोत्तमंच॥ प्रातः पिबेद्वाऽपि पयोनुपानम् // 42 // एतद्धि शोषं जठराणि चैव तदुत्थितं क्षीरघृतमित्यादि / तदुत्थितम् अश्वगन्धाविपक्क- हन्यात् प्रमेहांश्च सहानिलेन // 48 // क्षीरोत्यं, क्षीरघृतं क्षीराद्विलोडितादुद्भूतं घृतम् // 42 // द्वे पञ्चमूल्यावित्यादि / द्वे पञ्चमूल्यो दशमूलमित्यर्थः / उत्सादने चापि तुरङ्गगन्धा. बिल्वस्य पृथक्पाठादत्र फलं प्राह्यम् / हुताशः चित्रका, महीयोज्या यवाश्चैव पुनर्नवे च // कदम्बो मुण्डितिका / कृत्वा कषायमिति दशमूलादीनामष्टउद्वर्तनमुपचर्यार्थमाह-उत्सादने इत्यादि / उत्सादनम् | षण्यधिकानि सप्तशतपलानि चतुर्गुणेनाम्भसा निष्क्वाथ्य चतुउद्वर्तनम् / तुजगन्धा अश्वगन्धा / पुनर्नवे श्वेतरके द्वे / ननु, भांगावविष्टः क्वाथो ग्राह्यः / तस्य क्वाथस्य, पात्रः आढकैः / शोषे बृंहणमुपयुज्यते, एताश्च विलेखनाः, ततः कथं तदु- कल्कद्रव्याण्याह-व्योषमित्यादि / व्योष त्रिकटुकं, महावृक्षपयोगः? सत्यं, बायोपयोगेन तेषां बृंहणत्वेनोपयोगात् // - पयः सेहुण्डक्षीरं, सुराख्यं देवदारु, लवणोत्तमं सैन्धवम् / कृले वृषे तत्कुसुमैश्च सिद्धं केचित् 'लवणोत्तमम्' इत्यत्र 'मगधोद्भवां' इति पठिला . सर्पिः पिबेत्क्षौद्रयुतं हिताशी // 43 // पिप्पलीमिति व्याख्यानयन्ति / प्रमेहांश्च सहानिलेनेति ___ यक्ष्माणमेतत् प्रबलं च कासं वातिकानपिप्रमेहान् हन्तीत्यर्थः; एतच्च सुतिपर, वातिकमेहास्वासं च हन्यादपि पाण्डुतां च // नामसाध्यखात् // 46-48 // कृत्ले इत्यादि / कृत्स्ने वृषे इति समूलपत्रशाखाकुरे। वास- गोश्वाव्यजेमैणखरोष्ट्रजातैः काभ्यःकाणे, तत्कसुमैः वासकपुष्पैः, 'कल्कीकृतेः' इति शेषः। शकूद्रसमीररसक्षतोत्यैः॥ सिदं सपिरिति चतुर्गुणकायेन पुष्पकल्केनाष्टमभागेन च / द्राक्षाश्वगन्धामगधासिताभिः तथा चोकं,-"शणस्य कोविदारस्य वृषस्य च पृथक् पृथक् / सिद्धं घृतं यक्ष्मविकारहारि // 49 // कल्काव्यवान शंसन्ति पुष्पकल्पं चतुष्पलम्" इति // 43 // गोश्वाव्यजेमणेत्यादि / गोश्वादीनां शकूसक्षीरमासरसशकृद्रसा गोश्वगजाव्यजानां रुधिरैः द्राक्षादीनां कल्केन सिद्धं घृतं यक्ष्मविकारान् हन्तीति काथा मिताश्चापि तथैव भागैः॥४४॥ संबन्धः / इभा हस्तिनी, एणः कृष्णसारः। क्षीर यथासंभवं मूर्वाहरिद्राखदिरदुमाणां ग्राह्यं, न तु सर्वेषाम् // 49 // क्षीरस्य भागस्त्वपरो घृतस्य // एलाजमोदामलकामयाक्षभागान् दशैतान् विपचेद्विधिको गायच्यरिष्टासनशालसारान् // दत्त्वा त्रिवर्ग मधुरं च कृत्सम् // 45 // विडाभल्लातकचित्रकोग्राकटुत्रिकं चैव सभद्दारु __ कटुत्रिकाम्भोदसुराष्ट्रजांश्च // 50 // . . घृतोत्तमं यक्ष्मनिवारणाय // पक्त्वा जले तेन पचेद्धि सर्पिशवदसा इत्यादि / गोश्वगजाविच्छगलीनां प्रत्येकं शकृद्रसाः, __स्तस्मिन् सुसिद्ध त्ववतारिते च // तथैव मूर्वाहरिदाखदिरढमाणां कायभागैर्मिताः खल्पा भागाः, त्रिंशत्पलान्यत्र सितोपलाया तथा क्षीरस्यापरो नवमो भागः, घृतस्य दशम इति, एतान् दत्त्वा तुगाक्षीरिपलानि षट्च॥५१॥ १'कस्कं' इति पा०। 1 'स्तुतिवचः' इति पा०।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy