SearchBrowseAboutContactDonate
Page Preview
Page 811
Loading...
Download File
Download File
Page Text
________________ 714 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्र लासः कृकण्टकः 'गिरगिट' इति पूर्वदेशीया भाषन्ते / तं अर्कामृताक्षारजलोषितेभ्यः शोषिणं, वाहयन्ति प्रापयन्ति स शोषी। ननु, संप्राप्त्यनन्तरं कृत्वा यवेभ्यो विविधांश्च भक्ष्यान् // 38 // पूर्वरूपेषु वक्तव्येषु कथं रूपाण्यभिधाय पूर्वरूपोपादानं कृतम् ! खादेत् , पिबेत् सर्पिरजाविकं वा उच्यते-रूपाण्यव्यक्तानि पूर्वरूपाण्यस्येति प्रतिपादनार्थम् कृशो यवाग्वा सह भक्तकाले॥ // 29 // 30 // सर्पिर्मधुभ्यां त्रिकटु प्रलिह्यामहाशनं क्षीयमाणमतीसारनिपीडितम् // श्वव्याविडङ्गोपहितं क्षयातः॥ 39 // शूनमुष्कोदरं चैव यक्ष्मिणं परिवर्जयेत् // 31 // शोषिणां यानि मांसान्यादेयानि तान्याह-काकानुलूकानवय॑माह-महाशनमित्यादि / मुष्को वृषणम् / 'यक्ष्मिणम्'। कुलानित्यादि / बिडाला प्राम्यादिमेदेन षदप्रकारा मार्जाराः; इत्यत्रान्ये 'शोषिणम्' इति पठन्ति // 31 // तथा च-"प्राम्यो वन्यस्तोयजातः पक्षिमार्जारविजको / सुगन्धउपाचरेदात्मवन्तं दीप्ताग्निमकृशं नवम् // वृषणश्चेति मार्जाराः षद प्रकीर्तिताः" इति / व्याला व्याघ्रादयः, उपक्रम्यमाह-उपाचरेदात्मवन्तमित्यादि / आत्मवन्तं बिलेशयाः श्वाविच्छल्लकीप्रभृतयः आखुरत्र वृक्षमूषिकः / जितेन्द्रियम् // विविधैः प्रवादैरिति “काकांस्तित्तिरिशब्देन मत्स्यशब्देन चोरस्थिरादिवर्गसिद्धेन घृतेनाजाविकेन च // 32 // | गान् / भृष्टमत्स्यात्रशब्देन दद्याद्ण्डूपदानपि” इत्यादिभिर्नानास्निग्धस्य मृदु कर बाधश्च शोधनम्॥ प्रकारेर्वचनेः / एवंप्रकारेण दाने कि प्रयोजनमिति चेत् ! - आस्थापनं तथा कार्य शिरसश्च विरेचनम् // 33 // | जुगुप्सया भक्षणं भक्षितस्य चानुल्लेखनम् / तथा चोकं-"जा. तदेव चिकित्सितमाह-स्थिरादिवर्गसिद्धेनेत्यादि / स्थिरादिः नन् जुगुप्सु वायादुक्तं वा पुनरुल्लिखेत् / तस्माच्छयोपसिद्धानि विदारिगन्धादिः। मृदु यत् कर्शनं न भवतीत्यर्थः / आस्था मांसान्येतानि दापयेत्" इति / जाङ्गलानि जङ्घालविष्किरप्रतुपनं निरूहः / तथेति मृद्वित्यर्थः / शिरसो विरेचनं नस्यम् | दजानि, शेषजागलवर्गाणामत्र विशेषेणाभिधानात् / यद्यपि // 32 // 33 // जाङ्गलशब्देनैव गृध्रादयोऽपि लब्धाः, तथाऽप्यत्यन्तबृंहणवाद्ग ध्रादीनां पृथगुपादानम् / मुगाढकीसूपरसाः स्रोतःशुद्धिकरवायवगोधूमशालींश्च रसैर्भुजीत शोधितः॥ द्देयाः। नागो हस्ती, अश्वतरो वेशरः / सुकल्पितानि वेशवारीशोधितस्य पश्चात्कर्म आह-यवगोधूमेत्यादि / रसैः जाग कृतानि नानाप्रकारप्रकल्पितानि / तथा च वृद्धभोज:-"खरोलासरसैः। |ष्ट्राश्वतर नागं मांसं मांसाभिवृद्धये / दद्यान्माहिषशब्देन वेस. हढेऽग्नौ बृहयेचापि निवृत्तोपद्रवं नरम् // 34 // वारीकृतं भिषक्" इति / मांसोपदंशानरिष्टान् अभयारिष्टप्रभूबंडणविषयमाह-दृढेऽमावित्यादि / निवृत्तोपद्रवमिति प्रशा-तीन् , माकयुकान् द्राक्षासवयुक्तान्, मदिरा मद्यम् / भक्ष्यान्तखरमेदादिकमित्यर्थः // 34 // निर्देष्टुमाह-अकांमृतक्षारजलोषितेभ्य इत्यादि / अर्कगुव्यवायशोषिणं प्रायो भजन्ते वातजा गदाः॥ डूचीक्षारपानीयोषितेभ्यो यवेभ्यो भक्ष्यान् कृत्वा खादेदिति बृहणीयो विधिस्तस्मै हितः स्निग्धोऽनिलापहः॥३५॥ | संबन्धः / उषितेभ्यो रात्रौ स्थितेभ्यः / अर्कादिभस चतु इदानी व्यवायशोषिणो विशिष्टं चिकित्सितमाह-व्यवाये- गुणेन जलेन गालयित्वा पचेद्यावदर्धावशिष्टं भवति / तथा त्यादि / 'व्यवायशोषिणम्' इत्यादिवाक्यं केचिन्नेच्छन्ति, 'क्रिया- चोकं-"पानाय भोजनायाथ भस्म स्राव्यं चतुर्गुणे / जलेऽर्धणां चाविभागेन' इत्युक्तस्य व्याघातात् // 35 // मवविीष्टे($) तु क्षाराम्भो प्रागमिष्यते"-इति / पिबेदित्यादि / काकानुलूकानकुलान् बिडालान् अजाविकं वेति आज वा आविकं वेत्यर्थः / अजेत्यत्र गण्डूपदान् व्यालबिलेशयाखून् // हखवं छन्दोऽनुरोधात् / भक्तकाले 'भोजनकाले / समिधुगृध्रांश्च दद्याद्विविधैः प्रवादः भ्यामित्यादि / उपहितं संयुक्तम् // 36-39 // ससैन्धवान् सर्षपतैलभृष्टान् // 36 // मांसामांसेषु घृतं च सिद्धं देयानि मांसानि च जाङ्गलानि शोषापहं क्षौद्रकणासमेतम् // मुद्गाढकीसूपरसाश्च हृद्याः॥ खरोष्ट्रनागाश्वतराश्वजानि मांसादांसेष्वित्यादि / मांसादा गृध्रादयः, तन्मासरसे देयानि मांसानि सुकल्पितानि // 37 // चतुर्गुणे सिद्धं सर्पिः क्षौद्रपिप्पलीयुक्तं शोषापहं भवति / मांसोपदंशांश्च पिवेद्रिष्टान् क्षौद्रकणेत्यत्र दन्तिकणेति केचित् पठन्ति ।माकयुक्तान् मदिराश्च सेव्याः॥ द्राक्षासितामागधिकावलेहः सक्षौद्रतैलः क्षयरोगघाती // 40 // . १'नर' इति पा०। २'प्रकारैः' इति पा०। 3 'मुद्राढकी. यूपरसाब' इति पा. . १"एवंप्रकारदानः' इति पा०। २'नान्यप्रकारकल्पितानि' इति /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy