SearchBrowseAboutContactDonate
Page Preview
Page 810
Loading...
Download File
Download File
Page Text
________________ अध्यायः 41] सुश्रुतसंहिता। 713 ष्ठीवति श्लेष्मणा हीनं गौरवारुचिपीडितः॥ व्यायामभाराध्ययनैरभिघातातिमैथुनः॥ 'संप्रयुतास्यनासाक्षः सुप्तरूक्षमलच्छविः॥२०॥ कर्मणा चाप्युरस्येन वक्षो यस्य विदारितम् // जराशोषिणमाह-जराशोषी कृशो मन्देत्यादि / मन्दशब्दो | तस्योरसि क्षते रक्तं पूयः श्लेष्मा च गच्छति // 24 // वीर्यादिभिः प्रत्येकं संबध्यते, वीर्य शक्तिः, बलम् ओजो हृदि | कासमानश्छर्दयेच्च पीतरक्तासितारुणम् // स्थितं सप्तधातुधामभूतम् / पुनररुचिकथनमत्यन्तारोचकख्या- संतप्तवक्षाः सोऽत्यर्थ दूयनात्परिताम्यति // 25 // पनार्थम् / संप्रनुतेत्यादि संप्रनुतशब्द आस्यादिभिस्त्रिभिः प्रत्ये. दुर्गन्धवदनोच्छासो भिन्नवर्णखरो नरः॥ के संबध्यते / आस्यं मुखकुहरम् , अक्षि लोचनम् / सुप्तरूक्षवं उरःक्षतशोषिणमाह-व्यायामेत्यादि / कर्मणा चाप्युरस्येनेति प्रभायाः, रूक्षलं च मलस्य, यद्यपि सप्तरूक्षत्वं खचि भवति न धनुराकर्षणादिनेत्यर्थः / क्षते अतिदारिते। असितम् ईषत्कृष्णम्, प्रभायां, तथाऽपि 'मश्चाः क्रोशन्ति' इतिवदुपचारात् प्रभायां अरुणम् ईषद्रक्तम् / दूयनात् अतिवेदनात्, परिताम्यति मोहं बोद्धव्यम् / जेजटाचार्यस्तु जराशोषिणो लक्षणमत्र न याति। दुर्गन्धशब्दो वदनोच्छासाभ्यां संबध्यते ॥२४॥२५॥पठति, सप्ततेस्तूवं क्षीयमाणेत्यादिना आतुरोपक्रमणीये उक्त- केषांचिदेवं शोषो हि कारणैर्भेदमागतः // 26 // खात् // 19 // 20 // | न तत्र दोषलिङ्गानां समस्तानां निपातनम् // अध्वप्रशोषी स्रस्ताङ्गः संभृष्टपरुषच्छविः॥ प्रसुप्तगात्रावयवः शुष्कलोमगलाननः॥२१॥ एकीयमतमाह-केषांचिदित्यादि / केषांचिदाचार्याणां मते अवशोषिणमाह-अध्वप्रशोषीत्यादि / स्वस्ताङ्गः शिथिल एवं व्यवायादिभिरनेकैः कारणैः कृत्वा हि यस्मात् शोषो मेदमात्राषयवः / प्रसुप्तमात्रावयव इत्यनेन अकर्मण्यशरीरप्रदेश मागतः; अत एक एव खमते शोषो नेतरे व्यवायादिजाः / उक्तः / शुष्कशब्दः क्लोमादिभिः प्रत्येकं संबध्यते; क्लोम तिल | कुतो व्यवायादिजाः शोषा न भवन्तीत्याह-न तत्रेत्यादि / कम् , आननं मुखकुहरम् / संभृष्टपरुषच्छविरिति दग्धस्येव | तत्र तेषु व्यवायादिजेषु // 26 ॥परुषा छविर्यस्येत्यर्थः; केचित् 'संभृष्टपरुषच्छविः' इत्यत्र 'संसृ. क्षया एव हि ते शेयाः प्रत्येकं धातुसंशिताः॥२७॥ टपरुषच्छविः' इति पठिला संसृष्टा परुषा छविः यस्य स इति | यदि ते व्यवायादिजाः शोषाः न भवन्ति तर्हि किंनामधेया व्याख्यानयन्ति / यद्यपि जराशोष्यनन्तरं व्यायामशोषी वाच्यो भवन्तीत्याह-क्षया एवेत्यादि / ते व्यवायादिजाः क्षया एव, नाध्वशोषी, तथाऽप्यध्वशोषिलक्षणानां व्यायामशोषिण्यतिदे- किं विशिष्टाः ? प्रत्येकं धातुसंज्ञिताः धातुक्षयसंज्ञका इत्यर्थः / शात पूर्वमन्त्राध्वशोषी निर्दिष्टः / यद्येवं तर्हि व्यायामशोषिलक्षात मारभ्य विलोमेन व्यवायादिभिर्धातना शाप णान्येव कुतोऽध्वशोषिणि नातिदिश्यन्ते ? सत्यम् , उरःक्षत संक्षयात् // 27 // लिशानामधिकानां व्यायामशोषिणि सद्भावात् / केचिदत्र 'तृडगमर्ददौर्बल्यपारुष्यरर्दितोऽधना' इति पाठं पठन्ति , चिकित्सितं तु तेषां हि प्रागुक्तं धातुसंक्षये // 28 // तत्रापि स एवार्थः // 21 // तेषां किश्चिचिकित्सितमाह-चिकित्सितं तु तेषामित्यादि / धातुसंक्षये दोषधातुमलक्षयवृद्धिविज्ञानीयाध्याये // 20 // व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः॥ उरःक्षतकृतैर्लिङ्गः संयुक्तश्च क्षताद्विना // 22 // श्वासाङ्गसादकफसंस्रवतालुशोष व्यायामशोषिणमाह-व्यायामशोषी भूयिष्ठमित्यादि / एभि- च्छद्यग्निसादमदपीनसपाण्डनिद्राः॥ रेवेति अनन्तरोकैः अध्वशोषिलक्षणैरित्यर्थः / उपवासशोषिल-शोषे भविष्यति भवन्ति सचापि जन्तः क्षणं दोषधातुमलक्षयवृद्धिविज्ञानीयोक्तं तत्र वातलाहारसेविन' | शुक्लेक्षणो भवति मांसपरो रिरंसुः॥ 29 // इत्यादिकं ज्ञातव्यम् // 22 // खनेषु काकशुकशल्लकिनीलकण्ठरक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात् // गृध्रास्तथैव कपयः कृकलासकाश्च // व्रणितस्य भवेच्छोषः सचासाध्यतमः स्मतः॥२३॥ त वाहयन्ति स नदीविजलाश्च पश्येव्रणशोषिलक्षणमाह-रक्तक्षयादित्यादि / व्रणशोषिणो वैशे च्छुकांस्तरून् पवनधूमवादितांश्च // 30 // पिकलक्षणानुपदेशात् सामान्यलक्षणं ज्ञेयम् / यद्येवं कुतोऽस्य इदानीमेकीयमतं प्रदर्य संप्राप्त्यनन्तरं राजयक्ष्मणः पूर्वपृथगभिधानमिति चेत्, विशिष्टकारणतया असाध्यमिखख्याते: | रूपाण्याह-श्वासासादकफसंस्रवेत्यादि / असादः अज्ञानाम नुत्साहः, अग्निसादः अग्निमान्यम् / मदः पूगफलेनेव मत्तता। मांसपरो मांसाभिलाषी / रिरंसुःरन्तुमिच्छुः / शल्लकी गोधानु१ 'तथैवारुचिपीडितः' इति तथैवारतिपीडितः' इति च पा० / कारी वज्रशकलः, 'शल्लक' इति लोके प्रसिद्धः, नीलकण्ठो म. 2 'पुनररुचिकरणं' इति पा० / 3 'ब्रणितस्य भवेच्छोषो दोषैः यूरः, गृध्रः आमिषाशी योजनदृष्टिः। कपयो वानराः / कृकसाध्यतमः स च' इति हस्तलिखितपुस्तके पाठ उपलभ्यो। 4 'साध्यतमत्वख्यातेः' इति पा०। १'कर्ममिबाप्यनौरस्सैर्वक्षो' इति पा० / सु० सं०९.
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy