Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 812
________________ अध्यायः 41] सुश्रुतसंहिता। 715 घृतेन चाजेन समाक्षिकेण दशभागान् त्रिवर्गादिकेन कल्केन विपचेदिति संबन्धः / मूर्वा तुरङ्गगन्धातिलमाषचूर्णम् // चोरस्नायुः / खदिरखुमाणामिति द्वमग्रहणं मध्यमवयसः खदिवाक्षेत्यादि / अवलेहोऽयम् // 40 // रस्य ग्रहणार्थम् / त्रिवर्गः त्रिफला / मधुरं च कृत्स्नं काकोल्यासिताश्वगन्धामगधोद्भवानां दिकम् ; अपरेऽष्टवर्गमाहुः // 44 // 45 ॥चूर्ण घृतक्षौद्रयुतं प्रलिह्यात् // 41 // वे पञ्चमूल्यौ वरुणं कर सिताश्वगन्धेत्यादि / सिता शर्करा, मगधोद्भवा पिप्पली 41 भल्लातकं बिल्वपुनर्नवे च // 46 // क्षीरं पिबेद्वाऽप्यथ वाजिगन्धा यवान् कुलत्थान् बदराणि भार्गी विपक्कमेवं लभतेऽङ्गपुष्टिम् // पाठां हुताशं समहीकदम्बम् // कृत्वा कषायं विपचेद्धि तस्य क्षीरमित्यादि / वाजिगन्धाविपक्कं सामान्यक्षीरपाकपरि षभिर्हि पात्रघृतपात्रमेकम् // 47 // भाषया / वाजिगन्धा अश्वगन्धा - व्योषं महावृक्षपयोऽभयां च तदुत्थितं क्षीरघृतं सिताव्यं चव्यं सुराख्यं लवणोत्तमंच॥ प्रातः पिबेद्वाऽपि पयोनुपानम् // 42 // एतद्धि शोषं जठराणि चैव तदुत्थितं क्षीरघृतमित्यादि / तदुत्थितम् अश्वगन्धाविपक्क- हन्यात् प्रमेहांश्च सहानिलेन // 48 // क्षीरोत्यं, क्षीरघृतं क्षीराद्विलोडितादुद्भूतं घृतम् // 42 // द्वे पञ्चमूल्यावित्यादि / द्वे पञ्चमूल्यो दशमूलमित्यर्थः / उत्सादने चापि तुरङ्गगन्धा. बिल्वस्य पृथक्पाठादत्र फलं प्राह्यम् / हुताशः चित्रका, महीयोज्या यवाश्चैव पुनर्नवे च // कदम्बो मुण्डितिका / कृत्वा कषायमिति दशमूलादीनामष्टउद्वर्तनमुपचर्यार्थमाह-उत्सादने इत्यादि / उत्सादनम् | षण्यधिकानि सप्तशतपलानि चतुर्गुणेनाम्भसा निष्क्वाथ्य चतुउद्वर्तनम् / तुजगन्धा अश्वगन्धा / पुनर्नवे श्वेतरके द्वे / ननु, भांगावविष्टः क्वाथो ग्राह्यः / तस्य क्वाथस्य, पात्रः आढकैः / शोषे बृंहणमुपयुज्यते, एताश्च विलेखनाः, ततः कथं तदु- कल्कद्रव्याण्याह-व्योषमित्यादि / व्योष त्रिकटुकं, महावृक्षपयोगः? सत्यं, बायोपयोगेन तेषां बृंहणत्वेनोपयोगात् // - पयः सेहुण्डक्षीरं, सुराख्यं देवदारु, लवणोत्तमं सैन्धवम् / कृले वृषे तत्कुसुमैश्च सिद्धं केचित् 'लवणोत्तमम्' इत्यत्र 'मगधोद्भवां' इति पठिला . सर्पिः पिबेत्क्षौद्रयुतं हिताशी // 43 // पिप्पलीमिति व्याख्यानयन्ति / प्रमेहांश्च सहानिलेनेति ___ यक्ष्माणमेतत् प्रबलं च कासं वातिकानपिप्रमेहान् हन्तीत्यर्थः; एतच्च सुतिपर, वातिकमेहास्वासं च हन्यादपि पाण्डुतां च // नामसाध्यखात् // 46-48 // कृत्ले इत्यादि / कृत्स्ने वृषे इति समूलपत्रशाखाकुरे। वास- गोश्वाव्यजेमैणखरोष्ट्रजातैः काभ्यःकाणे, तत्कसुमैः वासकपुष्पैः, 'कल्कीकृतेः' इति शेषः। शकूद्रसमीररसक्षतोत्यैः॥ सिदं सपिरिति चतुर्गुणकायेन पुष्पकल्केनाष्टमभागेन च / द्राक्षाश्वगन्धामगधासिताभिः तथा चोकं,-"शणस्य कोविदारस्य वृषस्य च पृथक् पृथक् / सिद्धं घृतं यक्ष्मविकारहारि // 49 // कल्काव्यवान शंसन्ति पुष्पकल्पं चतुष्पलम्" इति // 43 // गोश्वाव्यजेमणेत्यादि / गोश्वादीनां शकूसक्षीरमासरसशकृद्रसा गोश्वगजाव्यजानां रुधिरैः द्राक्षादीनां कल्केन सिद्धं घृतं यक्ष्मविकारान् हन्तीति काथा मिताश्चापि तथैव भागैः॥४४॥ संबन्धः / इभा हस्तिनी, एणः कृष्णसारः। क्षीर यथासंभवं मूर्वाहरिद्राखदिरदुमाणां ग्राह्यं, न तु सर्वेषाम् // 49 // क्षीरस्य भागस्त्वपरो घृतस्य // एलाजमोदामलकामयाक्षभागान् दशैतान् विपचेद्विधिको गायच्यरिष्टासनशालसारान् // दत्त्वा त्रिवर्ग मधुरं च कृत्सम् // 45 // विडाभल्लातकचित्रकोग्राकटुत्रिकं चैव सभद्दारु __ कटुत्रिकाम्भोदसुराष्ट्रजांश्च // 50 // . . घृतोत्तमं यक्ष्मनिवारणाय // पक्त्वा जले तेन पचेद्धि सर्पिशवदसा इत्यादि / गोश्वगजाविच्छगलीनां प्रत्येकं शकृद्रसाः, __स्तस्मिन् सुसिद्ध त्ववतारिते च // तथैव मूर्वाहरिदाखदिरढमाणां कायभागैर्मिताः खल्पा भागाः, त्रिंशत्पलान्यत्र सितोपलाया तथा क्षीरस्यापरो नवमो भागः, घृतस्य दशम इति, एतान् दत्त्वा तुगाक्षीरिपलानि षट्च॥५१॥ १'कस्कं' इति पा०। 1 'स्तुतिवचः' इति पा०।

Loading...

Page Navigation
1 ... 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922