Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 811
________________ 714 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्र लासः कृकण्टकः 'गिरगिट' इति पूर्वदेशीया भाषन्ते / तं अर्कामृताक्षारजलोषितेभ्यः शोषिणं, वाहयन्ति प्रापयन्ति स शोषी। ननु, संप्राप्त्यनन्तरं कृत्वा यवेभ्यो विविधांश्च भक्ष्यान् // 38 // पूर्वरूपेषु वक्तव्येषु कथं रूपाण्यभिधाय पूर्वरूपोपादानं कृतम् ! खादेत् , पिबेत् सर्पिरजाविकं वा उच्यते-रूपाण्यव्यक्तानि पूर्वरूपाण्यस्येति प्रतिपादनार्थम् कृशो यवाग्वा सह भक्तकाले॥ // 29 // 30 // सर्पिर्मधुभ्यां त्रिकटु प्रलिह्यामहाशनं क्षीयमाणमतीसारनिपीडितम् // श्वव्याविडङ्गोपहितं क्षयातः॥ 39 // शूनमुष्कोदरं चैव यक्ष्मिणं परिवर्जयेत् // 31 // शोषिणां यानि मांसान्यादेयानि तान्याह-काकानुलूकानवय॑माह-महाशनमित्यादि / मुष्को वृषणम् / 'यक्ष्मिणम्'। कुलानित्यादि / बिडाला प्राम्यादिमेदेन षदप्रकारा मार्जाराः; इत्यत्रान्ये 'शोषिणम्' इति पठन्ति // 31 // तथा च-"प्राम्यो वन्यस्तोयजातः पक्षिमार्जारविजको / सुगन्धउपाचरेदात्मवन्तं दीप्ताग्निमकृशं नवम् // वृषणश्चेति मार्जाराः षद प्रकीर्तिताः" इति / व्याला व्याघ्रादयः, उपक्रम्यमाह-उपाचरेदात्मवन्तमित्यादि / आत्मवन्तं बिलेशयाः श्वाविच्छल्लकीप्रभृतयः आखुरत्र वृक्षमूषिकः / जितेन्द्रियम् // विविधैः प्रवादैरिति “काकांस्तित्तिरिशब्देन मत्स्यशब्देन चोरस्थिरादिवर्गसिद्धेन घृतेनाजाविकेन च // 32 // | गान् / भृष्टमत्स्यात्रशब्देन दद्याद्ण्डूपदानपि” इत्यादिभिर्नानास्निग्धस्य मृदु कर बाधश्च शोधनम्॥ प्रकारेर्वचनेः / एवंप्रकारेण दाने कि प्रयोजनमिति चेत् ! - आस्थापनं तथा कार्य शिरसश्च विरेचनम् // 33 // | जुगुप्सया भक्षणं भक्षितस्य चानुल्लेखनम् / तथा चोकं-"जा. तदेव चिकित्सितमाह-स्थिरादिवर्गसिद्धेनेत्यादि / स्थिरादिः नन् जुगुप्सु वायादुक्तं वा पुनरुल्लिखेत् / तस्माच्छयोपसिद्धानि विदारिगन्धादिः। मृदु यत् कर्शनं न भवतीत्यर्थः / आस्था मांसान्येतानि दापयेत्" इति / जाङ्गलानि जङ्घालविष्किरप्रतुपनं निरूहः / तथेति मृद्वित्यर्थः / शिरसो विरेचनं नस्यम् | दजानि, शेषजागलवर्गाणामत्र विशेषेणाभिधानात् / यद्यपि // 32 // 33 // जाङ्गलशब्देनैव गृध्रादयोऽपि लब्धाः, तथाऽप्यत्यन्तबृंहणवाद्ग ध्रादीनां पृथगुपादानम् / मुगाढकीसूपरसाः स्रोतःशुद्धिकरवायवगोधूमशालींश्च रसैर्भुजीत शोधितः॥ द्देयाः। नागो हस्ती, अश्वतरो वेशरः / सुकल्पितानि वेशवारीशोधितस्य पश्चात्कर्म आह-यवगोधूमेत्यादि / रसैः जाग कृतानि नानाप्रकारप्रकल्पितानि / तथा च वृद्धभोज:-"खरोलासरसैः। |ष्ट्राश्वतर नागं मांसं मांसाभिवृद्धये / दद्यान्माहिषशब्देन वेस. हढेऽग्नौ बृहयेचापि निवृत्तोपद्रवं नरम् // 34 // वारीकृतं भिषक्" इति / मांसोपदंशानरिष्टान् अभयारिष्टप्रभूबंडणविषयमाह-दृढेऽमावित्यादि / निवृत्तोपद्रवमिति प्रशा-तीन् , माकयुकान् द्राक्षासवयुक्तान्, मदिरा मद्यम् / भक्ष्यान्तखरमेदादिकमित्यर्थः // 34 // निर्देष्टुमाह-अकांमृतक्षारजलोषितेभ्य इत्यादि / अर्कगुव्यवायशोषिणं प्रायो भजन्ते वातजा गदाः॥ डूचीक्षारपानीयोषितेभ्यो यवेभ्यो भक्ष्यान् कृत्वा खादेदिति बृहणीयो विधिस्तस्मै हितः स्निग्धोऽनिलापहः॥३५॥ | संबन्धः / उषितेभ्यो रात्रौ स्थितेभ्यः / अर्कादिभस चतु इदानी व्यवायशोषिणो विशिष्टं चिकित्सितमाह-व्यवाये- गुणेन जलेन गालयित्वा पचेद्यावदर्धावशिष्टं भवति / तथा त्यादि / 'व्यवायशोषिणम्' इत्यादिवाक्यं केचिन्नेच्छन्ति, 'क्रिया- चोकं-"पानाय भोजनायाथ भस्म स्राव्यं चतुर्गुणे / जलेऽर्धणां चाविभागेन' इत्युक्तस्य व्याघातात् // 35 // मवविीष्टे($) तु क्षाराम्भो प्रागमिष्यते"-इति / पिबेदित्यादि / काकानुलूकानकुलान् बिडालान् अजाविकं वेति आज वा आविकं वेत्यर्थः / अजेत्यत्र गण्डूपदान् व्यालबिलेशयाखून् // हखवं छन्दोऽनुरोधात् / भक्तकाले 'भोजनकाले / समिधुगृध्रांश्च दद्याद्विविधैः प्रवादः भ्यामित्यादि / उपहितं संयुक्तम् // 36-39 // ससैन्धवान् सर्षपतैलभृष्टान् // 36 // मांसामांसेषु घृतं च सिद्धं देयानि मांसानि च जाङ्गलानि शोषापहं क्षौद्रकणासमेतम् // मुद्गाढकीसूपरसाश्च हृद्याः॥ खरोष्ट्रनागाश्वतराश्वजानि मांसादांसेष्वित्यादि / मांसादा गृध्रादयः, तन्मासरसे देयानि मांसानि सुकल्पितानि // 37 // चतुर्गुणे सिद्धं सर्पिः क्षौद्रपिप्पलीयुक्तं शोषापहं भवति / मांसोपदंशांश्च पिवेद्रिष्टान् क्षौद्रकणेत्यत्र दन्तिकणेति केचित् पठन्ति ।माकयुक्तान् मदिराश्च सेव्याः॥ द्राक्षासितामागधिकावलेहः सक्षौद्रतैलः क्षयरोगघाती // 40 // . १'नर' इति पा०। २'प्रकारैः' इति पा०। 3 'मुद्राढकी. यूपरसाब' इति पा. . १"एवंप्रकारदानः' इति पा०। २'नान्यप्रकारकल्पितानि' इति /

Loading...

Page Navigation
1 ... 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922