Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 810
________________ अध्यायः 41] सुश्रुतसंहिता। 713 ष्ठीवति श्लेष्मणा हीनं गौरवारुचिपीडितः॥ व्यायामभाराध्ययनैरभिघातातिमैथुनः॥ 'संप्रयुतास्यनासाक्षः सुप्तरूक्षमलच्छविः॥२०॥ कर्मणा चाप्युरस्येन वक्षो यस्य विदारितम् // जराशोषिणमाह-जराशोषी कृशो मन्देत्यादि / मन्दशब्दो | तस्योरसि क्षते रक्तं पूयः श्लेष्मा च गच्छति // 24 // वीर्यादिभिः प्रत्येकं संबध्यते, वीर्य शक्तिः, बलम् ओजो हृदि | कासमानश्छर्दयेच्च पीतरक्तासितारुणम् // स्थितं सप्तधातुधामभूतम् / पुनररुचिकथनमत्यन्तारोचकख्या- संतप्तवक्षाः सोऽत्यर्थ दूयनात्परिताम्यति // 25 // पनार्थम् / संप्रनुतेत्यादि संप्रनुतशब्द आस्यादिभिस्त्रिभिः प्रत्ये. दुर्गन्धवदनोच्छासो भिन्नवर्णखरो नरः॥ के संबध्यते / आस्यं मुखकुहरम् , अक्षि लोचनम् / सुप्तरूक्षवं उरःक्षतशोषिणमाह-व्यायामेत्यादि / कर्मणा चाप्युरस्येनेति प्रभायाः, रूक्षलं च मलस्य, यद्यपि सप्तरूक्षत्वं खचि भवति न धनुराकर्षणादिनेत्यर्थः / क्षते अतिदारिते। असितम् ईषत्कृष्णम्, प्रभायां, तथाऽपि 'मश्चाः क्रोशन्ति' इतिवदुपचारात् प्रभायां अरुणम् ईषद्रक्तम् / दूयनात् अतिवेदनात्, परिताम्यति मोहं बोद्धव्यम् / जेजटाचार्यस्तु जराशोषिणो लक्षणमत्र न याति। दुर्गन्धशब्दो वदनोच्छासाभ्यां संबध्यते ॥२४॥२५॥पठति, सप्ततेस्तूवं क्षीयमाणेत्यादिना आतुरोपक्रमणीये उक्त- केषांचिदेवं शोषो हि कारणैर्भेदमागतः // 26 // खात् // 19 // 20 // | न तत्र दोषलिङ्गानां समस्तानां निपातनम् // अध्वप्रशोषी स्रस्ताङ्गः संभृष्टपरुषच्छविः॥ प्रसुप्तगात्रावयवः शुष्कलोमगलाननः॥२१॥ एकीयमतमाह-केषांचिदित्यादि / केषांचिदाचार्याणां मते अवशोषिणमाह-अध्वप्रशोषीत्यादि / स्वस्ताङ्गः शिथिल एवं व्यवायादिभिरनेकैः कारणैः कृत्वा हि यस्मात् शोषो मेदमात्राषयवः / प्रसुप्तमात्रावयव इत्यनेन अकर्मण्यशरीरप्रदेश मागतः; अत एक एव खमते शोषो नेतरे व्यवायादिजाः / उक्तः / शुष्कशब्दः क्लोमादिभिः प्रत्येकं संबध्यते; क्लोम तिल | कुतो व्यवायादिजाः शोषा न भवन्तीत्याह-न तत्रेत्यादि / कम् , आननं मुखकुहरम् / संभृष्टपरुषच्छविरिति दग्धस्येव | तत्र तेषु व्यवायादिजेषु // 26 ॥परुषा छविर्यस्येत्यर्थः; केचित् 'संभृष्टपरुषच्छविः' इत्यत्र 'संसृ. क्षया एव हि ते शेयाः प्रत्येकं धातुसंशिताः॥२७॥ टपरुषच्छविः' इति पठिला संसृष्टा परुषा छविः यस्य स इति | यदि ते व्यवायादिजाः शोषाः न भवन्ति तर्हि किंनामधेया व्याख्यानयन्ति / यद्यपि जराशोष्यनन्तरं व्यायामशोषी वाच्यो भवन्तीत्याह-क्षया एवेत्यादि / ते व्यवायादिजाः क्षया एव, नाध्वशोषी, तथाऽप्यध्वशोषिलक्षणानां व्यायामशोषिण्यतिदे- किं विशिष्टाः ? प्रत्येकं धातुसंज्ञिताः धातुक्षयसंज्ञका इत्यर्थः / शात पूर्वमन्त्राध्वशोषी निर्दिष्टः / यद्येवं तर्हि व्यायामशोषिलक्षात मारभ्य विलोमेन व्यवायादिभिर्धातना शाप णान्येव कुतोऽध्वशोषिणि नातिदिश्यन्ते ? सत्यम् , उरःक्षत संक्षयात् // 27 // लिशानामधिकानां व्यायामशोषिणि सद्भावात् / केचिदत्र 'तृडगमर्ददौर्बल्यपारुष्यरर्दितोऽधना' इति पाठं पठन्ति , चिकित्सितं तु तेषां हि प्रागुक्तं धातुसंक्षये // 28 // तत्रापि स एवार्थः // 21 // तेषां किश्चिचिकित्सितमाह-चिकित्सितं तु तेषामित्यादि / धातुसंक्षये दोषधातुमलक्षयवृद्धिविज्ञानीयाध्याये // 20 // व्यायामशोषी भूयिष्ठमेभिरेव समन्वितः॥ उरःक्षतकृतैर्लिङ्गः संयुक्तश्च क्षताद्विना // 22 // श्वासाङ्गसादकफसंस्रवतालुशोष व्यायामशोषिणमाह-व्यायामशोषी भूयिष्ठमित्यादि / एभि- च्छद्यग्निसादमदपीनसपाण्डनिद्राः॥ रेवेति अनन्तरोकैः अध्वशोषिलक्षणैरित्यर्थः / उपवासशोषिल-शोषे भविष्यति भवन्ति सचापि जन्तः क्षणं दोषधातुमलक्षयवृद्धिविज्ञानीयोक्तं तत्र वातलाहारसेविन' | शुक्लेक्षणो भवति मांसपरो रिरंसुः॥ 29 // इत्यादिकं ज्ञातव्यम् // 22 // खनेषु काकशुकशल्लकिनीलकण्ठरक्तक्षयाद्वेदनाभिस्तथैवाहारयन्त्रणात् // गृध्रास्तथैव कपयः कृकलासकाश्च // व्रणितस्य भवेच्छोषः सचासाध्यतमः स्मतः॥२३॥ त वाहयन्ति स नदीविजलाश्च पश्येव्रणशोषिलक्षणमाह-रक्तक्षयादित्यादि / व्रणशोषिणो वैशे च्छुकांस्तरून् पवनधूमवादितांश्च // 30 // पिकलक्षणानुपदेशात् सामान्यलक्षणं ज्ञेयम् / यद्येवं कुतोऽस्य इदानीमेकीयमतं प्रदर्य संप्राप्त्यनन्तरं राजयक्ष्मणः पूर्वपृथगभिधानमिति चेत्, विशिष्टकारणतया असाध्यमिखख्याते: | रूपाण्याह-श्वासासादकफसंस्रवेत्यादि / असादः अज्ञानाम नुत्साहः, अग्निसादः अग्निमान्यम् / मदः पूगफलेनेव मत्तता। मांसपरो मांसाभिलाषी / रिरंसुःरन्तुमिच्छुः / शल्लकी गोधानु१ 'तथैवारुचिपीडितः' इति तथैवारतिपीडितः' इति च पा० / कारी वज्रशकलः, 'शल्लक' इति लोके प्रसिद्धः, नीलकण्ठो म. 2 'पुनररुचिकरणं' इति पा० / 3 'ब्रणितस्य भवेच्छोषो दोषैः यूरः, गृध्रः आमिषाशी योजनदृष्टिः। कपयो वानराः / कृकसाध्यतमः स च' इति हस्तलिखितपुस्तके पाठ उपलभ्यो। 4 'साध्यतमत्वख्यातेः' इति पा०। १'कर्ममिबाप्यनौरस्सैर्वक्षो' इति पा० / सु० सं०९.

Loading...

Page Navigation
1 ... 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922