Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 809
________________ 712 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं - तमेव चतुर्विधं हेतुमाह-क्षयाद्वेगप्रतीघातादित्यादि / पित्तेन, शिरसः परिपूर्णवादीनि चवारि कफेन; एवं षड्रूपाक्षयात् रसादिशुक्रान्तानां धातूनां क्षयात् / वेगप्रतीघातात् ण्यपि वातादिमेदेन ज्ञेयानि // 12 // 13 // वातमूत्रपुरीषादीनां प्रवृत्त्युन्मुखानामवरोधात् / आघातात् एकादशभिरेभिर्वा षनिर्वाऽपि समन्वितम् // पतनादितः, अयथाबलमारम्भादिति बोद्धव्यम् / विषमाशना- (कासातीसारपाार्तिस्वरभेदारुचिज्वरैः // 14 // दिति अप्राप्तातीतकालबह्वल्पभोजनात् / क्षयादित्यादिहेतुभिः त्रिभिर्वा पीडितं लिङ्गैर्वरकासासृगामयैः॥) कुपितैर्दोषाप्तदेहस्य शोषो जायते इति संबन्धः / अन्ये जह्याच्छोषार्दितं जन्तुमिच्छन् सुविपुलं यशः॥१५॥ त्वेवं पठन्ति-'वेगाघातात् पूरणाद्वा सङ्घातात् संक्षयादपि' ईदानी रूपप्रस्तावाद्बहुरूपान्वितस्यासाध्यस्खमाह-एकाइति; व्याख्यानयन्ति च-पूरणं विषमाशनमभिप्रेतं, सङ्घातो. दशभिरित्यादि / एतैरेभिः स्वरभेदोऽनिलाच्छूलमित्यादिकैः, ऽत्र साहसः, शेषं पूर्ववढ्याख्येयम् // 8 // षभिर्वाऽपीति भक्तद्वेषो ज्वर इत्यादिभिः, अपिशब्दात्रिभिर्वा कफप्रधानैर्दोषैर्हि रुद्धेषु रसवम॑सु // 9 // श्वासकासासृगामयैस्तन्त्रान्तरोक्तैः, समन्वितमिति समुच्चीयते / कफप्रधान रित्यादि / कफप्रधानैः उत्कटकफैः / हिशब्दो | जह्यादिति त्यजेत् , पर वही मन्दे बलमांसक्षये सतीति बोद्धहेती / रसवमखित्यत्रादिशब्दो लुप्तो ज्ञेयः; वर्त्म मार्गः, तेन | व्यम् / ननु, सर्वरूपादर्धत्रिरूपी लघुतरी, तत्कथं तावप्यरसादिवाहिनीषु धमनीवित्यर्थः // 9 // साध्यौ ? उच्यते-बलवड्यपचये कालप्रकर्षात्तयोरपि महअतिव्यवायिनो वाऽपि क्षीणे रेतस्यनन्तरम् // त्त्वात् ; एतेन सर्वरूपोपपन्न एवासाध्यः, इतरौ तु कालप्रकक्षीयन्ते धातवः सर्वे ततः शुष्यति मानवः // 10 // बेणेति / अयं पाठः पुस्तकान्तरेध्वन्यथा पठ्यते, स च निबन्धकारैर्न पठितः // 14 // 15 // . अपरप्रकारेण धातुक्षयाद्राजयक्ष्मसंभवं दर्शयन्नाह-अती. व्यवायशोकस्थाविर्यव्यायामाध्योपवासतः॥ त्यादि / अतिव्यवायिनः अत्यर्थ प्राम्यधर्मसेविनः / क्षीणे रेतसि व्रणोरक्षतपीडाभ्यां शोषानन्ये वदन्ति हि // 16 // शुक्र, शुक्रक्षयश्च मेवृषणवेदनेत्यादिना ज्ञेयः / अनन्तरं रेतसः क्षयादित्यर्थः / क्षीयन्ते धातवः सर्वे इति पर यदि एकीयमतेन शोषभेदान्निर्दिशन्नाह-व्यवायशोकेत्यादि / स्त्रीभ्यो न निवर्तते / ननु, रसवम॑रोधादसेन रक्तस्याहणा- | व्यवायः स्त्रीसेवा, शोकः पुत्रादिवियोगेन चित्तोद्वेगः. स्थाविर्य त्तदपचयः रक्कापचयाच मांसस्यापचय इत्यादिपूर्वपूर्वधातुक्षी- वृद्धल; अन्य वाधक्यामात पठान्त, तत्राप्यकाऽर्थः; व्यायामः णतया कृत्वा शुक्रस्य युक्तः क्षयः, शुक्रक्षये तु पूर्वधातूनां कथं | शरीरायासजनकं कर्म; अध्वा दीघमागोटन: व्यवायाद्यपवाक्षयः? उच्यते-यथा महाजलाधारपरिक्षये तत्र प्रविशता सान्तेहेतुभिस्तथा व्रणपीडया उरःक्षतपीडया चान्ये शोषान् जलप्रायाणां (जन्तूनां ) क्षयस्तद्वदनापीति / स्वमार्गावरोधा- वदन्तीति संबन्धः // 16 // द्रसोऽसञ्चरन् किं करोति ? हृदये विदयते, कासवेगेन मुखमार्गात् व्यवायशोषी शुक्रस्य क्षयलिङ्गैरुपद्रुतः॥ पिच्छिलबहलविज़हरितपीतश्वेतः प्रवर्तते // 10 // पाण्डुदेहो यथापूर्व क्षीयन्ते चास्य धातवः॥ 17 // भक्तद्वेपो ज्वरः श्वासः कासः शोणितदर्शनम् // व्यवायशोषिणो लक्षणान्याह-व्यवायेत्यादि / शुक्रस्य स्वरभेदश्च जायेत पड्रपे राजयक्ष्मणि // 11 // क्षयलिङ्गैरिति 'शुक्रक्षये मेवृषणवेदना' इत्यादिभिः / यथाइदानीं मध्यवलदोषारब्धस्य शोषस्य षड्पाणि दर्शय पूर्वमिति यथापूर्वं तत्र शुक्रस्य पूर्व मज्जा, मज्ज्ञोऽस्थि, अस्नो मेदः, मेदसो मांस, मांसस्य रक्तमित्येवं क्षीयन्ते नाह-भक्तद्वेपो ज्वर इत्यादि / खरभेदः घर्घरादिखरः // 11 // धातवः प्राग्वदेव दर्शितन्यायात्, परं यदि स्त्रीभ्यो न निव तते // 17 // स्वरभेदोऽनिलाञ्छ्रलं संलोचश्चांसपार्श्वयोः॥ प्रध्यानशीलः स्रस्ताङ्गः शोकशोष्यपि तादृशः॥ ज्वरो दाहोऽतिसारश्च पित्ताद्रक्तस्य चागमः॥१२॥ विना शुक्रक्षयकृतर्विकारैरभिलक्षितः॥१८॥ शिरसः परिपूर्णत्वमभक्तच्छन्द एव च // शोकशोषिणमाह-प्रध्यानशील इत्यादि / प्रध्यानशील: कासः कण्ठस्य चोळसो विज्ञेयः कफकोपतः॥१३॥ चिन्तापरः, सस्तानः अवसन्नगात्रः / तादृश इति व्यवायशो. षडरूपाणि निर्दिश्य दोषभेदेनैकादशरूपाणि बलवत्स- पितवदभिलक्षितः, पर शुक्रक्षयकृतैर्लिङ्गैर्विना; एतेन पाण्डुदेह मदोषारब्धस्य शोषस्य दर्शयन्नाह-वरमेद इत्यादि / संलोचो इत्यर्थः // 18 // लुचनमिव, अंसयोः पार्श्वयोः; 'संलोच' इत्यत्रान्ये 'संकोच' | जराशोषी कृशो मन्दवीर्यबुद्धिबलेन्द्रियः॥ इति पठन्ति, तत्र संकोचनमिवेत्यर्थः / शिरसः परिपूर्णवं 'कफेन' इति शेषः / अभक्तच्छन्दो भक्तारुचिः / कण्ठस्य | कम्पनोऽरुचिमान भिन्नकांस्यपात्रहतस्वरः(नः) 19 चोद्धंसः कण्ठभङ्गः; अन्ये उद्धंस उत्कासिकेति व्याख्यानयन्ति। 1 'बहुरूपो राजयक्ष्मा असाध्यस्तमाह' इति पा० / 2 'श्वसनो' खरभेदादिलिङ्गत्रयं राजयक्ष्मणि वातेन, ज्वरादीनि चत्वारि | इति पा० /

Loading...

Page Navigation
1 ... 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922