Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 808
________________ अध्यायः 41] सुश्रुतसंहिता। 711 तस्तथाऽपि मया मद्गुरुणा येन क्रमेणोपदिष्टस्तथाऽयं पठितो बभवः, तेन च सप्ताधिका विंशतिः कन्यकाश्चन्द्राय विवोढे व्याख्यातश्च // 182 // दत्ताः, स चन्द्रमास्तासु मध्ये रोहिण्यामेवानुरक्तो बभूव, ततश्च इति श्रीडल्ह(क)णविरचितायां निबन्धसंग्रहाख्यायां सुश्रुत सशोकाभिरश्विन्यादिभिदुहितृभिरात्मपितरि दक्षसंज्ञके चन्द्रस्य व्याख्यायामुत्तरतन्त्रान्तर्गतकायचिकित्सायामतिसार रोहिण्यामासक्तिवृत्तान्तो निवेदितः, ततो दुहितृणां वार्तामाकर्ण्य, प्रतिषेधाध्यायश्चत्वारिंशत्तमः // 40 // चन्द्रमाहूय, सर्वाखपि निजपुत्रीषु समतया वर्तनाय चन्द्रोऽभिहितः, स च तैथेति स्वीकृत्यापि स्वगुरोर्वचनमनादृत्य न तासु समवर्तत, ततो दक्षप्रजापतेः क्रोधो निश्वासरूपेण मूर्तिएकचत्वारिंशत्तमोऽध्यायः।। मान् भूखा निःसृत्य यक्ष्मरूपेण रोहिण्यामतिप्रस नाविलं अथातः शोषप्रतिषेधं व्याख्यास्यामः॥१॥ चन्द्रमाविशत्, ततोऽसौ तेन रोगेणाभिभूतः सन् गतप्रभो यथोवाच भगवान् धन्वन्तरिः॥२॥ गतोत्साहश्च संजातः, गुरुवचनातिक्रमेण दोषं मत्वा तमेव दक्षअतीसारप्रतिषेधानन्तरं शोषेऽप्यतीसारसंभतेरथवा ज्वरा- नामान गुरु शरण गतवान्, तता नामानं गुरुं शरणं गतवान् , ततोऽनन्तरं देववैद्याभ्यामश्विभ्यां तीसाराभ्यां शोषस्योत्पत्तेः शोषप्रतिषेधारम्भोयुक्त इत्यत स चिकित्सितः, ततः प्राप्तबलश्चन्द्रो (रराजातीव सुप्रभः) लध्वआह-अथात इत्यादि / अथेत्यादिकं पूर्ववद्याख्येयम् / शोष गुरुप्रसादोऽश्विभ्यां चिकित्सितोऽभूत् / एवं च सति कर्मदोषजो प्रतिषेधं शोषचिकित्सितम् // 1 // 2 // व्याधिरिति दर्शितम् // 4 // 5 // अनेकरोगानुगतो बहुरोगपुरोगमः॥ स व्यस्तैर्जायते दोषैरिति केचिद्वदन्ति हि // दुर्विज्ञेयो दुर्निवारः शोषो व्याधिर्महाबलः // 3 // एकीयमतेनास्य व्याधेः पृथग्दोषजलमाह-स व्यस्तैरि___ ननु, शोषचिकित्सितं व्याख्यास्याम इति प्रतिज्ञां कृत्वा | त्यादि / स व्याधिः / व्यस्तैः पृथग्भूतैः // निदानाभिधाने को हेतुः? उच्यते-अज्ञातरोगस्य वैद्यस्य एकादशानामेकस्मिन् सान्निध्यात्तत्रयुक्तितः॥६॥ चिकित्सायां प्रागल्भ्यं न स्यादतो निदानारम्भ इति; तथा क्रियाणामविभागेन प्रागेकोत्पादनेन च // चोक्तं-"रोगमादौ परीक्षेत ततोऽनन्तरमौषधम्" इति / एक एव मतः शोषः सन्निपातात्मको ह्यतः॥७॥ प्रागेव विकारखभावाभिधानाय वाक्यमाह-अनेकरोगानुगत परमतनिराकरणाय खमतमाह-एकादशानामित्यादि / इत्यादि / अनेकरोगा उपद्रवसंज्ञकाः, तैरनुगत आश्रितः। एकादशानामिति खरमेदशूलादीनाम् / एकस्मिन्निति राजयबहवो रोगाः श्वासकासासादकफसंस्रवादयः, पुरोगमाः | श्मरोगे; अन्ये तु राजयक्ष्मातुर इति व्याख्यानयन्ति, सान्निपूर्वरूपत्वेनोपस्थिता यस्य स तथा / दुर्विज्ञेय इति त्रिदोष- ध्यादिति विद्यमानत्वात् / तन्त्रयुक्तितः अर्थयुक्तितः; अन्ये तन्त्रे. लिजवादशांशबलविकल्पनाभिः प्रकुपितदोषाणां लिङ्गदर्शनात् / त्यत्र तत्रेति पठन्ति; तत्र तस्मिन् , युक्तितो युक्तिवशादिति दुर्निवार इति दोषाणां परस्परविरुद्धोपक्रमत्वात् ; दुर्निवार- व्याख्यानयन्ति / का सा युक्तिः ? यदशेनैक एवं शोष वाच्च कृच्छ्रोऽयं महाबलः // 3 // इत्याह-क्रियाणामविभागेनेति ।-चिकित्सानामपृथक्त्वेन संशोषणाद्रसादीनां शोष इत्यभिधीयते // दर्शितखादित्यर्थः / एकत्वे तृतीयं हेतुमाह-प्रागेकोत्पादनेन क्रियाक्षयकरत्वाच्च क्षय इत्युच्यते पनः॥४॥ चेति ।-यस्मात् पूर्व दक्षेण क्रुद्धेनैकस्योत्पादनं कृतम् / हिः राशश्चन्द्रमसो यस्मादभूदेष किलामयः॥ यस्मादर्थे; यस्मात् शोषस्यैकवे हेतुत्रितयमत्रोक्तम् , अत एक एव तस्मात्तं राजयक्ष्मेति केचिदाहुः पुनर्जनाः॥५॥ | शोषः सन्निपातात्मको मत इति संबन्धः॥ 6 // 7 // इदानीमस्य व्याधेर्यथा शोषक्षयराजयक्ष्मेति नामानि उद्रेकात्तत्र लिङ्गानि दोषाणां निपतन्ति हि // तथाऽऽह-संशोषणाद्रसादीनामित्यादि / क्रिया चिकित्सा, ननु, यदि सन्निपातात्मक एक एवायं तत् कथमत्र एकैककायवाड्यानसं वा कर्म, तस्य क्षयकरत्वात् / राज्ञ इति दोषपृथग्लिङ्गज्ञानमित्याह-उद्रेकादित्यादि / उद्रे कात् आधि. 'द्विजाना' इति शेषः / चन्द्रमसः चन्द्रस्य, आमयो यक्ष्मा क्यात् / तत्र शोषे / हिशब्दो हेती, स च हेतुबेहुप्रकारोऽपि रोगः, केचिदिति आत्रेयप्रभृतयः, यस्मादेष आमयो द्विजानां चतुर्विधत्वं न त्यजति ॥राज्ञश्चन्द्रमसश्चन्द्रस्याभूत्तस्मात् तं रोग केचित् पुनर्जना राज- क्षयाद्वेगप्रतीघातादाघाताद्विषमाशनात् // 8 // यक्ष्मेति ब्रुवते; यतोऽयं यक्ष्मा रोगो रोगाणां राजा अतो राजय- जायते कुपितैदोषैातदेहस्य देहिनः॥ क्ष्मेति वाग्भटो व्याख्यानयति / किलेति वार्तायाम् / एवं खलु १'विवोढुं' इति पा०। २'चन्द्रवृत्तान्तः' इति पा० / यथा श्रूयते-पूर्व दक्षनामा प्रजापतिरभूत् , तस्य बढ्यो दुहितरो | 3 तथेत्युपक्रम्यापि' इति पा०। 4 'अपि याप्योऽभूत्' इति 1 'केचिदाहुर्मनीषिणः' इति पा० / 2 'यथा' इति मुद्रित- पा० / 5 'तत्रयुक्तित इत्यर्थापत्तेः' इति पा० / 6 'अनेकदोषपृथपुस्तके न पठ्यते। ग्लिङ्गज्ञानं' इति पा०।

Loading...

Page Navigation
1 ... 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922