SearchBrowseAboutContactDonate
Page Preview
Page 807
Loading...
Download File
Download File
Page Text
________________ 710 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं तस्योत्पत्तौ विदाहोऽन्ने सदनालस्यतटक्लमाः॥ __ अत ऊर्ध्वं प्रहणीरोगचिकित्सितमाह-यथेत्यादि / दोषोबलक्षयोऽरुचिः कासः कर्णक्ष्वेडोऽन्त्रकूजनम् 173 च्छ्यो दोषोद्रेकः / तस्येति ग्रहणीरोगिणः / तत्र यथादोषो अतो ग्रहणीरोगस्य पूर्वरूपमाह-तस्योत्पत्तावित्यादि / च्छ्रयं विशुद्धस्येति वातोद्रेके निरूहेण, पित्तोदेके विरेकेण, तस्य ग्रहणीरोगस्य / विदाहोऽन्ने अन्नं भुक्तं विदह्यतीत्यर्थः / कफोद्रेके वमनेन / यथाक्रम मिति यथाखं शुद्धिप्रकरणोक्तक्रमेसदनम् अङ्गसादः, आलस्यम् अनुत्साहः, तृट् पिपासा, क्लमो णेत्यर्थः / पेयादिमित्यादिशब्दात् विलेपीयूषमृद्वोदनादिकम् / विनाऽपि व्यायाम श्रमः / कर्णक्ष्वेडः अनेकविधहुङ्कारादिशब्द- वितरेत् दद्यात् / सम्यक् यथोक्तम् / दीपनीयोपसंभृतमिति श्रवणम् / 'विदाहोऽन्ने' इत्यत्रान्ये "विदाहोऽन्तः' इति पठन्ति, | पञ्चकोलाद्यग्निदीपनद्रव्ययुक्तम् / 'यथादोषोच्छ्यं' इत्यत्रान्ये अन्तःकोष्ठेऽन्नं विदाहमापादयतीति व्याख्यानयन्ति च // 173 // 'यथादोषबलं' इति पठन्ति, तत्र दोषबलानतिकमेण विशुअथ जाते भवेजन्तुः शूनपादकरः कृशः॥ द्धस्येत्यर्थः / तत इत्यादि / तत इति पेयादिक्रमानन्तरम् / पर्वरुग्लौल्यतृछर्दिज्वरारोचकदाहवान् // 174 // पाचनसंग्राहिदीपनीयगणत्रयमिति गणशब्दः प्रत्येकं संबध्यते; उद्गिरेच्छुक्ततिक्ताम्ललोहधूमामगन्धिकम् // तेन पाचनद्रव्यगणो हरिद्रादिः, संग्राहीगणः अम्बष्ठादिः, दीपनीप्रसेकमुखवैरस्थतमकारुचिपीडितः // 175 // | यगणः पिप्पल्यादिः, एतद्गणत्रयं दोषकालसात्म्याद्यपेक्षया सुरारिष्टादिभिस्तक्रान्तः प्रातः पिबेदित्यर्थः / तत्रं वेत्यादि पूर्वरूपानन्तरं रूपमाह-अथेत्यादि / पर्वरुक् सन्धि संग्राहिदीपनीयलघुवात् "एका शान्तिरनेकस्य" इति वचनात् / पीडा, लोल्यं सर्वरसेषु लोलुपत्वम् / उद्गिरेत् वमेत् / शुक्तं क्रिम्यादिनी क्रियाऽत्रापि करणीयेत्याह-क्रिमीत्यादि / अत्रेति चुक्रम् / गन्धशब्दो लोहादिभिः प्रत्येकं संबध्यते / प्रसेको ग्रहणीरोगे। अवचारयेत् प्रयोजयेत् / ननु, ग्रहणीरोगो वातादिलालानावः / तमकः श्वासविशेषः, अन्ये तु तमकं मोहमा भेदेन चतुर्विधः प्रोक्तः, तत्कथं चिकित्सितं तथा नोक्तं ? चक्षते / पीडितशब्दः प्रसेकादिभिः प्रत्येकं संबध्यते / अत्र उच्यते-यथादोषोच्छ्यमित्यत्राप्यनुवर्तनीयम्; तेन क्रिम्यापाठे 'निर्मासो वा कृशः' इत्यन्ये पठन्ति, तत्र निर्मासः अत्यन्त दिनी क्रिया यथादोषोच्छ्यमवचारयेदिति न दोषः / हिवाक्षीणमासः, कृशः अल्पमांसः / अत्रारोचकशब्दोपादानादेवा दिचूर्णादिकं ग्रहण्यामप्यतिदिशन्नाह-चूर्णमित्यादि / हिङ्ग्वादिरुचिः प्राप्ता, पुनररुच्यभिधानमस्मिन् रोगेऽरुचेरवश्यम्भाव चूर्ण महावातव्याध्युक्तं, घृतं वा प्लीहनाशन मिति षट्पलादिकं, सूचनार्थम् // 174 // 175 // अवचारयेदित्यत्रापि संबध्यते // 178-180 // - .. वाताच्छूलाधिकैः पायुहृत्पाोदरमस्तकैः॥ पित्तात् सदाहैर्गुरुभिः कफात्रिभ्यस्त्रिलक्षणैः 176 कल्केन मगधादेश्च चाङ्गेरीखरसेन च // 181 // अत ऊर्ध्व वातादिभेदेन ग्रहणीलक्षणान्याह-वातादि चतुर्गुणेन दनाच घृतं सिद्धं हितं भवेत् // त्यादि / पायुः गुदः, हृत् हृदयं, पार्श्व द्वे; पायवादिमस्तकान्तैः चाङ्गेरीघृतमाह-कल्केनेत्यादि / मगधादेः पिप्पल्यादेः / शूलाधिकळतागृहणीरोगो ज्ञातव्य इति; एवं सर्वत्र संबन्धनी-चाङ्गेरी अम्लपत्रिका, तस्याः खरसेन स्नेहचतुर्गुणेन, पिप्पल्यायम् / एभिरेव पाय्वादिभिः सदाहैः पित्तागृहणी, गुरुभिः दिकल्केन स्नेहचतुर्थांशेन, दना च चतुर्गुणेन, सिद्धं घृतं हितं पायवादिभिः कफात् , त्रिलक्षणैरिति शूलाधिकैः सदाहैगुरुभिः | भवेदित्यर्थः // 181 // पाय्वादिभिः; त्रिभ्यो दोषेभ्यः, 'ग्रहणी' इति शेषः // 176 // सर्वथा दीपनं सर्व ग्रहणीरोगिणां हितम् // दोपवणेनस्रेस्तद्वद्विमूत्रनयनाननैः॥ हृत्पाण्डदरगुल्मार्शलीहाशङ्की च मानवः॥१७७॥ इदानीं ग्रहणीरोगेऽशेषसंग्रहार्थमाह-सर्वथेत्यादि / सर्वथा किमेतरेव लक्षणैर्ग्रहणीरोगो ज्ञेयोऽथवाऽन्येरपीत्याह-दोष. सर्वप्रकारेण / दीपनम् अग्निदीपनम् :'यत् अग्निदीपनं तत्सर्व वर्णरित्यादि / दोषवणैरिति कृष्णारुणनीलपीतरक्तासितपाण्डभि ग्रहणीरोगिणां सर्वथा हितमिति संबन्धः ॥नखैः, तद्वदिति कृष्णादिवर्णैर्विडादिभिश्च 'ग्रहणीरोगो ज्ञेय' ज्वरादीनविरोधाच साधयेत् स्वैश्चिकित्सितैः 182 इति शेषः / हृत्पाण्डूदरादिरोगाशङ्की च मानवो भवति, 'प्रवधमाने ग्रहणीरोगे' इति वाक्यशेषः॥ 177 // इति सुश्रुतसंहितायामुत्तरतन्त्रान्तर्गते काययथादोषोच्छ्यं तस्य विशुद्धस्य यथाक्रमम् // चिकित्सातन्त्रेऽतिसारप्रतिषेधो नाम पेयादि वितरेत् सम्यग्दीपनीयोपसंभृतम् // 178 // (द्वितीयोऽध्यायः, आदितः) ततः पाचनसंग्राहिदीपनीयगणत्रयम् // चत्वारिंशोऽध्यायः॥४०॥ पिबेत् प्रातः सुरारिष्टनेहमूत्रसुखाम्बुभिः॥१७९॥ अतोऽनन्तरं ग्रहणीरोगोपद्रवाणां ज्वरारोचकादीनां प्रतितक्रेण वाऽथ तकं वा केवलं हितमुच्यते // कारमाह-ज्वरादीनित्यादि / ज्वरादीनित्यादिशब्दादरोचकशूकृमिगुल्मोदरा नीःक्रियाश्चात्रावचारयेत्॥१८॥ लकरपादशोफादीनां ग्रहणम् / अविरोधाचेति 'मूलव्याधेः' इति हिङ्ग्वादिकं चात्र घृतं वा प्लीहनाशनम्॥ शेषः। यद्यपि निबन्धकारैरयमध्यायो व्यस्तपाठेन पठि
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy