SearchBrowseAboutContactDonate
Page Preview
Page 806
Loading...
Download File
Download File
Page Text
________________ अध्यायः 10] सुश्रुतसंहिता। 709 ---- --- थैम् / ये च तत्रान्तरीया अतीसारे पूर्व वातोपक्रममिच्छन्ति | कर्मदोषक्षयकृता तेषां सिद्धिर्विधीयते // तेषामयमभिप्रायः-यत्रातीसारे कफवातसमवायः स्यात्तत्र / कर्मदोषोद्भवानां चिकित्सितमाह-कर्मेत्यादि / तेषाम् उभपूर्व वातमुपाचरेत् , यस्मात् पाचनेन आमकफक्षयाद्वायो- यजानाम् / कर्मदोषक्षयकृता इति कर्मक्षयकृता यागदानमन्त्रबवृद्धिः // 161 // ल्युपहारदेवताराधनगुरुपूजनादिना, दोषक्षयकृता स्नेहखेदनवयस्योचारं विना मूत्रं सम्यग्वायुश्च गच्छति // मनादिना / सिद्धिः साधनं, विधीयते क्रियते ॥दीप्ताग्नेर्लघुकोष्ठस्य स्थितस्तस्योदरामयः // 162 // दुष्यति ग्रहणी जन्तोरग्निसादनहेतुभिः॥ 166 // इदानीमतीसारनिवृत्तिलक्षणमाह-यस्योच्चारमित्यादि / प्रकृतमिदानी प्रस्तूयते-तत्रानुत्पन्नातीसारस्यापि ग्रहणीउच्चारं पुरीषम् / सम्यगिति प्रवृत्तिशङ्कारहितम् / वातोऽत्र रोगसंभवमाह-दुष्यतीत्यादि / दुष्यति विकृति याति / अधोवातः / दीप्ताग्नेरिति प्रथमावस्थापेक्षया; तेन अतीसारे निवृ- ग्रहणी पित्तधरा कला वयधिष्ठानत्वेन संजाता / नन्तोः तेऽपि मन्दामेरिति वक्ष्यमाणं न विरुध्यते / लघुकोष्ठस्य उदर- | प्राणिनः, अग्निसादनहेतुभिः अग्निनिर्वापणकारणैः. एतेनागौरवरहितस्य / स्थितो निवृत्तः / उदरामयः अतीसारः 162 तीसारं विनाऽपि ग्रहणीरोगसंभव उक्तः // 166 // कर्मजा व्याधयः केचिद्दोषजाः सन्ति चापरे॥ अतिसारे निवृत्तेऽपि मन्दाग्नेरहिताशिनः॥ कर्मदोषोद्भवाश्चान्ये भूयः संदूषितो वह्निर्ग्रहणीमभिदूषयेत् // 167 // अवश्यं वक्तव्यवादस्य वस्तुन एष प्रदेश इत्यतोऽत्र तस्मात्कार्यः परीहारस्त्वतीसारे विरिक्तवत् // व्याधीनां कर्मजादिभेदेन त्रैविध्यमाह-कर्मजा व्याधय | यावन्न प्रकृतिस्थः स्याद्दोषतः प्राणतस्तथा // 168 // इत्यादि / तत्र पयरतानां सद्वृत्तरताना शास्त्रोक्ताहारविहारसे- / उत्पन्नातीसारस्य यथा ग्रहणीरोगोत्पत्तिस्तथा दर्शयन्नाहविनां हेमन्तशिशिरे रक्तपित्ताद्युत्पत्ते, वसन्ते वातव्याध्यु- अतीसारे इत्यादि / निवृत्तेऽपीति अपिशब्दादनिवृत्तेऽपि / भूयः त्पत्तिः, प्रावृषि श्लेष्मव्याध्युत्पत्तिरित्यादयो निमित्तमन्तरेण पुनरपि / ग्रहणीमिति अम्यधिष्ठानम् / तस्मादित्यादि यस्मात् ये चोत्पद्यन्ते ते कर्मजाः; यान् पुनरसात्म्येन्द्रियार्थसंयोग- पुनर्दूषितो वह्निर्ग्रहण्याख्यमधिष्ठानं दूषयति तस्मादतीसारे प्रज्ञापराधपरिणामलक्षणैः मिथ्याहारविहारैः शास्त्रविरुद्धैरासे विरिक्तवत् परीहारः कार्य इति संबन्धः / परीहारकालावधिव्यमानैर्दोषाः कुपिता व्याधीन् जनयन्ति ते दोषजाः; उभय माह-यावदित्यादि // 167 // 168 // हेतुजाः कर्मदोषजाः॥ षष्ठी पित्तधरा नाम या कला परिकीर्तिता॥ . कर्मजास्तेष्वहेतुकाः॥ 163 // पक्कामाशयमध्यस्था ग्रहणी सा प्रकीर्तिता // 169 // नश्यन्ति त्वक्रियाभिस्ते क्रियाभिः कर्मसंक्षये // 'अथ केयं ग्रहणी यां दूषितो वहिर्दूषयतीत्याह-षष्ठी पित्ततेषां मध्ये कर्मजानां तेत्र लक्षणमाह-कर्मजास्तव धरेत्यादि / या कला परिकीर्तिता गर्भव्याकरणे शारीरे हेतुका; तेषु कर्मजादिषु त्रिषु कर्मजा अहेतुका दोषा तषु कमजादि / कमजा मामा पाप्रोक्ता॥१६९॥ . गन्तुहेतुरहिताः / नश्यन्तीत्यादि ते कर्मजाः, तु पुनः, अक्रि. ग्रहण्या बलमग्निहि स चापि ग्रहणीं श्रितः॥ याभिः अचिकित्साभिः, क्रियाभिः प्रायश्चित्तजपहोमोपहारादिरूपाभिः / कर्मसंक्षये व्याधिजनककर्मक्षये। ये व्याधयोऽहेतुका तस्मात् संदूषिते वह्नौ ग्रहणी संप्रदुष्यति // 170 // उत्पद्यन्ते अक्रियाभिश्च कर्मक्षये सति नश्यन्ति ते कर्मजा __यथाऽनौ दूषिते सति ग्रहणी प्रदुष्यति तथा दर्शयतिइति संबन्धः // 163 // ग्रहण्या इत्यादि / हि यस्मादर्थे, यस्माद्रहण्या अभ्यधिष्ठानशाम्यन्ति दोषसंभूता दोषसंक्षयहेतुभिः // 164 // भूताया बलमग्निः स, चाप्यग्निम्रहणीं श्रितो ग्रहणीमाश्रितः, दोषजानां लक्षणमाह-शाम्यन्तीत्यादि / ये दोषसंक्ष तस्मादमी प्रदूषिते ग्रहणी संप्रदुष्यतीति // 17 // यहेतुभिः शाम्यन्ति ते दोषजा इत्यर्थः // 164 // एकशः सर्वशश्चैव दोषैरत्यर्थमुच्छ्रितैः॥ तेषामल्पनिदाना ये प्रतिकष्टा भवन्ति च // सा दुष्टा बहुशो भुक्तमाममेव विमुञ्चति // 171 // मृदवो बहुदोषा वा कर्मदोषोद्भवास्तु ते // 165 // पक्कं वा सरुजं पूति मुहुर्बद्धं मुहुईवम् // कर्मदोषजानां लक्षणमाह-तेषामित्यादि / तेषां कर्मादि- ग्रहणीरोगमाहुस्तमायुवेदविदो जनाः॥ 172 // जानाम् / अल्पनिदाना अल्पकारणा अल्पोत्पादकदोषाः / प्रति- / कैः प्रदुष्यतीत्साह-एकश इत्यादि / अत्यर्थमुच्छितैः कष्टा इति प्रतिशब्द इत्थम्भूतार्थे; तेनेत्थंभूता अपि ये कष्टा अत्यन्तवृद्धः, एकशो वातादिभिः, सर्वशः सर्वैर्दोषैः, सा भवन्ति, बहुदोषारब्धाश्च ये मृदवो भवन्ति, ते कर्मदोषोद्भवा ग्रहणी दुष्टा सती भुक्तमन्नं, बहुशो बहून् वारान् , आम मपक्कमेव विमुञ्चति / किं सा दुष्टा सती आममेव परं विमुञ्चतीव्याधय इति संबन्धः // 165 // त्याह-पक्कं वेत्यादि / आयुर्वेद विदः अष्टाङ्गज्ञाः // 171 // 172 // 1 'पथ्यरताना' इति हस्तलिखितपुस्तके न पठ्यते। 2 'सूत्रेण' इति पा०। 1 'संजाता' इति हस्तलिखितपुस्तके न पठ्यते।
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy