Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 805
________________ 708 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतन्त्रं आहारमुपदिश्य बस्तिमाह-महारुजे इत्यादि / बस्ति गर्भान्विता / शल्लक्यादिक्काथैबिल्वगर्भान्विता तैलघृते संस्कृता निरूहम् / मधुकं यष्टीमधु, उत्पलं नीलोत्पलम् / मधुकनीलो- दनि सिद्धा यवागू: पथ्यतमेति संबन्धः // १५५॥त्पलसाधितेन क्वाथेन क्षीरमधुघृतोन्मिश्रितेन बस्ति भिषक् | र्धारोष्णदुग्धस्य तथा च पानम्॥ प्रदापयेत् , स च दत्तः सन् रक्तमित्यादिकं शमयेदिति प्रवाहिकायां क्षीरपानस्य पथ्यतमत्वमाह-धारोष्णदुग्धन संबन्धः / यद्यपि प्रवाहिकायां प्रागेव बस्तिरभिहितस्तत्प्र- स्येत्यादि / तथेति पथ्यतममित्यर्थः।सङ्गेनैतावपि बस्ती अभिधेयौ भवतः, तथाऽप्यत्र विशिष्टाव. लघूनि पथ्यान्यथ दीपनानि स्थायां निश्चारकसंज्ञायां महारुजाद्यनुबन्धे विशिष्टौ बस्ती प्रति स्निग्धानि भोज्यान्युदरामयेषु // 156 // पादितौ // 150 // हिताय नित्यं वितरेद्विभज्य मधुरौषधसिद्धं च हितं तस्यानुवासनम् // 151 // __योगांश्च तांस्तान् भिषगप्रमत्तः॥१५७॥ रात्रावहनि वा नित्यं रुजा” यो भवेन्नरः॥ - निरूहबस्तिमभिधायानुवासनमाह-मधुरौषधसिद्धमित्यादि। इदानीमुपसंहारमाह-लघूनीत्यादि / भोज्यानि भोजनप्रमधुरौषधानि काकोल्यादीनि तैः सिद्ध; रुजातॊ यो नरो | कारान् / उदरामयेषु अतीसारप्रवाहिकाख्येषु / वितरेत् भवेत् तस्य मधुरौषधसिद्धमनुवासनं रात्री दिने वा हितमिति दद्यात् / विभज्येति दोषविशेषमवस्थां च / अन्ये तु 'पथ्यानि संबन्धः। यद्यपि रात्रावनुवासनं निषिद्धं तथाऽपि नित्यं शूलाते | | योगांश्च विभज्य' इति संबध्नन्ति / योगांश्च तांस्तानिति लघुरुग्दाहज्वरसद्भावे सति रात्रावपि देयम् // 151 // दीपनस्निग्धान् / अप्रमत्तः सावधानः // 156 // 15 // यथा यथा सतैलः स्याद्वातशान्तिस्तथा तथा 152 तृष्णापनयनी लध्वी दीपनी बस्तिशोधनी॥ प्रशान्ते मारुते चापि शान्ति याति प्रवाहिका॥ ज्वरे चैवातिसारेच यवागूः सर्वदा हिता॥१५८॥ तस्मात् प्रवाहिकारोगे मारुतं शमयेद्धिषक // 153 // एकान्तहितत्वार्थ यवाग्वा गुणकीर्तनमाह-तृष्णापनयनी प्रवाहिकारोगेऽनुवासनसाफल्यमाह-यथेत्यादि / याति त्यादि / तृष्णापनयनी पिपासाहरी / सर्वदा . सर्वाखवस्थासु, उपशान्ति गच्छतीत्यर्थः // 152 // 153 // यतो ज्वरातिसारयोरग्निमान्द्यं भवति, यवागूश्चाग्निदीप्तिकरी, पाठाजमोदाकुटजोत्पलं च / अतः सर्वदा हिता // 158 // शुण्ठी समा मागधिकाश्च पिष्टाः॥ रूमाजाते क्रिया स्निग्धा रूक्षा स्नेहनिमित्तजे॥ सुखाम्बुपीताः शमयन्ति रोगं | भयजे सान्त्वनापूर्वा शोकजे शोकनाशिनी // 159 // प्रवाहिकारोगे दीपनीयौषधमाह-पाठाजमोदेत्यादि / विषार्शःकृमिसंभूते हिता चोभयशर्मदा // सुखाम्बु ईषदुष्णाम्बु / पाठादयः पिप्पल्यन्ताः समास्तुल्याः रोगप्रत्यनीकं चिकित्सि तमभिधाय हेतु विपरीतमाहपिष्टाः सुखाम्बुना पीता रोगं प्रवाहिकाख्यं शमयन्तीति | रोक्ष्यादित्यादि / कक्षाजाते 'अतीसारे' इति शेषः, स्निग्धा क्रिया , संबन्धः / 'हिता' इति शेषः / भयजे अतीसारे सान्त्वनापूर्वी शा(सा)मेध्याण्डसिद्ध सघतं पयो वा // 154 // मप्रयोगपूर्वा / शोकजे पुत्रमित्रकलत्रादिवियोगजे / विषादिसंमेध्याण्डसिद्धमित्यादि / मेध्याण्डं छागलाण्ड, तत्सिद्धं पयः | भूतेऽतीसारे उभयशर्मदा विषार्शःकृमिहिता तजनितातिसारे क्षीर सघृतं प्रवाहिका शमयेदित्यत्रापि संबध्यते / क्षीरपाक-हिता चेत्यर्थः; एतेन हेतुव्याधिप्रत्यनीका क्रियोका ॥१५९॥विधिः प्रागुक्तः // 154 // छर्दिमूर्छातृडाद्यांश्च साधयेदविरोधतः॥ 160 // शुण्ठी घृतं सक्षवकं सतैलं ___ अतीसारोपद्रवचिकित्सितमाह-छर्दीत्यादि / अविरोधतः विपाच्य लीट्वाऽऽमयमाशु हन्यात् // इति 'मूलव्याधेः' इति शेषः // 16 // शुण्ठीमित्यादि / क्षवकः छिकाकरः फणिज्जकाकारो लोके समवाये तु दोषाणां पूर्व पित्तमुपाचरेत् // 'छिकिनी' इति प्रसिद्धः / अत्र विधिः-शुण्ठीक्षवककल्क ज्वरे चैवातिसारेच सर्वत्रान्यत्र मारुतम् // 16 // सघृततैलमवलेहविधिना विपाच्य लीढा आमयं प्रवाहिकाख्य- | नन्वतीसारे त्रयाणां दोषाणां द्वयोर्वा संयोगे पूर्व को दोष माशु हन्यादिति संबन्धः॥ उपर्यत इत्याह-समवाये तु दोषाणामित्यादि / समवागजाशनाकुम्भिकदाडिमानां योऽत्र संयोगः / दोषाणामिति त्रयाणां द्वयोर्वा / कि दोषाणां - रसैः कृता तैलघृते सदनि // 155 // संयोगे सर्वत्रापि पूर्व पित्तमुपचरणीयमित्याह-ज्वरे चैवेबिल्वान्विता पथ्यतमा यवागू त्यादि / सर्वत्रान्यत्र मारुतमिति ज्वरातीसारौ विहायागजाशनेत्यादि / गजाशना शल्लकी, कुम्भिका पानीयकु-न्येषु रोगेषु सर्वत्र वातमुपाचरेदित्यर्थः / यद्यपि ज्वरचि. म्भिका. रसैः क्वाथैः, कृता संस्कृता / बिल्वान्विता बिल्व- कित्सिते 'शमयेत्' पित्तमेवादी इत्यादिना ज्वरे दोषाणां सम. 1 'तत्प्रसंगत एवैतावपि' इति पा० / 2 'कुटजस्य बीजैः' वाये पूर्व पित्तमुपाचरेदिति प्रोक्तं, तथाऽप्यत्र 'ज्वरे चैव' इति इति पा०। पुनर्यदुक्तं तवरेऽतिशयेन पूर्व पित्तमुपाचरेदिति प्रतिपादना

Loading...

Page Navigation
1 ... 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922