Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

View full book text
Previous | Next

Page 804
________________ अध्यायः 40] सुश्रुतसंहिता। अवस्थाविशेषे आस्थापनोपदेशमाह-द्विपञ्चमूलीत्यादि / तु निश्चारकाभिधानेन अतिसारः प्रवाहिका चोच्यते इति द्विपञ्चमूलीक्कथितेन दशमूलीकथितेन / आस्थापनं निरूहः / मन्यन्ते, अत्रोक्तयोगानामुभयहितलापादनार्थम् / नन्वयमर्थः अयं श्रेष्ठम् / क्षीरपाककल्पेन दशमूलीसाधितेन क्षीरेण 'तासामतीसारवदादिशेच्च' इत्यनेन प्राप्तः, पुनरत्रागिनेन किं मधुसहितेनास्थापनं श्रेष्ठमुक्तं, प्रवाहमाणस्य शूले भवतीति प्रयोजनम् ? उच्यते-अत्रोक्तयोगाः प्रवाहिकार्या विशेषण संबन्धः // 143 // | हिता इति ज्ञापनार्थम् / सुतप्तेत्यादि ।-सुतप्तसुवर्णरूप्येतरतैलेन युख्यादनुवासनं च॥ लोहप्रक्षेपक्कथितेन क्षीरेण; अन्ये वघटितं रूप्यादिकं कुप्यअनुवासनमाह-तैलेनेत्यादि / द्विपञ्चमूलीसाधितक्षीर- माचक्षते; केचित् कुप्यस्थाने कूर्पमिति पठन्ति व्याख्यानसिद्धेन तैलेनानुवासनं युज्यादित्यर्थः, न पुनरपक्वतैलेन, तस्य यन्ति च-कूर्पो दक्षिणापथे पाषाणविशेषः शङ्खमुण्डाकृतिः व्यापत्करत्वात् // रसायनवादेषु प्रयुज्यते / एवं विधेन क्षीरेण वा भुञ्जीतेति संबवातघ्नवर्गे लवणेषु चैव | ध्यते / व्योषं त्रिकटु / विदारिगन्धेत्यत्र आदिशब्दो लुप्तो ज्ञेयः, तैलं च सिद्धं हितमन्नपाने // 144 // | तेन विदारिगन्धादिगणो गृह्यते। त्रिकटुविदारिगन्धादिगणसिद्धन अन्नसंस्कारार्थ पानार्थ च तैलमाह-वातघ्नवर्गे इत्यादि / क्षीरेण शूलादितो निश्चारकी हिताय भोज्य इति संबन्धः। वातघ्नवर्गे विदारिगन्धादौ, लवणेषु सैन्धवसौवर्चलादिषुः अत्र वातघ्नेत्यादि ।-वातघ्नानि शालपादीनि, भद्रदार्वादीविदारिगन्धादिकाथेन सैन्धवाद्यावापेन सिद्धं तैलमनसंस्कारे नीत्यन्ये; सांप्राहिकाणि बिल्वपाठाचाङ्गेरीप्रभृतीनि; दीपनीयानि पाने च हितमित्यर्थः / अन्ये तु 'लवणेषु च' इत्यत्र 'मधुरेषु' / चित्रकशुण्ठ्यादीनि / षडा सदाडिमा गोरसादाना घनाः / इति पठन्ति, एवमन्यत्र दृष्टवात् // 144 // कृताः संस्कृताः / मत्स्यान् सांप्राहिकान् रोहितशकुलादीन् / ' लोभ्रं विडं बिल्वशलाटु चैव रसं लावादिमांसरसम् / आमुयात् पिबेत् , धातूनामनेकार्थ वात् / वातघ्नानि शालपर्णीपृश्निपर्णीबृहत्यादीनि, तैः सिद्धं लिह्याच तैलेन कटुत्रिकाढ्यम् // बदरादिसंस्कृतमित्यन्ये व्याख्यानयन्ति / सघृतं सतैलमिति लेहप्रयोगमाह-लोधं विडमित्यादि / कटुत्रिकाब्यमिति घृततैलेन भृष्टं, वातघ्नसिद्धं घृततैलभृष्टं मांसरसमाप्नुयादिति त्रिकटुप्रधानं स्पष्टत्रिकटुकमित्यर्थः। संबन्धः / एणाव्यजानामित्यादि ।-एणः कृष्णसारः, अविः दना ससारेण समाक्षिकेण भेडः, अजा छागी, बटप्रवालैः वटकोमलपल्लवैः, पिशितानि भुञ्जीत निश्चा(सा)रकपीडितस्तु // 145 // मांसानि; एणादीनां पिशितानि वटप्रवालैः सह सिद्धानि सुतप्तकुप्यक्कथितेन वाऽपि खादेदिति संबन्धः / मेध्यस्येत्यादि ।-मेधो यज्ञस्तदर्हो मेध्यः .क्षीरेण शीतेन मधुप्लुतेन // तस्य एतेन मेदुरस्येत्युक्तं, यज्ञे तस्याहवात् / रक्कं स्त्यानं शूलार्दितो व्योषविदारिगन्धा रक्तम्, भत एव खादेदित्युपपन्नम् / बस्तस्य छागस्य / दति सिद्धेन दुग्धेन हिताय भोज्यः // 146 // दुध्ना सहितमित्यर्थः / 'मेध्यस्य' इत्यत्रान्ये 'मेध्यं च' इति वातघ्नसांनाहिकदीपनीयैः पठन्ति; तत्र मेध्यमिति रकस्य विशेषणम् ; मेध्यस्य बस्तस्य कृतान् अंडांश्चाप्युपभोजयेश्च // - रक्तं, घृततैलमृष्टं दना संस्कृतं खादेदिति संबन्धः। खादेत् खादेच्च मत्स्यान् रसमानुयाच्च प्रदेहैरित्यादि / पाकेन घनीभूता रसाः प्रदेहाः, तैः। शिखी वातघ्नसिद्धं सघृतं सतैलम् // 147 // मयूरः, कुकुट इत्यन्ये / प्रलेपैरित्यन्ये पठन्ति / (तत्रापि स एणाव्यजानां तु वटप्रवालैः / एवार्थः / शिखिलावजैः प्रदेहैश्च सह संस्कृतं तद्रतं खादेदिति सिद्धानि सार्ध पिशितानि खादेत् // संबधीयात्; अन्ये प्रदेहैरिति भुजीतेत्यत्र संबध्नन्ति / ) मेध्य(द्यस्य सिद्धं त्वथ वाऽपि रक्तं यूषैः माषादियूषैः / माषानित्यादि।-सुसिद्धान् सुखिन्नान् , बस्तस्य दना घृततैलयुक्तम् // 148 // घृतमण्डस्तु घृतस्य स्त्यानस्य उपरिस्थो भागस्तेन युक्तान्, खादेत् प्रदेहैः शिखिलावजैर्वा मरिचोपदंशान् मरिचावचूर्णितान् ; सुखिन्नान माषान् घृतम. भुञ्जीत यूपैर्दधिभिश्च मुख्यैः॥ ण्डमिधान मरिचावचूर्णितान् खादेदिति संबन्धः॥१४५-१४९॥ माषान् सुसिद्धान् घृतमण्डयुक्तान् महारुजे मूत्रकृच्छ्रे भिषर बस्ति प्रदापयेत् // खादेव दना मरिचोपदंशान् // 149 // पयोमधुघृतोन्मिश्रं मधुकोत्पलसाधितम् // 150 // लोध्रादिकं लीढ़ा भोजनमाह-दना ससारेणेत्यादि / दना ससारेण उपरितनस्निग्धभागसराख्यसहितेन, समाक्षिकेण स बस्तिः शमयेत्तस्य रक्तं दाहमथो ज्वरम् // मधुसहितेन, एवं विधेन दना सह भोजनं कुर्वीतेत्यर्थः / निश्चा 1 आतिसारिकः' इति पा० / 2 अन्ये तु 'दधिदाडिमाम्लैः' रकः प्रवाहिकामेदः पुरीषक्षयापरपर्यायः, तेन पीडितः;-अन्ये न्य इति पठन्ति, 'तत्र दथिदाडिमाम्लयूषैर्भुजीतेति संबन्धः' इति पा० / १अवस्थाया' इति पा० / 2 'रसान्' इति पा० / / 3 'उपर्यच्छो भागः' इति पा० /

Loading...

Page Navigation
1 ... 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922