Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 802
________________ अध्यायः 40] सुश्रुतसंहिता / 705 वशेषं प्राचं, तच्च घृतकईंकयुतं मध्याग्निः पिबेत् / अभिमथ्य विल्वमध्यं समधुकं शर्कराक्षौद्रसंयुतम् // विलोज्य / तत्क्षीरं तदुत्पन्नं नवनीतं च शर्करामधुयुतं | तण्डुलाम्बुयुतो योगःपित्तरक्तोत्थितं जयेत्॥१२७॥ लिह्यादित्यर्थः / अन्ये तु वटादिपल्लवशृतं क्षीरं मधुघृतशर्करा- बिल्वमध्यमित्यादि / अवस्थावशेन पित्ताद्रक्ताद्वा उत्थितं, दियुक्तं पिबेदिति मन्यन्ते; तत एव च नवनीतं केवलं न त रक्तपित्ताभ्यामेवोत्थितं, एवं सत्यतीसाराणां सप्तखं स्यात् लिह्यात् , ततस्तकं पिबेदिति वदन्ति // 117 // ११८॥प्रियालशाल्मलीप्लक्षशल्लकीति निशत्वचः // 119 // योगान् सांप्राहिकांश्चान्यान् पिबेत्सक्षौद्रशर्करान्॥ क्षीरे विमृदिताः पीताः सक्षौद्रा रक्तनाशनाः॥ न्यग्रोधादिषु कुर्याच्च पुटपाकान् यथेरितान् // 128 // प्रियालशाल्मलीप्लक्षेत्यादि / प्रियालादीनां वचः पृथक् ___अत्र सांप्राहि कानिति सामान्योक्तावपि पित्तातिसारोक्तापृथक् पेयाः सामस्त्येन वा / प्रियालः चारः, प्लक्षः पर्कटी, निति प्रत्येतव्यम् , औपयिकत्वात् / ननु, न्यग्रोधादिषु पुटपाका तिनिशः स्यन्दनः / क्षीरे अजाक्षीरे, तत्रान्तरोक्तत्वात् / विमृदिता आलोडिताः / सक्षौदा मधुसहिताः // 119 // दर्शिताः, तत्कथं पुनरभिधीयन्ते ? उच्यते-न्यग्रोधादिषु कुर्याचेति यथेरितान् पुटपाकान् कुर्यादिति योजनात् // 128 // मधुकं शर्करां लोभ्रं पयस्यामथ सारिवाम् // 120 // पिबेच्छागेन पयसा सक्षौद्रं रक्तनाशनम् // गुदपाके च ये उक्तास्तेऽत्रापि विधयः स्मृताः॥ मधुकं शर्करा लोध्रमित्यादि / पयस्या अर्कपुष्पी // 120 // गुदपाके चेत्यादि / ये उक्ताः सेकादयस्ते पित्तरकोमञ्जिष्ठां सारिवां लोभ्रं पद्मकं कुमुदोत्पलम // 12 // स्थितेऽतीसारे हिताः॥पिबेत् पद्मां च दुग्धेन छागेनासकप्रशान्तये // रुजायां चाप्रशाम्यन्त्यां पिच्छावस्तिर्हितो भवेत् // मजिष्ठा सारिवामित्यादि / पद्मकं प्रसिद्ध, कुमुदं श्वेतम्, अवस्थावशेन पुनः पिच्छाबस्तिमाह-रुजायामित्यादि उत्पलं नील, पद्मा भार्गी / मञ्जिष्टादीनि कल्कीकृतानि चूर्णिः // 129 // तानि वा छागदुग्धेन पिबेदित्यर्थः // 121 // सक्तविद् दोषबहुलं दीप्ताग्निोऽतिसार्यते // शर्करोत्पललोध्राणि समङ्गा मधकं तिलाः॥१२२॥ विडङ्गत्रिफलाकृष्णाकषायैस्तं विरेचयेत // 130 // तिलाः कृष्णाः सयष्ट्याह्वाः समगा चोत्पलानि च // अथवैरण्डसिद्धेन पयसा केवलेन वा॥ तिला मोचरसो लोभ्रं तथैव मधुकोत्पलम् // 123 // यवागूर्वितरेच्चास्य वातघ्नैर्दीपनैः कृताः॥१३१॥ कच्छुरा तिलकल्कश्च योगाश्चत्वार एव च // इदानीमवस्थापेक्षमतीसारे विरेचनमाह-सक्त विडित्यादि / आजेन पयसा पेयाः सरक्ते मधुसंयुताः॥१२४॥ सक्तविद् विबद्धपुरीषः / दोषबहुलमिति दोषशब्दोऽत्र पुरीष शर्करोत्पललोध्राणीत्यादि / समगा वराहक्रान्ता / तिलाः वचनः, तेन पुरीषबहुलमित्यर्थः / तम् अतीसारिणं, विडङ्गादिकृष्णाः कृष्णतिलाः, सयष्ट्याह्वा यष्टीमधुसहिताः / मोचरसः कषायैर्विरेचयेदित्यर्थः / अथवेत्यादि / एरण्डमूलसिद्धन केवलेन शाल्मलीनिर्यासः / कच्छुरा कङ्कतिका / सरके पुरीषे 'वति' क्षीरेण विरेचयेदिति संबन्धः / विरेचितस्य किं कार्यमिइति शेषः / शर्करेत्यादिचत्वारो योगाः श्लोकार्धिका मधुस- त्याह-यवागूरित्यादि / वातघ्नैर्दीपनैरिति शालिपादिभिः / हिताः सरक्त पुरीषे छागदुग्धेन पेया इत्यर्थः // 122-124 // नन. 'स्तोक स्तोकं विबद्धम्' इत्यादावसम्यकप्रवर्तमाने पुरीषे द्रवे सरक्त स्रवति बालबिल्वं सफाणितम् // विरेचनमुक्तम्, अत्रातिप्रवर्तमाने कथं विरेकः? उच्यतेसक्षौद्रतैलं प्रागेव लिह्यादाशु हितं हि तत् // 125 // अत्रातीसारातिप्रवर्तकस्य प्रकुपितपित्तस्य विरेचनेन निराकरणा सरक्ते अद्रवे च पुरीषे सरति चिकित्सितमभिधाय सर- दित्यदोषः // 130 // 131 // क्तद्रवातीसारिणश्चिकित्सितमाह-द्रवे सरक्के इत्यादि / द्रवेदीमानिनिष्परीषो यः सार्यते फेनिलं शकृत् // द्रवमले, 'उदकधातौ' इत्यन्ये / फाणितं काकवी, सक्षौद्रतैलं 3, स पिबेत् फाणितं शुण्ठीदधितैलपयोघृतम् // 132 // मधुतैलसहितं. प्रागेवेति भोजनात् पूर्व हितम् / 'आशु हितम्। ___ अतोऽतीसारस्यैवावस्थान्तरान्वितस्य निःसारकसंज्ञकस्य इत्यत्र 'हितकरम्' इत्यन्ये पठन्ति // 125 // लक्षणं चिकित्सितं चाह-दीप्ताग्निनिष्पुरीषो. य इत्यादि / कोशकारं घृते भृष्टं लाजचूर्ण सिता मधु // निष्पुरीषः क्षीणवर्चाः, फेनिलं शकृत् फेनवत् पुरीषमित्यर्थः / सशूलं रक्तपित्तोत्थं लीढं हन्त्युदरामयम् // 126 // फाणितं काकवी, तैलं तिलतैलं, पयो दुग्धं, फाणितमित्यादिकं कोशकारमित्यादि / कोशकार ईक्षुभेदः / अत्र विधि: घृतान्तमेकीकृत्य पिबेदित्यर्थः // 132 // निस्वचं कोशकारस्य सूक्ष्मखण्डं घृते भृष्ट्वा पेषयित्वा लाजश खिन्नानि गुडतैलाभ्यां भक्षयेद्वदराणि च // कराचूर्ण मिश्रं मधुना लिहन रक्तपित्तोत्थं सशूलमुदरामयमतीसारं हन्तीत्यर्थः // 126 // __ अत्रैव द्वितीयं योगमाह-खिन्नानीत्यादि // खिन्नानि पिष्टवद्वाऽपि समं बिल्वशलाटुभिः 133 1 'द्रवति' इति पा० / 2 'इच्छुभभेदः' इति पा० / 'कोशकारो नाम कौशेयवस्त्रोपादानभूततन्तूत्पादक: कीटविशेषः' इति तृतीययोगमाह-खिन्नानीत्यादि / खिन्नानि 'बदराणि' हाराणचन्द्रः। १'निश्चारकसंशिकस्य' इति पा० / सु० सं० 89

Loading...

Page Navigation
1 ... 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922