Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 797
________________ निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं महौषधं प्रतिविषा मुस्तं चेत्यामपाचनाः // . बलयोरंशुमत्यां च श्वदंष्ट्रबृहतीषु च // प्रयोज्या विंशतिर्योगाः श्लोकाविहितास्त्विमे 45 शतावर्या च संसिद्धाः सुशीता मधुसंयुताः॥५९॥ धान्याम्लोष्णाम्बुमद्यानां पिबेदन्यतमेन वा॥ सशूलेऽतिसारे योगानाह-पयसीत्यादि // 47-59 // निष्क्वाथान् वा पिबेदेषांसुखोष्णान् साधु साधितान् | तानेव पाचनयोगानाह-कलिङ्गेत्यादि / कलिङ्गा इन्द्रयवाः / मुद्गादिषु च यूषाः स्युर्द्रव्यैरेतैः सुसंस्कृताः॥ . प्रतिविषा श्यामकन्दाऽतिविषामेदः / महौषधं शुण्ठी / यवागूविषये यूषमाह-मुद्गादिषु चेत्यादि / मुद्गादिष्वि. मूर्वा चोरस्नायुः, निर्दहनी चित्रकः, त्र्यूषणं त्रिकटुकम् / सिद्धा- त्यादिशब्दात् वनमुद्गकलायमसूरादिवर्गग्रहणम् / द्रव्यैरेतैरिति थकाः श्वेतसर्षपाः, कटुरोहिणी कटुका / सावरकं रोधं, हरिद्रे | बलादिभिः / काथकल्पना अत्रापि पूर्ववत् ॥हरिद्राद्वयं, कौटजा यवा इन्द्रयवाः / मेषशृङ्गी कर्कटशृङ्गी, वक् मृदभिर्दीपनैस्तिक्तैर्द्रव्यैः स्यादामपाचनम // 60 // खचा, कृमिघ्नं विडङ्ग, वृक्षकः कुटजः, वृक्षादनी बन्दाकः, वीर• हरिद्रातिविषापाठावत्सबीजरसाञ्जनम् // तरुः शरः, बृहत्यौ क्षुद्रफला स्थूलफला च, द्वे सहे मुद्दपी मा रसाञ्जनं हरिद्रे द्वे बीजानि कुटजस्य च // 61 // षपर्णी च / अरलुः श्योनाकमेदः तस्य वक्, अन्ये श्योनाकम- पाठा गुडची भूनिम्बस्तथैव कटुरोहिणी॥ रलुशब्देनाहुः खक्शब्दोऽर्थवशात् तिन्दुकी चेत्यादिष्वपि संबः एतैःश्लोकार्धनिर्दिष्टैः क्वाथाः स्युः पित्तपाचनाः 62 न्धनीयः / तेजोवती काकमर्दनिका / दीप्यको यवानी, अन्ये पैत्तिके आमातीसारे पर पाचनमाह-मृदुभिर्दीपनअजमोदामाहुः / शृङ्गवेरं शुण्ठी, बिल्वशलाटु कोमलं बिल्वं, रित्यादि / एवंविशिष्टैस्तिकैर्दुरालभागुडच्यतिविषाप्रभृतिभिपात्सकं फलम् इन्द्रयवाः / श्लोकार्धविहिता अर्धश्लोकैः कृता रामपाचनं पित्तातीसारे बोद्धव्यम् / ननु, तिकानि शीतइत्यर्थः / धान्याम्लादीनां मध्यादन्यतमेन कलिङ्गकादिचूर्ण वीर्याणि कथमामातीसारे पाचनानि ? उच्यते, ज्वरातीसारादौ. पिबेत् / एतेषां निष्क्वाथान् साधु साधितान् मात्रया साधितान् तिक्तान्यपि पाचनान्येवाभिमतानि; उक्तं च,-'खेदनं पिबेदिति / एतद्वृद्धवैद्या नेच्छन्ति, बहुद्रव्यसाधिताम्बुसंस्कृता लखनं कालो यवाग्वस्तिक्तको रसः / पाचनान्यविपक्कानाम्-' हारस्यारुचिकरत्वात् // 35-46 // इति / अन्ये तु तिक्तकानि अर्कागरुप्रभृतीन्युष्णवीर्याणि पाच. पयस्युत्क्वाथ्य मुस्तानां विंशतिं त्रिगुणाम्भसि // नीयानि; नान्यानि, तेषां शीतवीर्यवात् / अतीसारे अर्काक्षीरावशिष्टं तत्पीतं हन्त्यामं शूलमेव च // 47 // दीनामयौगिकत्वात्तान्येव तिक्तद्रव्याण्याह-हरिद्रातिविषापाठेनिखिलेनोपदिष्टोऽयं विधिरामोपशान्तये // त्यादि / हरिद्रादिभिः पित्तपाचनाः क्वाथाः श्लोकार्धनिर्दिष्टाः हरीतकीमतिविषां हिङ्गु सौवर्चलं वचाम् // 48 // स्युरिति संबन्धः // 60-62 // पिबेत् सुखाम्बुना जन्तुरामातीसारपीडितः॥ पटोलं दीप्यकं बिल्वं वचापिप्पलिनागरम् // 49 // मुस्तं कुटजबीजानि भूनिम्बं सरसाजनम् // मुस्तं कुष्ठं विडङ्गं च पिबेद्वाऽपि सुखाम्बुना // | दार्वी दुरालभा बिल्वं वालकं रक्तचन्दनम् // 63 // शृङ्गवेरं गुडूची च पिबेदुष्णेन वारिणा // 50 // चन्दनं वालकं मुस्तं भूनिम्बं सदुरालभम् // लवणान्यथ पिप्पल्यो विडङ्गानि हरीतकी // मृणालं चन्दनं रोधं नागरं नीलमुत्पलम् // 64 // चित्रकं शिंशपा पाठा शाङ्गेष्टा लवणानि च // 51 // पाठा मुस्तं हरिद्रे द्वे पिप्पली कौटजं फलम् // हिङ्गुर्वृक्षकबीजानि लवणानि च भागशः॥ फलत्वचं वत्सकस्य शृङ्गवेरं धनं वचा // 65 // हस्तिदन्त्यथ पिप्पल्यः कल्कावक्षसमौ स्मृतौ // 52 // षडेतेऽभिहिता योगाः पित्तातीसारनाशनाः॥ घचा गुडूचीकाण्डानि योगोऽयं परमो मतः॥ अपरान् योगान् सिद्धतमान् सामपित्तपाचनार्थमाहएते सुखाम्बुना योगा देयाः पञ्च सतां मताः॥५३॥ मुस्तमित्यादि / भूनिम्बं किरातं, सरसाजनं रसासनसहितम् / निवृत्तेष्वामशूलेषु यस्य न प्रगुणोऽनिलः॥ दार्वी दारुहरिद्रा, बिल्वं बिल्वफलम् / मृणालं पद्मनालं, चन्दनं स्तोकं स्तोकं रुजामञ्च सशूलं योऽतिसार्यते // 54 // रक्तचन्दनं, रोधं शावर, नागरं शुण्ठी / घनं मुस्तम् / अभिसक्षारलवणैर्युक्तं मन्दाग्निः स पिबेवृतम् // हिता योगाः 'श्लोकार्धेन' इति शेषः / पूर्वेभ्यो विंशतियोक्षीरनागरचाङ्गेरीकोलद्ध्यम्लसाधितम् // 55 // गेभ्यो हरिद्रातिविषेत्यादियोगास्तथा मुस्तं कुटजबीजानीत्यासर्पिरच्छं पिबेद्वापि शूलातीसारशान्तये // दयो योगाः सिद्धतमाः, अतः पृथक् पठिताः / वातकफोत्थदना तैलघृतं पक्कं सव्योषाजातिचित्रकैः॥५६॥ योरतीसारयोः पाचनेन वातकफपाकात् पित्तानुबन्धः स्यात्, सबिल्वपिप्पलीमूलदाडिमैर्वा रुगन्वितैः॥ अतस्तत्संशमनार्थ मुस्तं कुटजबीजानीत्यादयो योगा निर्दिया निखिलो विधिरुक्तोऽयं वातश्लेष्मोपशान्तये॥५७॥ इति केचिद्याख्यानयन्ति / अत एव पक्वातीसारचिकित्सिततीक्ष्णोष्णवर्ण्यमेनं तु विदध्यात्पित्तजे भिषक॥ यथोक्तमुपवासान्ते यवागूश्च प्रशस्यते // 58 // / १'वचा विडम्' इति पा० /

Loading...

Page Navigation
1 ... 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922