Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 799
________________ 702 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं दावीं बिल्वकणाद्राक्षेत्यादि / दार्वी दारुहरिद्रा, कणा न्यग्रोधादिवल्कलकल्केन कोष्ठं पूरयिला काश्मरीपद्मपत्रपुटके पिप्पली / अतीसारं वातपित्तकफात्मकं व्यस्तैः समस्तैश्च दोषै- निक्षिप्य कुशैरावेष्ट्य मृत्तिकया लिप्वा खदिराङ्गारेषु पचेत् ; रारब्धम् // 77 // 78 // खरसप्रमाणं मधुशर्कराप्रक्षेपप्रमाणं पूर्ववदिति / श्रीब्रह्मपयो घृतं च मधु च पिबेच्छूलैरभिद्रुतः // 79 // देवस्तु व्याख्यानयति-न्यग्रोधादीत्यादिशब्दात् पलाशनन्दीसिताजमोदकट्वङ्गमधुकैरवचूर्णितम् // वृक्षादीनां ग्रहणं, कुतः ? तेषां संग्राहकलात् ; नतु सामस्येन न्यग्रोधादिगणस्य; कुतः? स्तम्भकत्वात् ; तथा चोक्तं-"संग्राहि पयो घृतमित्यादि / क्षीरघृतमधूनि समांशानि शर्कराज | स्तम्भनाद्भिनं यथा तदभिदध्महे / आग्नेयगुणभूयिष्ठं तोयांशं मोदारलुयष्टीमधुकैश्चूर्णितैरवचूर्ण्य शूलैरभिद्रुतः पिबेदिति परिशोषयेत् // संगृह्णाति मलं तत्स्याद्राहि शुण्ठ्यादयो यथा / संबन्धः // 79 // समीरगुणभूयिष्ठं शीतवाद्यन्नभखतः॥ विधाय वृद्धि स्तनाति अवेदनं सुसंपक्कं दीप्ताग्नेः सुचिरोत्थितम् // 80 // स्तम्भनं तद्यथा वटः" इति / अयं च वातपित्तातीसारे नानावर्णमतीसारं पुटपाकैरुपाचरेत् // कर्तव्यः // 84 ॥८५॥पुटपाकस्य विषयमाह-अवेदनं सुसंपक्कमित्यादि / / लोध्रचन्दनयष्ट्याह्वदाीपाठासितोत्पलान् // 86 // नानावर्णमित्यनेन सानिपातिकोऽतीसारः पुटपाकस्य विषय इति | तण्डुलोदकसंपिष्टान् दीर्घवृन्तत्वगन्वितान् // दर्शितम् // 8 // पूर्ववत् कृलितात्तस्माद्रसमादाय शीतलम् // 87 // त्वपिण्डं दीर्घवृन्तस्य पझकेसरसंयुतम् // 81 // | मध्वाक्तं पाययेचैतत् कफपित्तोदरामये // काश्मरीपनपत्रैश्चावेष्ट्य सूत्रेण संदृढम् // लोध्रचन्दनयष्ट्यावेत्यादि / लोध्रादिनीलोत्पलान्तानरलुलमृदाऽवलिप्तं सुकृतमगारेष्ववकूलयेत् // 82 // | क्सहितान् तण्डुलोदकसंपिष्टान् पूर्ववत्कूलितान् पुटपाकविधिना स्विनमुद्धत्य निष्पीड्य रसमादाय तं ततः॥ पक्वान् , अस्मात् पिष्टखिन्नरोध्रादिकल्कात् रसं गृहीला शीतं शीतं मधुयुतं कृत्वा पाययेतोदरामये // 83 // मधुयुतं पाययेदिति संबन्धः // 86 // ८७॥जीवन्तीमेषशृङ्गयादिष्वेवं द्रव्येषु साधयेत् // | एवं प्ररोहैः कुर्वीत वटादीनां विधानवत् // 88 // पुटपाकविधिमाह-वपिण्डमित्यादि / दीर्घवृन्तस्य अर- पुटपाकान् यथायोगं जाङ्गलोपहितान् शुभान् // लुकस्य / अवकूलयेत् पचेत् / उदरामयोऽत्र अतीसारः / अर रामर एवं प्ररोहैरित्यादि / एवं पूर्वोक्तप्रकारेण, वटादीनां प्ररोहै: लुकस्य वचं पद्मकेसरं च समभागं गृहीला संपिष्टा, | शाखाधोभागनिःसृतजटाभिरित्यर्थः / आदिशब्दात् प्लक्षगर्दभातत्पिण्डं पद्मकाश्मरीपंत्रपुटके निक्षिप्य सूत्रेणावेष्ट्य मृत्तिकया ण्डादिप्ररोहाणां प्रणम् / विधानवत् यथायोगमवस्थापेक्षमिनिधूमखदिराशारेषु तावत् पचे यावदाये रक्तवर्णता त्यर्थः / जालोपहितानिति अत्र जाङ्गलशब्देन लावककपिज. भवति, ततोऽमारेभ्य आकृष्य तत्पिण्डं निष्पीज्य खरसं लादीनां ग्रहणं, लघुवात् / वटाद्यवरोहजालमांसपुटपाककगृहीखा शीतीभूतं च कर्षप्रमितमधुसहितमतीसारे क्वाथ ल्पना पूर्ववत् ॥८८॥मात्रया पाययेत् / अनेन विधिना सर्वपुटपाककल्पना / ये च सुकृतमिति कुशवेष्टितमिति व्याख्यानयन्ति, तन्मते बहुश्लेष्म सरक्तं च मन्दवातं चिरोत्थितम् // 89 // 'सूत्रेणावेष्ट्य' इति पाठो नास्ति / जीवन्तीमेषजयादिष्वेव- | कौटजं फाणितं वाऽपि हन्त्यतीसारमोजसा // मित्यादि / जीवन्ती उत्तरापथे महाकन्दा कर्कोटिकासदृश- | अम्बष्ठादिमधुयुतं पिप्पल्यादिसमन्वितम् // 90 // पत्रा, लाटविषये तु मूलिनी महाप्रताना / आदिशब्दात् पाठा बहुश्लेष्म सरक्तमित्यादि / फाणितमिव फाणितं, स्त्यानशटीप्रभृतीनां ग्रहणम् / एवमिति यथा अरलुत्वक्पुटपाकविः | मध्वाकृति / ओजसा शक्त्या आत्मप्रभावेण / अत्र कल्पनाधिरेवमत्रापीत्यर्थः / अन्ये त्वेवं पठन्ति-'जीवन्तीमेषशृङ्गेषु बृहत्फलशुक्लकुसुमस्निग्धपत्रस्य पुन्नामधेयस्य कुटजस्य वल्कं चैवं वृन्तेषु कारयेत्' इति // 81-83 // गृहीला षोडशगुणे अष्टगुणे चतुर्गुणे वा जले क्वाथयित्वा तित्तिरि लुञ्चितं सम्यक निष्कृष्टान्त्रं तु पूरयेत् 84 | अर्धावशिष्टं काथमादाय वस्त्रगालितं कृत्वा पुनस्तावत् पचेत न्यग्रोधादित्वचा कल्कैः पूर्ववञ्चावकूलयेत् // यावत् पक्कफाणिताकृतिः स्यात् , ततस्तन्मध्येऽम्बष्ठादिमधुरसमादाय तस्याथ सुखिन्नस्य समाक्षिकम् // 85 // पिप्पल्यादिचूर्ण चतुर्थाशं निक्षिप्य अवतार्यमिति / अन्ये तु शर्करोपहितं शीतं पाययेतोदरामये॥ कुटजवक्खरसं गृहीला तावत् क्वाथयेद्यावत् फाणिताकृतितित्तिरि लुश्चितमित्यादि / तित्तिरि कृष्णतित्तिरि; निष्कृ-| र्भवतीति व्याख्यानयन्ति // 89 // 9 // यात्रमित्युपलक्षणं, तेन तुण्डपादवर्जितमिति च लभ्यते / पृश्निपर्णीबलाबिल्ववालकोत्पलधान्यकैः॥ पूर्ववचावकूलयेदिति कृष्णतित्तिरि पादतुण्डात्रवर्जितं कृता | सनागरीः पिबेत पेयां साधितामुदरामयी // 11 //

Loading...

Page Navigation
1 ... 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922