Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 779
________________ 682 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं AAAAAAAAAAAAAAAAVA प्राकर्म वमनं चास्य कार्यमास्थापनं तथा // शुद्धस्योभयतो यस्य ज्वरः शान्ति न गच्छति // विरेचनं तथा कुर्याच्छिरसश्च विरेचनम् // 126 // | सशेषदोषरूक्षस्य तस्य तं सर्पिषा जयेत् // 133 // क्रमशः सशेषदोषवाक्षसाच ज्वरेऽप्रशाम्यति सति रूक्षस्य शुद्धस्य इदानीं क्रमशो वमनादिपरिपाटीमाह-प्रागित्यादि। यद्यपि | प्रतीकारमाह-शुद्धस्येत्यादि // 133 // प्रथमं लक्षमस्योपदेशः, तथाऽप्यवस्थाप्राप्तवाद्वमनस्यापि प्राकर्म- | कृशं चैवाल्पदोषं च शमनीयैरुपाचरेत् // खम् / क्रमश इति क्रमेण, न युगपत् ; अथवा लङ्घनपाचना- उपवासैर्बलस्थं तु ज्वरे सन्तर्पणोत्थिते // 134 // नन्तरं स्नेहादिना कोष्ठप्राप्तेषु दोषेषु मध्यमावस्थायां ज्वरस्येति शोधनविधिमभिधाय संशमन विधिमाह-कृशमित्यादि / क्रमशो देयम् / प्राकर्म वमनं चास्येत्यत्र चकारादप्रेऽनुवासन उपवासैरिति भोजनपरित्यागैः / जेजटाचार्यस्तु-उपवामित्यपि // 126 // सस्यापि संशमनीयवाद्विशिष्टविषये तन्नियोगमाह-उपवासैबलिने देयं वमनं श्लैष्मिके ज्वरे॥ रित्यादि / उपवासैरिति बहुवचनाद्दश विधमपि लङ्घनं पित्तप्राय विरकस्तु कायः प्रशिथिलाशय // 127 // यथावस्थं योज्यम् / तथा च,-"चतुष्प्रकारा संशुद्धिः सरुजेऽनिलजे कार्य सोदावर्ते निरूहणम् // पिपासामारुतातपौ / पाचनान्युपवासश्च व्यायामश्चेति लङ्घनम्" कटीपृष्ठग्रहार्तस्य दीप्ताग्नेरनुवासनम् // 128 // -इति / ईदृशे च व्याख्याने संशमनप्रस्तावेऽपि पुनः शोधशिरोगौरवशूलघ्नमिन्द्रियप्रतिबोधनम् // | नमभिहितं भवति // 134 // कफाभिपने शिरसि कार्य मूर्धविरेचनम् // 129 // | किन यवागं मन्दानि तषात पाययेत्ररमा यारशस्य पुंसो यदात्मके ज्वरे वमनादिकं प्रयुज्यते संशमनेष्वाहारस्य वरखात्तदभिधानमाह-क्लिषामित्यादि / तदाह-बलिने इत्यादि / बलिने पुरुषाय श्लैष्मिके ज्वरे क्लिन्नाम् अल्पसिक्थलेन; 'क्लिन्ना' इत्यत्र 'तन्वीं' इति केचित् . वमनं देयम्, 'आमाशयस्थे दोषे तु सोक्लेशे' इत्यादिना या पूर्व | पठन्ति, तत्रापि स एवार्थः // - . वमनावस्था कथिता तस्यां जातायामित्यर्थः / पित्तप्राये पित्त-तार्टिटाइयर्मात मद्यपं लाजतर्पणम // 135 // बाहुल्ये, प्रशिथिलाशये अस्तब्धपक्काशये / तुशब्दाद्वमनमपि ए सक्षौद्रमम्भसा पश्चाजीर्णे यूपरसौदनम् // पित्ते देयम् / तथा च,-"उपस्थिते श्लेष्मपित्ते व्याधावामा उपवासश्रमकृते क्षीणं(णे) वाताधिके ज्वरे // 136 // शयाश्रये / वमनार्थ प्रयुजीत भिषग्देहमदूषयन्" इति / दीप्लानिं भोजयेत प्राझो नरं मांसरसौदनम् // सरुजे कोष्ठरुग्युक्त / सोदावर्ते सविबन्धे / शिरोगौरवशूलन-मदयषौदनश्चापि हितः कफसमुत्थिते॥१३७॥ मित्यादिकं मधेविरेचन मिति / जीर्णज्वरे मूर्धविरेचनं न तु सपवसितया यक्का शीतः पित्तज्वरे हितः॥ तरुणज्वरे परं सान्निपातकं विहाय, सानिपातके पुनः संज्ञाप्रबो यवाग्वनहंस्य तर्पणमाह-तुडित्यादि / हित इति 'अन्नधनार्थ तरुणेऽपि प्रयुज्यते / पञ्जिकाकारस्तु क्रमेण बलिने | काले' इति शेषः / स इत्यादि / स एव मुद्यूष एव देयं वमनं श्लैष्मिके ज्वरे' इत्यत्र 'आमाशयस्थे दोषे तु सोत्क्लेशे वमने परम्' इत्यादि पूर्वोक्तमेव पाठं पठति // 127-129 // // 135-137 ॥दुर्बलस्य समाध्मातमुदरं सरुजं दिहेत् // दाडिमामलमुद्ानां यूषश्वानिलपैत्तिके // 138 // . दारुहैमवतीकुष्ठशताहाहिङ्गुसैन्धवैः // 130 // हैखमूलकयषस्तु वातंश्लेष्माधिके हितः॥ अम्लपिष्टैः सुखोष्णैश्च पटोलनिम्बयूषस्तु पथ्यः पित्तकफात्मके // 139 // दाहच्छर्दियुतं क्षामं निरनं तृष्णयाऽदितम् // अतः परं दुर्बलस्योदरलेपमाह-दुर्बलस्येत्यादि / दारु सिताक्षौद्रयतं लाजतर्पणं पाययेत च // 140 // देवदारु, हैमवती वचा, अम्लं कालिकम् // 13 // द्वन्द्वज्वराणां पथ्यमाह-दाडिमेत्यादि / हस्खमूलको लघुपवने तूप्रमागते॥ मूलकः / लाजतर्पणं पाययेत चेत्यत्र द्रवानुक्तेः शीतोदकेन रुद्धमूत्रपूरीषाय गुदे वर्ति निधापयेत् // 131 // लाजतर्पणपानं; केचिच्छतशीन पानमिच्छन्ति, अन्ये तु वर्तिविषयमाह-पवने इत्यादि / वर्तिरत्र दारुहैमवत्या- | ज्वरापहैः फलरसः पानं लाजतर्पणस्य पैथ्यमाहुः॥१३८-१४०॥ दिभिः कृता, अन्ये तु मदनफलसैन्धवपिप्पल्यादिभियौगिकैर्दव्यैः कफपित्तपरीतस्य ग्रीष्मेऽसपित्तिनस्तथा // कृता इति व्याख्यानयन्तिं // 131 // मद्यनित्यस्य न हिता यवागूस्तमुपाचरेत् // 141 // पिप्पलीपिप्पलीमूलयवानीचव्यसाधिताम् // यूषैरम्लैरनम्लैर्वा जागलैश्च रसैहितैः॥ पाययेत यवागू वा मारुताद्यनुलोमिनीम् // 132 // ऊर्ध्वगतपवने रुद्धमूत्रपुरीषस्यान्यत् किं कुर्यादित्याह- 1 'हस्खमूलकयूषेण भोजयेत् कफवातिके' इति पाए / पिप्पलीत्यादि // 132 // | 2 'ब्रुवते' इति पा०। ण पाययेत च // 140 द्वन्दज्वराणां प

Loading...

Page Navigation
1 ... 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922