Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 777
________________ निबन्धसंग्रहाल्यव्याख्यासंवलिता [उत्तरतत्रं स्थिताः स्थानान्तरगमनात्, वहिश्चानवस्थितो बहिर्विक्षिप्त- गुणविपरीतमेव स्यादुतान्यत् किमपि कुरुत इत्याह-सेव्यमानेखात् / आहारेच्छा हृदि काला, मुखोपनीतस्याहारस्य रसने- नेत्यादि / १०७॥न्द्रियस्येच्छा रुचिः॥ 103 // पित्तमद्यविषोत्थेषु शीतलं तिक्तकैः शृतम् // 10 // सृष्टमारुतविण्मूत्रं क्षुत्पिपासाऽसहं लघुम् // 104 // गाङ्गेयनागरोशीरपर्पटोदीच्यचन्दनैः॥ प्रसन्नात्मेन्द्रियं क्षामं नरं विद्यात् सुलवितम् // | इदानीं शतशीतस्य गुणमाह-पित्तेत्यादि / पित्तमद्यसम्यग्लक्षितलक्षणमाह-सृष्टमारुतविण्मूत्रमित्यादि / सृष्ट- | विषोत्थेषु ज्वरेषु तिक्तकैः शतशीतलं जलं देयं, केवलं वा मारुतविण्मूत्रमिति अधःप्रवृत्तवातपुरीषमूत्रं, क्षुत्पिपासासहमिति | भृतशीतलं जलं देयं, तत्रान्तरवचनात् / तान्येव तिक्तद्रव्यासम्यग्लङ्घनादेकस्मिन्नेव काले ये क्षुत्पिपासे समवेते भवतस्ते ण्याह-गाङ्गेयेत्यादि / गाङ्गेयं मुस्तम् , उदीच्यं वालकं, चन्दनं सोढुमशक्तम् / तथा च तत्रान्तरं,-"वातमूत्रपुरीषाणां विसर्गे रक्तचन्दनम् / कल्पनोच्यते-गाङ्गेयादिसर्वद्रव्यं कर्षमात्रगात्रलाघवे / हृदयोदरकण्ठास्यशुद्धौ तन्द्राक्लमे गते // खेदे जाते मुदकप्रस्थे क्वाथ्याशृतं कृत्वा प्रयोक्तव्यं; वृद्धवैद्यास्तु गारेरुचौ चापि क्षुत्पिपासासहोदये। कृतं लङ्घनमादेश्यं निर्व्यथे यादिसर्वद्रव्यपलमुदकाढके पक्वाऽर्धाढ कमवशेषयन्ति / यद्यचान्तरात्मनि-" इति / लघुम् अङ्गगौरवादिरहितम् / आत्मा | प्यतिक्ता शुण्ठी तथाऽपि पाचनीयलेन यौगिकवादस्मिन् योगे अन्तःकरणम् / क्षामं सर्वाक्षमम् / एवंभूतं सुलचितं प्रक्षेपः / तन्त्रान्तरे तु, "कर्षमात्रं ततो द्रव्यं साधयेत् प्रास्थि. विद्यात् // 104 // केऽम्भसि / अर्धशृतं प्रयोकव्यं पाने पेयादिसंविधौ" इति / बलक्षयस्तृषा शोषस्तन्द्रानिद्राभ्रमलमाः॥१०५॥ पञ्जिकाकारस्तु पूर्वार्धमेव पठति नोत्तरार्ध; तितकैस्तिकद्रव्यैः। उपद्रवाश्च श्वासाद्याः संभवन्त्यतिलचनात् // पर्पटादिभिरिति च व्याख्यानयन्ति // 108 // अतिलचनलक्षणमाह-बलक्षय इत्यादि / बलक्षय इति दीपनी पाचनी लध्वी ज्वरार्तानां ज्वरापहा // 10 // कालजयुक्तिजसहजाना बलाना हानिः, अथवा बलक्षय आजः | अन्नकाले हिता पेया यथावं पाचनैः कृता॥ क्षयः / शोषो मुखशोषः / तन्द्रा शारीरोक्कलिङ्गा निद्रामेदः। | दीपनीत्यादि / अन्नकाले खस्थवृत्ताभिधास्यमाने 'विसृष्टे निद्रा प्रसिद्धा / ननु श्लेष्मणा निद्रा उत्पद्यते, अतिलङ्घनात्तु विण्मूत्रे' इत्यादिके, "दिनान्ते' इत्यन्ये / यथाखं पाचनैः कृता श्लेष्मक्षये जाते कथं सा उत्पद्यते? सत्यं निद्रेव निद्रेत्युपमया पञ्चमूलीप्रभृतिभिः संस्कृता / अन्ये तु पाचनैरित्यत्र बहुचेष्टोपरमानिद्रात्वेन विवक्षिता / अन्ये तु तन्द्रानिद्रयोर्मध्ये वचनमाद्यर्थे, तेन दीपनपाचनसंशमनीयादिभिः संस्कृतेति अकारप्रश्लेषं मन्यन्ते, ततश्चानिद्रेति व्याख्यानयन्ति / भ्रमः व्याख्यानयन्ति / पुनः पेयागुणाभिधानमुष्णोदकगुणाभिधानचक्रारूढस्येव भ्रमणं, क्लमः अनायासश्रमः / आदिशब्दात् | वत्, अतो न पुनरुक्तिः // 1.9 // कासखरक्षयच्छर्दिहिक्कादयः / तत्रान्तरोतपर्वमेदादीन्यतिलबनलक्षणानि सुलङ्कनलक्षणोक्तप्रसभात्मेन्द्रियादिवपरीत्यादधि- | बहुदोषस्य मन्दाग्ने सप्तरात्रात् परं ज्वरे // 110 // गन्तव्यानि // 1.5 // लेक्चनाम्बुयवागूभिर्यदा दोषो न पच्यते // दीपनं कफविच्छेदि पित्तवातानुलोमनम् // 106 // तदा तं मुखवैरस्यतृष्णारोचकनाशनैः // 11 // कफवातज्वरातेभ्यो हितमुष्णाम्बु छिदम् // कषायैः पाचनैर्दुबैज्वरः समुपाचरेत् // तद्धि मार्दवकृदोषस्रोतसां कृतलङ्घनादेवरिणो यस्यामवस्थायां पाचनं देयं तामाहअर्धावशिशेदकगुणमाह-दीपनमित्यादि / कफविच्छेदि बहुदोषस्येत्यादि / ननु, तत्रान्तरे खेदतिककरसौ पाचनार्थस्त्यानश्लेष्मणो विच्छेदकम् / कफवातज्वरातेभ्य इति बहुवचन- मुक्ती, तावत्र कस्मान्न निर्दिष्टौ ? सत्यं, उष्णोदकविधानेन निर्देशात् कफज्वरातवातज्वरातकफवातज्वरातेभ्यो हितमि- तावत् कफवातज्वरस्य खेदो लब्धः, षडङ्गकल्पनया पानीयसंत्यर्थः / यद्यपि पानीयवर्गे उष्णोदकगुणा वर्णितास्तथाऽपि तत्रो-स्कारेण च तिक्तकरसो गृहीत इत्यत्र द्वावपि निर्दिष्टौ / मुखवैतगुणेभ्योऽधिकविधानार्थमत्रोक्ताः। यद्येवं तयेते गुणास्तत्रैव रस्यतृष्णारोचकनाशनैरिति वक्ष्यमाणैः मरुत्पित्तकफज्वरपाचनैः, कुतो न निर्दिष्टाः ? स्वस्थातुरयोप्युष्णोदकस्य हितलापादनाथः वातादिलक्षणवाद्वदनवैरस्यादीनाम् / कषायैः क्वाथैः / आमतच्चोष्णोदकं मार्दवकृत् मृदुकारि; दोषस्रोतसां दोषवहस्रोत- दोषपाचनार्थ यवागूः कथमामे प्रयुज्यते ? सत्यं, द्विप्रकारा साम्, अथवा दोषाणां स्रोतसां मृदुखं विदधाति / एवंगुण- ह्यामता प्रभूता अल्पा च, तत्र प्रभूतामतां विहायाल्पामतायो मप्युष्णोदकं ज्वरेऽल्पं देयमित्याहुराचार्योः // 106 // प्रयुज्यत इति न दोषः॥ 110 // 111 // शीतमन्यथा // 107 // पश्चमूलीकषायं तु पाचनं पवनज्वरे॥११२॥ सेव्यमानेन तोयेन ज्वरः शीतेन वर्धते // सक्षौद्रं पैत्तिके मुस्तकटुकेन्द्रयवैः कृतम् // शीतोदकगुणमाह-शीतमन्यथेत्यादि / शीतम् अक्कथितम्। अन्यथा उष्णोदकगुणविपरीतगुणम् / कि शीतोदकमुष्णाम्बु. 1 लानान्ते यवागूमिः' इति पा० /

Loading...

Page Navigation
1 ... 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922