Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 775
________________ 678 निबन्धसंग्रहास्यव्याख्यासंवलिता [उत्तरतन्त्रं इदानीमन्यथाऽऽगन्तुज्वरं विवक्षुराह-रोगाणामित्यादि / नुसारिभिरस्माभिरपि पठ्यते व्याख्यायते च-गुरुतेत्यादि / रोगाणां विद्रध्यादीनां; विदाहागन्तुतस्तथेति विदाहतः पाकात् गुरुता गात्राण्यम् / सदनं च गात्राणामेव / दैन्यं ग्लानिः तेषामेव, आगन्तुतः अभिघातात् , अपक्वविध्यादिपाटनादि- अस्येति प्राणिनः / यद्यपि रसैकधातुप्राप्त्या सन्तत एवायं त्यर्थः; अन्ये तु विदाहतः सामान्यसन्तापात् , आगन्तुतः | तथाऽप्यनुक्तधालाश्रितलक्षणकथनार्थमत्र निर्देशः / रक्तेत्यादि / सामान्याभिघातादिभिरिति व्याख्यानयन्ति / ज्वरोऽपरोऽन्यः, मोहो विगतचित्तता / पिण्डिकेत्यादि / पिण्डिकोद्वेष्टनं भेदात् / तैस्तैरम्यैश्च हेतुभिरिति विद्रध्यादिसमुत्थानात् प्रागुक्कै- जङ्घाकोडे जानुनोऽधोभागे पीडा / ऊष्माऽन्तः अन्तर्दाहः / रन्यैश्च ज्वरकारिभिर्हेतुभिः। स विति स पुनज्वरो हेतु- विक्षेपः अङ्गविक्षेपः / भृशमित्यादि / असहिष्णुता क्रोधभेदाद्भिन्नोऽपि वातादीनां लिङ्गानि नातिवर्तते न परित्यज्य नवं, केचित्तु खगन्धस्यासहिष्णुखमिति मन्यन्ते / कुश्चनं याति // 81 // 82 // संकोचः, स च सान्निध्यादस्वामित्यनेन संबध्यते / तम इत्यादि। गुरुता हृदयोक्लेशः सदनं छर्घरोचकौ // तमःप्रवेशनम् अन्धकारदर्शनम् / महाश्वासो वक्ष्यमाणलक्षणः / रसस्थे तु ज्वरे लिङ्गं दैन्यं चास्योपजायते // 83 // मर्मच्छेदश्चेति हृदयस्य छेदनमिव / शुक्रस्थानगत इति / ननु रक्तनिष्ठीवनं दाहः स्वेदश्छर्दनविभ्रमौ // शुक्रगे ज्वरे मरणमित्युक्तं तन्न, शुक्रं सर्वदेहगतं ततश्च रसाप्रलापः पिटिका तृष्णा रक्तप्राप्ते ज्वरे नृणाम् // 4 // दिधालभिभवेनापि शुकप्राप्तस्तद्गतेऽपि मरणमिति / नैवं, सर्वपिण्डिकोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता॥ शरीरस्थस्यापि शुक्रस्य कलान्तरितत्वेन वर्चा क्रमेण मर्मऊष्माऽन्तर्दाहविक्षेपौ ग्लानिः स्यान्मांसगे ज्वरे 85 प्राप्तेः / यद्येवमनुक्रमादेव शुक्र ज्वरेण कथं प्राप्यत इति चेत् ? भृशं वेदस्तृषा मूर्छा प्रलापश्छर्दिरेव च // धावन्तरानतिक्रम्य शुक्रमार्गगमनादिति / शुक्रगतो ज्वरोऽदौर्गन्ध्यारोचकौ ग्लानिर्मेदःस्थे चासहिष्णुता // 86 // परव्यापाराभावाद्देहघातेनैवोपशाम्यतीति दर्शयति-दग्ध्वे. मेदोऽस्नां कुञ्च(ज)नं श्वासो विरेकश्छदिरेव च // त्यादि / मृतशरीरे ऊष्माभावाज्वरोपशमो ज्ञायते, विषाक्तकाण्ड. विक्षेपणं च गात्राणामेतदस्थिगते ज्वरे // 87 // विद्धसर्पदष्टमृगादेर्मरणाद्विषोपशान्तिः प्रतीयते ॥८३-८९॥तमःप्रवेशनं हिक्का कासः शैत्यं वमिस्तथा // वातपित्तकफोत्थानां ज्वराणां लक्षणं यथा // 10 अन्तर्दाहो महाश्वासो मर्मच्छेदश्च मजगे॥ तथा तेषां भिषग्ब्रूयाद्रसादिष्वपि बुद्धिमान् // मरणं प्रामुयात्तत्र शुक्रस्थानगते ज्वरे // 88 // समस्तैः सन्निपातेन धातुस्थमपि निर्दिशेत् // 11 // शेफसः स्तब्धता मोक्षः शुक्रस्य तु विशेषतः॥ | द्वन्द्वजं द्वन्द्वजैरेव दोषैश्चापि वदेत् कृतम् // दग्ध्वेन्धनं यथा वह्निर्धातून हत्वा यथा विषम् 89 1 , इदानीं धातुगतानामपि ज्वराणामुक्तैरेव वातादिज्वरलक्षणेकृतकृत्यो व्रजेच्छान्ति देहं हत्वा तथा ज्वरः॥ / >षात्मकत्वेनावगम इति दर्शयति-वातेत्यादि / यथा येन केचिदत्र रसादिधातुगतज्वरस्य लक्षणं पठन्ति,-"रसस्थे | प्रकारेण वातादिज्वराणां लक्षणं, तथा तेन प्रकारेण तेषां वातातु ज्वरे वत्स ! लक्षणानि निबोध मे / गुरुवं दैन्यमुत्क्लेशः दिज्वराणां रसादिषु सप्तसु धातुषु गतानां लक्षणं बुद्धिमान् सदनं छर्घरोचकौ // रागोष्णपिटिकास्तष्णा सरक्तं ठीवनं | भिषक् ब्रूयादिति संबन्धः / समस्तैः दोषलक्षणः द्वन्द्वज ज्वर, भ्रमः / दाहो मूर्छाऽरुचिश्छर्दिः प्रलापो रक्तसंस्थिते // पिण्डि द्वन्द्वजैरेवेति द्विदोषजनितैः / दोषैश्चापीति दोषलक्षणैः धातुस्थं कोद्वेष्टनं तृष्णा सृष्टमूत्रपुरीषता / ऊष्माऽन्तर्मोहविक्षेपी ग्लानिः | वदेदिति // 90 // ९१॥स्यान्मांसगे ज्वरे // वेगस्तीव्रः पिपासा च मूर्छा छर्दिः प्रला- गम्भीरस्तु ज्वरो शेयो ह्यन्तर्दाहेन तृष्णया // 12 // पकः / गन्धस्य चासहवं च मेदःस्थे ग्लान्यरोचकौ // विरेक- आनद्धत्वेन चात्यर्थ श्वासकासोद्गमेन च // वमने चोभे खस्थिभेदः प्रकूजनम् / विक्षेपणं च गात्राणां गम्भीर इत्यादि / आनद्धत्वेन दोषपुरीषविबन्धेन / आनश्वासश्चास्थिगते ज्वरे // हिक्का कासो महाश्वासस्तमसश्च प्रवे | द्धत्वेन चेत्यत्र चकारात् प्रलापभ्रमसन्ध्यस्थिशूलादिपरिग्रहः शनम् / मर्मच्छेदो बहिः शैत्यं दाहोऽन्तश्चैव मज्जगे // तस्मा | एतद्विपर्ययेणान्ये ज्वरा ज्ञेयाः // ९२॥न्मरणमाप्नोति शुक्रस्याप्युपसर्पणे / शेफसः स्तब्धता मोक्षः हतप्रमेन्द्रियं क्षीणमरोचकनिपीडितम् // 13 // शुक्रस्य तु विशेषतः" इति / एतच्च न पठनीयम् / कुतः ? यतः सर्वशरीर सन्ततेन व्याप्तं, सततादिभिश्च रसादिधातव इति गम्मीरतीक्ष्णवेगात ज्वरितं परिवर्जयेत् // कुतोऽपरो रैसादिधातुगतज्वरावकाश इति रसादिस्थज्वराणां गम्भीरज्वरस्यासाध्यखमाह-हतेत्यादि / हतप्रमेन्द्रियं हतपाठो न पठनीय एवेति जेजटाचार्याभिमतम् / श्रीगयदा- शरीरदीप्तिं तथा हतश्रोत्रचक्षुरादिशक्तिकम् / अन्ये प्रभाशसाचार्येण चायं पाठोऽन्यादृशः पठितो व्याख्यातश्च, तन्मता- ब्देन इन्द्रियशक्तिं वदन्ति; तेन हतेन्द्रियशक्तिकमित्यर्थः / १ऊष्मान्तमोहविक्षेपौ' इति पा० / 2 'मर्मभेदः' इति, पर्व- १'ज्वरोऽपरण्यापाथाभावात्' इति पा०।२एतद्विपर्ययेणोतामेदः' इति च पा० / 3 'अपरो रसादिगतज्वरवेगकालः' इति पा०। नज्वरो शेयः' इति पा० / 3 'क्षामं दुरात्मानमुपद्रुतम्' इति पा०।

Loading...

Page Navigation
1 ... 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922