Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 778
________________ अध्यायः 39] सुश्रुतसंहिता। - पिप्पल्यादिकषायं तु कफजे परिपाचनम् // 113 // त्यादि / औषधं कषायरसमपि, नतु तिक्तरसमेव, तस्य सामेद्वन्द्वजेषु तु संसृष्टं दद्या ऽप्युपयोगार्हखात् / ननु, 'मृदौ ज्वरे लघौ देहे' इत्यादिनैव तान्येव पाचनानि प्रतिदोषमाह-पञ्चमूलीत्यादि / पञ्च- पक्कलक्षणेऽभिहिते मेषजदानमुक्तं, तत्कथं सप्तरात्रादित्यादिकं मूली महती / अन्ये तु कफानुगे वातज्वरे महती, पित्तानुगे| परमतमङ्गीक्रियते ? सत्यं, सप्तरात्रादर्वाक् पाचनस्यापि निषेधार्थ च कनीयसी, इति द्विविधामपि पञ्चमूली गृहन्ति / संसृष्टं सप्तरात्रप्रहणं, दशाहादनन्तरमविद्यमानेऽपि पाकलक्षणे औषधं मिधम् / .सन्निपातचिकित्सा द्वन्द्वजचिकित्सायामेवान्तर्भूता, | देयमिति दर्शनार्थ च दशरात्रग्रहणम् / निश्चिता निश्चयकारिणी भतः पृथता // 112 // 113 // वैद्याः // 119 ॥दथ विवर्जयेत् // पैत्तिके वा ज्वरे देयमल्पकालसमुत्थिते // 120 // पीताम्बुर्लक्वितोभुक्तोऽजीर्णी क्षीणः पिपासितः 114 अचिरज्वरितस्यापि देयं स्याद्दोषपाकतः॥ येषां पाचनमहितं तानाह-अथेत्यादि / विवर्जयेत यदा पुनः सप्ताहादागपि पित्तज्वरोऽल्पदोषश्च शीघ्रं पाकं 'पाचनम्' इति शेषः / पीताम्बुः सद्य एवं पीतोदकः / ललितः | यायात्तदोषधं देयमित्याह-पैत्तिके इत्यादि / अल्पकाल. कृतोपवासः / भुक्तः सद्य एव कृताहारः / अजीर्णी अपरिपक्क समुत्थितेऽपि पैत्तिके ज्वरे यदौषधं देयं दातव्यं भवेत् तत्तदा भोजनः // 114 // . देयमिति पिण्डार्थः / वाशब्दात् वातश्लेष्मादिज्वरे दोषपाके (तीक्ष्णे ज्वरे गुरौ देहे विबद्धेषु मलेषु च // | सत्यौषधं देयम् // 120 ॥सामदोषं विजानीयाजवरं पक्कमतोऽन्यथा // ) मेषजं ह्यामदोषस्य भूयो ज्वलयति ज्वरम् // 121 // मृदौ ज्वरे लघौ देहे प्रचलेषु मलेषु च // शोधनं, शमनीयं तु करोति विषमज्वरम् // पक्कं दोषं विजानीयाजवरे देयं तदौषधम् // 115 // | कस्माहोषाणां पाके सत्येवौषधं देयमित्याह-भेषजमि___ इदानी पक्कदोषलक्षणमाह-मृदावित्यादि / तत् वक्ष्यमाण त्यादि / शोधनमौषधमामदोषस्य पुरुषस्य ज्वर ज्वलयति दीपशमनशोधनाख्यमौषधम् // 115 // यतीत्यर्थः; शमनीयं तु पुनरौषधं दत्तं विषमज्वरं करोति / दोषप्रकृतिवैकृत्यादेकेषां पक्कलक्षणम् // केचित् 'ज्वलयति' इत्यत्र 'वर्धयति' इति पठन्ति // 121 // , एकीयमतमाह-दोषप्रकृतिवैकृत्यादित्यादि / दोषप्रकृति- च्यवमानं ज्वरोक्लिष्टमुपेक्षेत मलं सदा // 122 // वैकृत्यादिति ज्वरोत्पादिकाया दोषप्रकृतेरुच्छिताया अन्यथाखा- | अ TATAT | अतिप्रवर्तमानं च साधयेदतिसारवत्॥ दित्यर्थः // इदानीं ज्वरिणामावस्थिकं कर्तव्यमाह-व्यवमानमि• हृदयोद्वेष्टनं तन्द्रा लालातिररोचकः॥ 116 // त्यादि / उक्लिष्टमिति यतो ज्वरेणामाशयाचालितमत एवं दोषाप्रवृत्तिरालस्यं विबन्धो बहुमूत्रता // च्यवमानं, मलं वातादिकं, सदाऽऽमावस्थायां पक्कावस्थायां च / गुरुदत्वमखेदो न पक्तिः शकतोऽरतिः॥ 117 // | अतिसारवदित्यनेन पाचयन् संग्रहं नयेदित्यर्थः सूच्यते / खापः स्तम्भो गुरुत्वं च गात्राणां वनिमार्दवम् // | मलोऽत्र न पुरीषमेव, अनिर्गमने वमनादिभिर्निर्हरणोपमुखस्याशुद्धिरग्लानिः प्रसङ्गी बलवाज्वरः // 118 // | लिअरेभिर्विजानीयाज्वरमामं विचक्षणः॥ | यदा कोष्ठानुगाः पक्का विबद्धाः स्रोतसां मलाः 123 इदानीं सामान्यमामज्वरलक्षणमाह-हृदयोद्वेष्टनमित्यादि / | अचिरज्वरितस्यापि तदा दद्याद्विरेचनम् // हृदयोद्वेष्टनं हृदयस्य आमोटनमिव / दोषाप्रवृत्तिः वातादीनां नि- तर्हि कदा शोधनं प्रयोज्यमित्याह-यदा कोष्टानुगा चलता / विबन्धो विड्वातयोरप्रवर्तनम् / अरतिः न कुत्रचिदव- इत्यादि / विरेचनमत्र शोधनं, न खधोरेचनमेव / केचित् स्थितिश्चेतसः। अग्लानिः ईषच्छान्तिः। प्रसझी संसक्तः। एतानि | पूर्वत्र अस्मिंश्च वाक्ये मलं पुरीषं कथयन्ति // १२३॥लक्षणानि प्रायेण सप्तरात्रं यावद्भवन्ति / अमुं पाठं पञ्जिका- पक्को ह्यनिहतो दोषो देहे तिष्ठन् महात्ययम् 124 कारो 'लालाप्रसेको हल्लासो हृदयाशुधरोचकाः / तन्द्रालस्या-विषमं वा ज्वरं कुर्याद्वलव्यापदमेव च। विपाकास्यवेरस्यं गुरुगात्रता ॥शुनाशो बहुमूत्रलं स्तब्धता बल- तस्मानिहरणं कार्य दोषाणां वमनादिभिः // 125 // वाज्वरः / आमज्वरस्य लिङ्गानि न दद्यात्तत्र मेषजम्' इत्यादिना | पक्कदोषोपेक्षणे दूषणमाह-पक्क इत्यादि / अनिहतो प्रन्थेन पठति // 116-118 // वमनादिना, महात्ययं गम्भीर, बलव्यापदं बलापचयं कुर्यात् / सप्तरात्रात्परं केचिन्मन्यन्ते देयमौषधम् // 119 // तस्मादित्यादि / निर्हरणम् ईषद्धरणम् // 124 // 125 // दशरात्रात्परं केचिद्दातव्यमिति निश्चिताः॥ 1 'सप्तरात्रादिकं' इति पा०। 2 'यदा पुनर्वातपित्तकफवइदानीं कषायरसस्यौषधस्योपयोगकालं परमतेनाह-सप्ते रोऽल्पदोषस्य शीघ्रं पाकं याति तदौषधं देयमित्याह-पैतिके 1 अयं श्लोकः केषुवित्पुस्तकेषु न पठ्यते / इत्यादि / इति पा०। सु०सं०८६

Loading...

Page Navigation
1 ... 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922