Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 783
________________ 686 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतत्रं गुडूचीत्यादि / पद्मं कमलम् , उत्पलम् ईषन्नीलम् / एते च मधुकं द्राक्षां पुण्डरीकमयोत्पलम्' इति पाठं न पठन्ति सर्व एवानम्तरोकाः पाक्यकषायाः शीतकषाया वा दोषादिबलं | // 182 // 183 ॥दृष्ट्वा वैधन योज्याः // 178 // जिह्वातालुगलक्लोमशोषे मूर्ध्नि च दापयेत् // 184 // 'द्राक्षारग्वधयोश्चापि काश्मयस्याथवा पुनः॥ पित्तज्वरावस्थायां मूर्धप्रलेपमाह-जिह्वातालुगलक्लोमेत्यादि। खादुतिककषायाणां कषायैः शर्करायुतैः // 179 // क्लोम तिलकम् / मूर्ध्नि मस्तके / दापयेत् पद्मकादिशीतकसुशीतैः शमयेत्तृष्णां प्रवृद्धा दाहमेव च // षायस्य जिहादिशोषे मस्तकरुजासु चाभ्यन्तरमुपयोगः स्पर्श इदानी पित्तज्वरे आवस्थिकं क्रममाह-द्राक्षारग्वधयोरि चेति व्याख्यानयन्ति / ननु, कषायाधिकारे कथं मूर्ध्नि लेपो त्यादि / द्राक्षारग्वधयोश्चापीयेको योगः, काश्मर्यस्याथवेति | गण्ड्षश्च निर्दिश्यते ? उच्यते-कषायाणीति बाहुल्येन निर्देद्वितीयः, स्वादुतिककषायाणामिति तृतीयः / आरग्वधः कृत शात्; यथा छत्रिणः, तेनादोष इति // 184 // मालफलं; काश्मयं गम्भारीफलम् / स्वाइतितकषायाणा- केशरं मातलङ्गस्य मधसैन्धवसंयतमा मिति खादूनि द्राक्षामधुकसारिवादीनि, तिकानि दुरालभापर्प. शर्करादाडिमाभ्यां वा द्राक्षाखर्जूरयोस्तथा // 185 // टककिराततिक्तकप्रमंतीनि, कषायांणि पद्मोत्पलप्रमृतीनि, तेषां | वैरस्ये धारयेत्कल्कं गण्डूषं च तथा हितम् // कषायैः / सुधीतैरिति शीतकषायैरेवेति कार्तिककुण्डा- पित्तज्वरे आवस्थिक क्रममाह-केशरमित्यादि / केशवार्य, जेज्जटाचार्यस्तु पूर्व वथितैः पश्चाच्छीतीकृतैरिति राविः मधुसैन्धवसंयुतमित्यन्त एको योगः, शर्कराविः खजूरयोमन्यते।। 179 / स्तथेत्यन्तो द्वितीयः / वैरस्ये मुखवैरसे / धारयेत् 'मुखे' / शीतं मधुयुतं तोयमाकण्ठाद्वा पिपासितम् // 18 // इति शेषः / कल्को दृषदि पेषितः सद्रवः / तथा हितमिति वामयेत्पाययित्वा तु तेन तृष्णा प्रशाम्यति // विशिष्टदोषारब्धज्वरप्रत्यनीकमित्यर्थः / केचिजिह्वाताल्वादिपित्तज्वरेऽपरमावस्थिकं कार्यमाह-शीतं मधुयुतमि शोषे मातुलगकेशरस्यैव केवलं मधुसैन्धवयुक्तस्य मूर्ध्नि धारणत्यादि / यद्यपि संशमनप्रस्तावे वमनं नोपयुक्तं, तथाऽपि | मिच्छन्ति, तथा द्राक्षाखर्जूरकल्कस्य शर्करादाडिमयुतस्य वैरस्ये प्रवृद्धाया सृष्णायां वमनस्यापि संशमनकार्यकरवादपदेशः आस्ये धारणमिच्छन्ति / यद्यपि मुखबरस्यं वातलिज, तथाऽपि // 18 // पित्तादपि वैरस्यं ज्ञेयं, तनास्तरोक्कत्वात् / केचित् 'पद्मकं मधुकं द्राक्षा' इत्यादिकं 'गण्बूषं च तथा हित' इति पर्यन्तं न क्षीरैः क्षीरिकषायैश्च सुशीतैश्चन्दनायुतैः // 181 // पठन्ति; स च पाठः पठनीयः, सर्वनिबन्धकारैः पठितखात् अन्तर्दाहे विधातव्यमेभिश्चान्यैश्च शीतलैः॥ // 105 क्षीररित्यादि / क्षीरिकषायैः वटादिक्वाथैः, विधातव्यं पान- | रुपनपरिषेकावगाहादिकम् / कार्तिककुण्डस्तु बहिःपरिमार्ज- सप्तच्छदं गुडूची च निम्ब स्फूर्जकमेव च // 186 // नमेवेच्छति / भन्यैश्च शीतलैः काकोल्यादिमिः शीतवीर्यैः, | क्वाथयित्वा पिबेत् क्वांथं सक्षौद्रं कफजे ज्वरे॥ तथा शीतस्पौरपीत्यर्थः // 181 // -. कफज्वरसंशमनान्याह-सप्तच्छदमित्यादि / सप्तच्छदः सप्तपर्णः, स्फूर्जको वनकुरण्टकाकारः फणिज्जकापरपर्यायः / पनकं मधुकं द्राक्षां पुण्डरीकमथोत्पलम् // 182 // क्वाथमित्यत्र कल्कमित्यन्ये। पिबेत् परं शीतीकृतं, मधुना उष्णेन यवान् भृष्टानुशीराणि समङ्गां काश्मरीफलम् / / सह निषिद्धखात्; मधु चात्र क्वाथ्यद्रव्यचतुर्थाशम् ॥१८६॥निध्यादप्सु चालोड्य निशापर्युषितं ततः॥१८३॥ क्षौद्रेण युक्तं पिवतो ज्वरदाही प्रशाम्यतः॥ कटुत्रिक नागपुष्पं हरिद्रा कटुरोहिणी // 187 // कौटजं च फलं हन्यात् सेव्यमानं कफज्वरम् // पिक्तज्वरावस्थायां शीतकषायमाह-पद्मकं मधुकमित्यादि / ___ कटुत्रिकमित्यादि / नागपुष्पं नागकेशरम् / सेव्यमानम समझा भञ्जलिकारिका, वराहक्रान्तामपरे / यद्यपि काश्मरीफ असकृदुपयोगात् // १८७॥लमित्युकं तथाऽपि काश्मरीफलमज्जा गृह्यते, अत्यन्तपित्तहरस्वात् / निदध्यात् धारयेत् / अप्सु चालोब्येति अर्धकथिता हरिद्रां चित्रकं निम्बमुशीरातिविषे वचाम् // 18 // म्बुनि प्रतप्ते आलोख्येत्यर्थः, अथवा अनुष्णमपि वार्योषधा- कुष्ठमिन्द्रयवान् मूळ पटोलं चापि साधितम॥ वितं पर्यषितं शीतकषायम. अविशेषात / ज्वरदाही प्रशाम्यत | पिबन्मरिचसयुक्त सक्षाद्र कफजे ज्वर // 189 // इति ज्वरश्च दाहश्च, तौ प्रशाम्यतः; एतेन ज्वरसंयुक्तो दाहः हरिद्रामित्यादि / मूर्वा चोरस्नायुः, 'सक्षौद्रं' इत्यत्र 'सगुडं' शाम्यति, तथा ज्वरं विनाऽपि यो दाहः सोऽपि शाम्यती- | इत्यन्ये पठन्ति // 188 // 189 // त्यर्थः / अन्ये तु 'ज्वरो दाहश्च शाम्यति' इति पठन्ति / तत्र | सारिवातिविषाकुष्ठपुराख्यैः सदुरालभैः। पाठे ज्वरोऽपि शाम्यतीति लभ्यते / अनेन शीतकषायविधा- मुस्तेन व कृतः काथा पीतो हन्यात् कफज्वरम् 190 मेमान्यान्यपि बीतकषायाणि कार्याणि / केचित् 'पद्मकं सारिवादिविषाइछेनादि / पुरोगुएsex

Loading...

Page Navigation
1 ... 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922