Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 788
________________ अध्यायः 39] सुश्रुतसंहिता। 691 चौरैः। आगमे ज्वरागमकाले, यस्माज्वरारम्भोन्मुखस्य दोषस्य विज्ञानाचैरिति मानसं ज्वरं विज्ञानाद्यैर्जयेदिति संबन्धः / निर्विषभुजगादिभयात् क्षुभितेन वायुना विक्षेपणं क्रियते | आदिशब्दात् धैर्यस्मृतिज्ञानसमाधयो गृह्यन्ते / मानसं कामतस्माजवरानुत्पादो ज्वरकालविस्मारकखाद्वा / तदहरिति ज्वरा- शोकक्रोधभयाजम् / विज्ञानाद्यैरित्यत्र 'मनःसान्दैश्च' इति केचित् गमनदिने, न भोजयेन चाश्नीयात् ; शेषदोषक्षपणार्थम् / अत्य- पठन्ति, मनःप्रसादनैरिति च व्याख्यानयन्ति // 265 // भिष्यन्दिगुरुभिरित्यादि / अत्यभिष्यन्दिगुरुभिः क्षीरदधिय- | श्रमक्षयोत्थे भुञ्जीत घृताभ्यक्तो रसौदनम् // वागूभिः मदनफलसंस्कृताभिर्वामयेत्, तदहरिति शेषः / अत्य. श्रमक्षयोत्थे भुञ्जीतेत्यादि / यद्यपि रसौदनभोजनं पूर्वमेभिष्यन्यादिभिर्यद्वमनं तद्बलरक्षणार्थम् / मयं तीक्ष्णमित्यादि / / वोतं, तथाऽपि घृताभ्यङ्गयोगादधिकफलदर्शनार्थमत्रोक्तम् ॥घृतं वा ज्वरनाशनं षट्पलं; यद्येवं 'घृतं प्लीहोदरोकं यत्' इत्यनेन तस्योतः कुतः पुनरभिधानम् ? उच्यते, कामं तत्पानस्य | अभिशापाभिचारोत्थौ ज्वरौ होमादिना जयेत् 266 तदहः प्रतिपादनार्थम् / पुराणं घृतमौषधार्थे संस्कृतं पाययेत् / | अभिशापाभिचारोत्थावित्यादि / अभिशापः सिद्धादीनामा. कामं खेच्छया, उदार विरेचनमपीडाकर, नवप्रशिथिलाशयस्य | क्रोशः, अभिचारो यन्त्रमन्त्रादिभिरवपीडनं, आदिशब्दात् विरेचनानहस्य विधेयम् / तं विरेचनार्थ पुनर्निरूहयेत् / तद | शान्तिप्रायश्चित्तमङ्गलजपादयः // 266 // हरिति सर्वत्र संबन्धनीयम् // 259-261 // दानखस्त्ययनातिथ्यैरुत्पातग्रहपीडितम् // अजाव्योश्चर्मरोमाणि वचा कुष्ठं पलङ्कषा॥ दानखस्त्ययनातिथ्यरित्यादि / खस्त्ययनम् आशीर्वादः, निम्बपत्रं मधु तस्य दापयेत् // 262 // | आतिथ्यम् आताथपूजनम् / उत्पातः 7 आतिथ्यम् अतिथिपूजनम् / उत्पातः अनिष्टसूचकं निर्घातादि, विषमज्वरे धूपनमाह-अजेत्यादि / अजा छागी, भविः। महा मादित्यादयः / / मेषी, पलाषा गुग्गुलः / विषमज्वरोकोऽप्यसौ योगो जीर्णज्वरे अभिघातज्वरे कुर्यात् क्रियामुष्णविवर्जिताम् 267 भूतविषमज्वरे च प्रयोक्तव्यः, समानतोकलात् // 262 // कषायमधुरां स्निग्धां यथादोषमथापि वा // बैडालं वा शक्द्योज्यं वेपमानस्य धूपनम् // अभिघातज्वरे कुर्यादित्यादि / यस्माद्वातरकबहुलोऽभिघा- अवस्थाविशेषेण धूपनमाह-बैडालमित्यादि / बैडालं तज्वरः तस्मादेवंभूतास्तत्र क्रियाः कार्याः ॥२६॥शकृत् बिडालविष्ठा // ओषधीगन्धविषजौ विषपित्तप्रसाधनैः // 268 // पिप्पली सैन्धवं तैलं नेपाली चेक्षणाञ्जनम् ॥२६३॥बिदारुकषायं वा हितं सौमनसं यथा // 269 // जयेत् कषायं च हितं सर्वगन्धकृतं तथा // विषमज्वरेऽजनमाह-पिप्पलीत्यादि / यद्यपि अजन * ओषधीगन्धविषजावित्यादि / विषपित्तप्रसाधनैः विषपित्तमित्युक्तेऽपि नेत्राजनं प्राप्तं, तथाऽप्यत्रेक्षणाजनमिति यदुकं चिकित्सितरित्यर्थः / अन्ये 'विषपीतप्रसाधनैः' इति पठन्ति, तदभ्यशवाचिनोऽजनशब्दस्य निषेधार्थम् // 263 // व्याख्यानयन्ति च-विषपीतस्य यानि प्रसाधनानि विकित्सिउदरोकानि सीषि यान्युक्तानि पुरा मया // . तानि तैरित्यर्थः / ओषधीगन्धविषजज्वरयोरपरमपि योगमाहकल्पोकं चाजितं सर्पिः सेव्यमानं ज्वरं जयेत् 264 जयेदित्यादि / सर्वगन्धकृतम् एलादिकृतं, सौमनसं जातीकृतम् / . इदानीं विषमज्वरेऽतिदेशेन चिकित्सितमाह-उदरो- | भूताभिषशादिजानां ज्वराणां विषमज्वरमध्ये व्यतिक्रमेण यदुकानि सपीषीत्यादि / कल्पोक्तं कल्पस्थानोक्तम् / अजितम् पादानं तद्भूताभिषशादिजा अपि ज्वराः प्रायेण वैषम्येण भवअजेयाख्यम् / केचित् 'यान्यक्तानि पुरा मया' इत्यत्र 'कुर्यात | न्तीति बोधयति // 260 // 269 // सर्वगणेषु च' इति पठन्ति, सर्वज्वरसमूहेष्विति च व्याख्या- यवानविकृतिः सर्पिर्मद्यं च विषमे हितम् // नयन्ति / अपरेतु 'सर्वज्वरेषु च' इति पठन्ति // 264 // | यवानविकृतिरित्यादि / यवानविकृतिः यवभक्ष्यविकारः / भूतविद्यासमुद्दिष्टैबन्धावेशनपूजनैः॥ सर्पिर्मद्ययोर्विषमज्वरेऽत्यन्तहितखोपादानार्थ पुनरभिधानम् / जयेद्भूताभिषङ्गोत्थं अन्ये 'यावानविकृतिः' इति पठन्ति; यावानो यवौदनः, विकृतिः भूतज्वरे चिकित्सितमतिदेशेनाह-भूतविद्यासमुद्दिष्टेरित्या यवविकारः, यद्यपि यवविकृतिशब्देनैव यवौदनो लम्धस्तथादि / बन्धः समन्त्रे रज्वादिभिः, आवेशनं समवसर्षपादिताडनं, ऽपि यवौदनस्यात्यन्तहितखोपादानार्थ यावामग्रहणमिति च पूजनं बल्युपहारस्तुत्यादिभिः / यद्यपि निदानप्रस्तावे पूर्व विषा व्याख्यानयन्ति ॥दिज्वरस्योपदेशः पश्चाद्भूताभिषङ्गजस्य, तथाऽप्यत्र पूर्व यद्भूसंपूजयेद्विजान गाश्च देवमीशानमम्बिकाम् // 27 // ताभिषङ्गज्वरचिकित्सितमुक्तं तद्भतविद्यासमुद्दिष्टस्य विधेर्विषम- विषमज्वरे युक्तिव्यपाश्रयं चिकित्सितमभिधायेदानी देवज्वरेऽपि हितलं बोधयति / व्यपाश्रयमाह-संपूजयेदित्यादि / ईशानो महेश्वरः, अम्बिका विज्ञानाद्यैश्च मानसम् // 265 // | चण्डी, द्विजादिपूजनाहुरितोषचान्तिधर्मोत्पत्तिश्च // 20 //

Loading...

Page Navigation
1 ... 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922