Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 789
________________ 692 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतनं mammarrrrrnwrm कफवातोत्थयोश्चापि ज्वरयोः शीतपीडितम् // | ईषदुष्णः / क्रमैरेभिः उष्णवर्गप्रलेपादिभिः / प्रवेश्य 'निवातादिह्यादुष्णेन वर्गेण परश्चोष्णो विधिर्हितः॥२७१॥ | गारे' इति शेषः / और्णिका नानाप्रकाराः कम्बलाः, कार्पासाः सिश्चेत् कोष्णैरारनालशुक्तगोमूत्रमस्तुभिः // कार्पासतन्तुरचिताः, कौशेयाः कोशकारक्रिमिलालातन्तुरचिताः दिद्यात् पलाशैः पिष्टैर्वा सुरसार्जकशिग्रुजैः // 272 // 'तसर' इति लोके / क्षामदेहमित्यादि / एवंभूताः स्त्रियो ग्लानदेहं कृष्णागुरुविभूषितं पुरुषं मृदुमर्दनाथ गात्रैः कृत्वा क्षारतैलेन वाऽभ्यङ्गः सशुक्तेन विधीयते // भजेयुरिति संबन्धः / कुशलाः कामसूत्रज्ञाः / दैन्यं क्लिष्टचेतपानमारग्वधादेश्च कथितस्य विशेषतः // 273 // नात्वम् / शरच्छशाङ्कवदना इत्यादि / एवंविधाश्च ललनास्तं अवगाहः सुखोष्णश्च वातघ्नक्वाथयोजितः॥ पुरुषं गाढमालिङ्गयेयुरिति संबन्धः / प्रह्लादमित्यादि / अस्य जित्वा शीतं क्रमैरेभिः सुखोष्णजलसेचितम् 274 | पुरुषस्य प्रहादं हर्ष ज्ञात्वा ताः पूर्वोक्तवनिता अपनयेत् , अन्यथा प्रवेश्यौर्णिककासकौशेयाम्बरसंवृतम् // | तत्संसर्गान्महाननर्थ इति / हितमन्नं वातश्लेष्महरम् आहारम् / शाययेत् क्षामदेहं च कालागुरुविभूषितम् // 275 // | 'अवगाहः सुखोष्णश्च वातघ्नक्वाथसंयुतः' इत्यत्र 'अवगाहः स्तनाढ्या रूपसंपन्नाः कुशला नवयौवनाः॥ सुखोष्णश्च वातघ्नः काथभोजने' इति केचित् पठन्ति, व्याख्याभजेयुःप्रमदा गात्रैः शीतदैन्यापहाः शुभाः॥२७६॥ नयन्ति च-वातघ्नोऽवगाहः कार्यः, सुखोष्णे च काथभोजने शरच्छशाङ्कवदना नीलोत्पलविलोचनाः॥ कार्ये / अत्र द्वितीयश्चकारो लुप्तो ज्ञेयः; तेन क्वाथभोजनेऽपि स्फुरित भङ्गललाटतटकम्पनाः॥ 277 // वातने बोद्धव्ये / प्रवेश्यौर्णिकेलत्र 'प्रवेण्यौर्णिके' इति केचित् प्रलम्बबिम्बप्रचलद्विम्बीफलनिभाधरीः॥ पठन्ति, व्याख्यानयन्ति च-प्रवेणी सूचीबाणाख्यो वनविकृशोदर्योऽतिविस्तीर्णजघनोद्वहनालसाः॥२७८ // शेषः / 'कालागुरुविभूषितं' इत्यत्र 'कृष्णागुरुविभावित' इति केचित् पठन्ति, कृष्णागुरुलिप्तमिति च व्याख्यानयम्ति कुमागुरुदिग्धाङ्गयो घनतुङ्गपयोधराः // सुगन्धिधूपितश्लक्ष्णनस्तांशुकविभूषणाः॥२७९ // // 271-201 // गाढमालिङ्गयेयुस्तं तरं वनलता इव // दाहाभिभूते तु विधिं कुर्याहाहविनाशनम् // महादं चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः॥२८०॥ | मधुफाणितयुक्तेन निम्बपत्राम्भसाऽपि वा // 282 // तासामनपरिष्वनिवारितहिमज्वरम् // दाहज्वरात मतिमान् वामयेत् क्षिप्रमेव च // भोजयेछितमन्नं च यथा सुखमवामुयात् // 281 // शतधौतघृताभ्यक्तं दिह्याद्वा यवशक्तुभिः // 283 // | कोलामलकसंयुक्तैः शुक्तधान्याम्लसंयुतैः॥ - इदानीं जीर्णज्वराणा द्वन्द्वजाना बहिःपरिमार्जनप्रलेपाभिषेकाभ्याशयनानुलेपनस्त्रीसंवाहनादिकमाह-कफवातोत्थयोश्चापि | अम्लपिष्टैः सुशीतैश्च फेनिलापल्लवैस्तथा // 284 // . ज्वरचोरित्यादि / दिशात् लिम्पेत् / उष्णेन वर्गेण भद्रदादिना | अम्लपिष्टैः सुशीतैर्वा पलाशतरुजैव्हेित् // सुरसाहना एलादिना वापरबोष्णो बिपिरिति पर उत्कृष्टा, बदरीषलपोत्येन फेनेनारिकत्याच॥२८५॥ उम्णो विधिः खेदः। भारनाल काजिक, पुतं चुकं तच तण्ड |लितले दाहाः प्रशाम्बन्ति च सर्वशः॥ लाम्बुसौवीरादिभिः कृतसन्धानं, तथा च तत्रान्तरे पठ्यते दाहाभिभूते इत्यादि / दाहविनाशनविधिः वक्ष्यमाणः / ननु "प्रस्थमेकं तु भक्तस्य त्रयं सौवीरकस्य च / अर्ध प्रस्थं तु दनवार | यथा शीतप्रतीकारे पूर्व 'कफवातोत्थयोश्चापि ज्वरयोः शीतपी. भिषगम्लस्य दापयेत् // पलषोडशकं चैव शोधितस्याकस्य च / | डितम्' इत्युक्तं तथाऽत्रापि पित्तज्वराभिभूत इति कथं नोकं ? सैन्धवं पिप्पली चैव चूर्णीकृल्य विनिक्षिपेत् // स्थापयेत् सुदृढे | सत्यं. ज्वररहितदाहे असौ विधिः कार्य इति दर्शनार्थम् / मधुभाण्डे सर्पिषा परिभाषिते / हेमन्ते वासराण्यष्टौ वसन्ते षट् | फाणितयुक्तेनेत्यादि / 'मधुफाणितमिश्रेण' इति केचित् पठन्ति / दिनानि च ॥प्रावृट्काले चतुरहं वर्षाखपि च वासयेत् / अत ते च 'अपि वा' इति शब्दं पादपूरणार्थ वर्णयित्वा निम्बपत्राम्भ. ऊर्च क्षिपेचूर्ण चातुर्जातात्पलद्वयम्" इत्यादि / अस्य शुक्तस्य | सेत्यस्य विशेषणमाचक्षते / यद्यपि कफे वमनं प्रयुज्यते न पित्ते, गुणवर्णनं बहुखान्न लिखितम् / पलाशैः पत्रैः / अर्जकः तथाऽपि प्रवृद्धं पित्तं किश्चिद्वमनेनापि निहियते / तथा च तत्राकुठेरकः, अन्ये सितपर्णासमाहुः; शिग्रुः शोभाजनानुकारी न्तरं,-"स्वस्थानगतमुक्लिष्टमग्निनिर्वापकं भिषक् / पित्तं ज्ञाला विटपः, शोभाजनमपरे / क्षारतैलं क्षारेण सिद्ध तैलं क्षारतेल. विरेकेण वमनेनाथवा हरेत्" इति / अपरे तु 'मधुफाणितमाहुः अपरे तत्रान्तरोकं 'शुष्कमूलकशुण्ठीनां क्षार' इत्या मिश्रेण निम्बपत्राम्भसा पिबेत्' इति पठन्ति / शतधौतघृतादिकं क्षारतैलमिच्छन्ति; तन्न, तस्य सशुक्तस्य सशुतेनेति भ्यक्तमित्यादि / शतवारान् शीतजलेन धौतं फेनिलं घृतं शतविशेषणवैयर्थ्यात् / अवगाहो द्रवपूर्णभाजने निमज्जनं, सुखोष्ण धौतघृतम् / दिद्यात् लिम्पेत् / शुक्तं चुकं, धान्याम्लं- काजिकं; - प्रिलम्वविकसत्कायो विम्बीफलनिभाषराः' इति पा०। / १'तसरीकता इत्यर्थः' इति पा० /

Loading...

Page Navigation
1 ... 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922