SearchBrowseAboutContactDonate
Page Preview
Page 789
Loading...
Download File
Download File
Page Text
________________ 692 निबन्धसंग्रहाख्यव्याख्यासंवलिता [उत्तरतनं mammarrrrrnwrm कफवातोत्थयोश्चापि ज्वरयोः शीतपीडितम् // | ईषदुष्णः / क्रमैरेभिः उष्णवर्गप्रलेपादिभिः / प्रवेश्य 'निवातादिह्यादुष्णेन वर्गेण परश्चोष्णो विधिर्हितः॥२७१॥ | गारे' इति शेषः / और्णिका नानाप्रकाराः कम्बलाः, कार्पासाः सिश्चेत् कोष्णैरारनालशुक्तगोमूत्रमस्तुभिः // कार्पासतन्तुरचिताः, कौशेयाः कोशकारक्रिमिलालातन्तुरचिताः दिद्यात् पलाशैः पिष्टैर्वा सुरसार्जकशिग्रुजैः // 272 // 'तसर' इति लोके / क्षामदेहमित्यादि / एवंभूताः स्त्रियो ग्लानदेहं कृष्णागुरुविभूषितं पुरुषं मृदुमर्दनाथ गात्रैः कृत्वा क्षारतैलेन वाऽभ्यङ्गः सशुक्तेन विधीयते // भजेयुरिति संबन्धः / कुशलाः कामसूत्रज्ञाः / दैन्यं क्लिष्टचेतपानमारग्वधादेश्च कथितस्य विशेषतः // 273 // नात्वम् / शरच्छशाङ्कवदना इत्यादि / एवंविधाश्च ललनास्तं अवगाहः सुखोष्णश्च वातघ्नक्वाथयोजितः॥ पुरुषं गाढमालिङ्गयेयुरिति संबन्धः / प्रह्लादमित्यादि / अस्य जित्वा शीतं क्रमैरेभिः सुखोष्णजलसेचितम् 274 | पुरुषस्य प्रहादं हर्ष ज्ञात्वा ताः पूर्वोक्तवनिता अपनयेत् , अन्यथा प्रवेश्यौर्णिककासकौशेयाम्बरसंवृतम् // | तत्संसर्गान्महाननर्थ इति / हितमन्नं वातश्लेष्महरम् आहारम् / शाययेत् क्षामदेहं च कालागुरुविभूषितम् // 275 // | 'अवगाहः सुखोष्णश्च वातघ्नक्वाथसंयुतः' इत्यत्र 'अवगाहः स्तनाढ्या रूपसंपन्नाः कुशला नवयौवनाः॥ सुखोष्णश्च वातघ्नः काथभोजने' इति केचित् पठन्ति, व्याख्याभजेयुःप्रमदा गात्रैः शीतदैन्यापहाः शुभाः॥२७६॥ नयन्ति च-वातघ्नोऽवगाहः कार्यः, सुखोष्णे च काथभोजने शरच्छशाङ्कवदना नीलोत्पलविलोचनाः॥ कार्ये / अत्र द्वितीयश्चकारो लुप्तो ज्ञेयः; तेन क्वाथभोजनेऽपि स्फुरित भङ्गललाटतटकम्पनाः॥ 277 // वातने बोद्धव्ये / प्रवेश्यौर्णिकेलत्र 'प्रवेण्यौर्णिके' इति केचित् प्रलम्बबिम्बप्रचलद्विम्बीफलनिभाधरीः॥ पठन्ति, व्याख्यानयन्ति च-प्रवेणी सूचीबाणाख्यो वनविकृशोदर्योऽतिविस्तीर्णजघनोद्वहनालसाः॥२७८ // शेषः / 'कालागुरुविभूषितं' इत्यत्र 'कृष्णागुरुविभावित' इति केचित् पठन्ति, कृष्णागुरुलिप्तमिति च व्याख्यानयम्ति कुमागुरुदिग्धाङ्गयो घनतुङ्गपयोधराः // सुगन्धिधूपितश्लक्ष्णनस्तांशुकविभूषणाः॥२७९ // // 271-201 // गाढमालिङ्गयेयुस्तं तरं वनलता इव // दाहाभिभूते तु विधिं कुर्याहाहविनाशनम् // महादं चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः॥२८०॥ | मधुफाणितयुक्तेन निम्बपत्राम्भसाऽपि वा // 282 // तासामनपरिष्वनिवारितहिमज्वरम् // दाहज्वरात मतिमान् वामयेत् क्षिप्रमेव च // भोजयेछितमन्नं च यथा सुखमवामुयात् // 281 // शतधौतघृताभ्यक्तं दिह्याद्वा यवशक्तुभिः // 283 // | कोलामलकसंयुक्तैः शुक्तधान्याम्लसंयुतैः॥ - इदानीं जीर्णज्वराणा द्वन्द्वजाना बहिःपरिमार्जनप्रलेपाभिषेकाभ्याशयनानुलेपनस्त्रीसंवाहनादिकमाह-कफवातोत्थयोश्चापि | अम्लपिष्टैः सुशीतैश्च फेनिलापल्लवैस्तथा // 284 // . ज्वरचोरित्यादि / दिशात् लिम्पेत् / उष्णेन वर्गेण भद्रदादिना | अम्लपिष्टैः सुशीतैर्वा पलाशतरुजैव्हेित् // सुरसाहना एलादिना वापरबोष्णो बिपिरिति पर उत्कृष्टा, बदरीषलपोत्येन फेनेनारिकत्याच॥२८५॥ उम्णो विधिः खेदः। भारनाल काजिक, पुतं चुकं तच तण्ड |लितले दाहाः प्रशाम्बन्ति च सर्वशः॥ लाम्बुसौवीरादिभिः कृतसन्धानं, तथा च तत्रान्तरे पठ्यते दाहाभिभूते इत्यादि / दाहविनाशनविधिः वक्ष्यमाणः / ननु "प्रस्थमेकं तु भक्तस्य त्रयं सौवीरकस्य च / अर्ध प्रस्थं तु दनवार | यथा शीतप्रतीकारे पूर्व 'कफवातोत्थयोश्चापि ज्वरयोः शीतपी. भिषगम्लस्य दापयेत् // पलषोडशकं चैव शोधितस्याकस्य च / | डितम्' इत्युक्तं तथाऽत्रापि पित्तज्वराभिभूत इति कथं नोकं ? सैन्धवं पिप्पली चैव चूर्णीकृल्य विनिक्षिपेत् // स्थापयेत् सुदृढे | सत्यं. ज्वररहितदाहे असौ विधिः कार्य इति दर्शनार्थम् / मधुभाण्डे सर्पिषा परिभाषिते / हेमन्ते वासराण्यष्टौ वसन्ते षट् | फाणितयुक्तेनेत्यादि / 'मधुफाणितमिश्रेण' इति केचित् पठन्ति / दिनानि च ॥प्रावृट्काले चतुरहं वर्षाखपि च वासयेत् / अत ते च 'अपि वा' इति शब्दं पादपूरणार्थ वर्णयित्वा निम्बपत्राम्भ. ऊर्च क्षिपेचूर्ण चातुर्जातात्पलद्वयम्" इत्यादि / अस्य शुक्तस्य | सेत्यस्य विशेषणमाचक्षते / यद्यपि कफे वमनं प्रयुज्यते न पित्ते, गुणवर्णनं बहुखान्न लिखितम् / पलाशैः पत्रैः / अर्जकः तथाऽपि प्रवृद्धं पित्तं किश्चिद्वमनेनापि निहियते / तथा च तत्राकुठेरकः, अन्ये सितपर्णासमाहुः; शिग्रुः शोभाजनानुकारी न्तरं,-"स्वस्थानगतमुक्लिष्टमग्निनिर्वापकं भिषक् / पित्तं ज्ञाला विटपः, शोभाजनमपरे / क्षारतैलं क्षारेण सिद्ध तैलं क्षारतेल. विरेकेण वमनेनाथवा हरेत्" इति / अपरे तु 'मधुफाणितमाहुः अपरे तत्रान्तरोकं 'शुष्कमूलकशुण्ठीनां क्षार' इत्या मिश्रेण निम्बपत्राम्भसा पिबेत्' इति पठन्ति / शतधौतघृतादिकं क्षारतैलमिच्छन्ति; तन्न, तस्य सशुक्तस्य सशुतेनेति भ्यक्तमित्यादि / शतवारान् शीतजलेन धौतं फेनिलं घृतं शतविशेषणवैयर्थ्यात् / अवगाहो द्रवपूर्णभाजने निमज्जनं, सुखोष्ण धौतघृतम् / दिद्यात् लिम्पेत् / शुक्तं चुकं, धान्याम्लं- काजिकं; - प्रिलम्वविकसत्कायो विम्बीफलनिभाषराः' इति पा०। / १'तसरीकता इत्यर्थः' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy