________________ अध्यायः 39] सुश्रुतसंहिता। 691 चौरैः। आगमे ज्वरागमकाले, यस्माज्वरारम्भोन्मुखस्य दोषस्य विज्ञानाचैरिति मानसं ज्वरं विज्ञानाद्यैर्जयेदिति संबन्धः / निर्विषभुजगादिभयात् क्षुभितेन वायुना विक्षेपणं क्रियते | आदिशब्दात् धैर्यस्मृतिज्ञानसमाधयो गृह्यन्ते / मानसं कामतस्माजवरानुत्पादो ज्वरकालविस्मारकखाद्वा / तदहरिति ज्वरा- शोकक्रोधभयाजम् / विज्ञानाद्यैरित्यत्र 'मनःसान्दैश्च' इति केचित् गमनदिने, न भोजयेन चाश्नीयात् ; शेषदोषक्षपणार्थम् / अत्य- पठन्ति, मनःप्रसादनैरिति च व्याख्यानयन्ति // 265 // भिष्यन्दिगुरुभिरित्यादि / अत्यभिष्यन्दिगुरुभिः क्षीरदधिय- | श्रमक्षयोत्थे भुञ्जीत घृताभ्यक्तो रसौदनम् // वागूभिः मदनफलसंस्कृताभिर्वामयेत्, तदहरिति शेषः / अत्य. श्रमक्षयोत्थे भुञ्जीतेत्यादि / यद्यपि रसौदनभोजनं पूर्वमेभिष्यन्यादिभिर्यद्वमनं तद्बलरक्षणार्थम् / मयं तीक्ष्णमित्यादि / / वोतं, तथाऽपि घृताभ्यङ्गयोगादधिकफलदर्शनार्थमत्रोक्तम् ॥घृतं वा ज्वरनाशनं षट्पलं; यद्येवं 'घृतं प्लीहोदरोकं यत्' इत्यनेन तस्योतः कुतः पुनरभिधानम् ? उच्यते, कामं तत्पानस्य | अभिशापाभिचारोत्थौ ज्वरौ होमादिना जयेत् 266 तदहः प्रतिपादनार्थम् / पुराणं घृतमौषधार्थे संस्कृतं पाययेत् / | अभिशापाभिचारोत्थावित्यादि / अभिशापः सिद्धादीनामा. कामं खेच्छया, उदार विरेचनमपीडाकर, नवप्रशिथिलाशयस्य | क्रोशः, अभिचारो यन्त्रमन्त्रादिभिरवपीडनं, आदिशब्दात् विरेचनानहस्य विधेयम् / तं विरेचनार्थ पुनर्निरूहयेत् / तद | शान्तिप्रायश्चित्तमङ्गलजपादयः // 266 // हरिति सर्वत्र संबन्धनीयम् // 259-261 // दानखस्त्ययनातिथ्यैरुत्पातग्रहपीडितम् // अजाव्योश्चर्मरोमाणि वचा कुष्ठं पलङ्कषा॥ दानखस्त्ययनातिथ्यरित्यादि / खस्त्ययनम् आशीर्वादः, निम्बपत्रं मधु तस्य दापयेत् // 262 // | आतिथ्यम् आताथपूजनम् / उत्पातः 7 आतिथ्यम् अतिथिपूजनम् / उत्पातः अनिष्टसूचकं निर्घातादि, विषमज्वरे धूपनमाह-अजेत्यादि / अजा छागी, भविः। महा मादित्यादयः / / मेषी, पलाषा गुग्गुलः / विषमज्वरोकोऽप्यसौ योगो जीर्णज्वरे अभिघातज्वरे कुर्यात् क्रियामुष्णविवर्जिताम् 267 भूतविषमज्वरे च प्रयोक्तव्यः, समानतोकलात् // 262 // कषायमधुरां स्निग्धां यथादोषमथापि वा // बैडालं वा शक्द्योज्यं वेपमानस्य धूपनम् // अभिघातज्वरे कुर्यादित्यादि / यस्माद्वातरकबहुलोऽभिघा- अवस्थाविशेषेण धूपनमाह-बैडालमित्यादि / बैडालं तज्वरः तस्मादेवंभूतास्तत्र क्रियाः कार्याः ॥२६॥शकृत् बिडालविष्ठा // ओषधीगन्धविषजौ विषपित्तप्रसाधनैः // 268 // पिप्पली सैन्धवं तैलं नेपाली चेक्षणाञ्जनम् ॥२६३॥बिदारुकषायं वा हितं सौमनसं यथा // 269 // जयेत् कषायं च हितं सर्वगन्धकृतं तथा // विषमज्वरेऽजनमाह-पिप्पलीत्यादि / यद्यपि अजन * ओषधीगन्धविषजावित्यादि / विषपित्तप्रसाधनैः विषपित्तमित्युक्तेऽपि नेत्राजनं प्राप्तं, तथाऽप्यत्रेक्षणाजनमिति यदुकं चिकित्सितरित्यर्थः / अन्ये 'विषपीतप्रसाधनैः' इति पठन्ति, तदभ्यशवाचिनोऽजनशब्दस्य निषेधार्थम् // 263 // व्याख्यानयन्ति च-विषपीतस्य यानि प्रसाधनानि विकित्सिउदरोकानि सीषि यान्युक्तानि पुरा मया // . तानि तैरित्यर्थः / ओषधीगन्धविषजज्वरयोरपरमपि योगमाहकल्पोकं चाजितं सर्पिः सेव्यमानं ज्वरं जयेत् 264 जयेदित्यादि / सर्वगन्धकृतम् एलादिकृतं, सौमनसं जातीकृतम् / . इदानीं विषमज्वरेऽतिदेशेन चिकित्सितमाह-उदरो- | भूताभिषशादिजानां ज्वराणां विषमज्वरमध्ये व्यतिक्रमेण यदुकानि सपीषीत्यादि / कल्पोक्तं कल्पस्थानोक्तम् / अजितम् पादानं तद्भूताभिषशादिजा अपि ज्वराः प्रायेण वैषम्येण भवअजेयाख्यम् / केचित् 'यान्यक्तानि पुरा मया' इत्यत्र 'कुर्यात | न्तीति बोधयति // 260 // 269 // सर्वगणेषु च' इति पठन्ति, सर्वज्वरसमूहेष्विति च व्याख्या- यवानविकृतिः सर्पिर्मद्यं च विषमे हितम् // नयन्ति / अपरेतु 'सर्वज्वरेषु च' इति पठन्ति // 264 // | यवानविकृतिरित्यादि / यवानविकृतिः यवभक्ष्यविकारः / भूतविद्यासमुद्दिष्टैबन्धावेशनपूजनैः॥ सर्पिर्मद्ययोर्विषमज्वरेऽत्यन्तहितखोपादानार्थ पुनरभिधानम् / जयेद्भूताभिषङ्गोत्थं अन्ये 'यावानविकृतिः' इति पठन्ति; यावानो यवौदनः, विकृतिः भूतज्वरे चिकित्सितमतिदेशेनाह-भूतविद्यासमुद्दिष्टेरित्या यवविकारः, यद्यपि यवविकृतिशब्देनैव यवौदनो लम्धस्तथादि / बन्धः समन्त्रे रज्वादिभिः, आवेशनं समवसर्षपादिताडनं, ऽपि यवौदनस्यात्यन्तहितखोपादानार्थ यावामग्रहणमिति च पूजनं बल्युपहारस्तुत्यादिभिः / यद्यपि निदानप्रस्तावे पूर्व विषा व्याख्यानयन्ति ॥दिज्वरस्योपदेशः पश्चाद्भूताभिषङ्गजस्य, तथाऽप्यत्र पूर्व यद्भूसंपूजयेद्विजान गाश्च देवमीशानमम्बिकाम् // 27 // ताभिषङ्गज्वरचिकित्सितमुक्तं तद्भतविद्यासमुद्दिष्टस्य विधेर्विषम- विषमज्वरे युक्तिव्यपाश्रयं चिकित्सितमभिधायेदानी देवज्वरेऽपि हितलं बोधयति / व्यपाश्रयमाह-संपूजयेदित्यादि / ईशानो महेश्वरः, अम्बिका विज्ञानाद्यैश्च मानसम् // 265 // | चण्डी, द्विजादिपूजनाहुरितोषचान्तिधर्मोत्पत्तिश्च // 20 //