SearchBrowseAboutContactDonate
Page Preview
Page 790
Loading...
Download File
Download File
Page Text
________________ अध्यायः 39] सुश्रुतसंहिता / 693 'शुकधान्याम्लसंयुतैः' इत्यत्रापरे तु 'धान्याम्लैरपि बुद्धिमान्' | निर्हरेत्पित्तमेवादौ दोषेषु समवायिषु // 294 // इति पठन्ति; तत्र धान्याम्लयुक्तैर्यवशक्तुभिरिति झेयम् / दुर्निवारतरं तद्धि ज्वरार्तानां विशेषतः॥ अम्लपिष्टेरित्यादि / अम्लं काजिक, फेनिला उपोदिका / तथाशब्दात् कोलामलकशुक्तसंयुक्तः फेनिलापल्लवैलिम्पेदिति ज्ञेयम् / इदानी दाहप्रतीकारप्रस्तावे संसर्गज्वरे तावत् प्रकृति इदाना दाहप्रतीकारप्रस्ताव ससगज्ज अम्लपिष्टैः सुशीतैरित्यादि / पलाशतरंजैः पलाशपालः / कालापेक्षया कचित् सन्निपातेऽपि पित्तस्यादी प्रतीकारार्थअरिष्टो निम्बः, फेनिलावृक्षो वा। फेनकल्पनामाह-बदरीपल-माह-निहरेदित्यादि / समवायिषु संसर्गिषु, नतु सनिपातेषुः वान् काजिकपिष्टान् काजिकपूर्णभाजने निक्षिप्य करेण विलोड- तत्र प्रतीकारस्यादावुक्तत्वात् / पित्तान्वितसंसर्गस्य द्विलात् येत् , ततो यः फेन उत्तिष्ठेत् तेन लिम्पेत् // 282-285 // - समवायिचित्यत्र बहुवचनं न संभवति, तथाऽपि कालप्रकृत्य पेक्षया सन्निपातेऽपि कफविरोधेनादी कदाचित् पित्तस्य प्रतियवार्धकुडवं पिष्टा मञ्जिष्ठार्धपलं तथा // 286 // क्रिया कार्येति दर्शनार्थ बहुवचनम् / अन्ये तु 'शमयेत् पित्तअम्लप्रस्थशतोन्मिश्रं तैलप्रस्थं विपाचयेत् // मेवादी ज्वरेषु समवायिषु' इति पठन्ति, व्याख्यानयन्ति चएतत् प्रहादनं तैलं ज्वरदाहविनाशनम् // 287 // | समवायिषु ज्वरेषु सन्निपातज्वरेष्वादौ पित्तं शमयेत् लङ्घना. प्रहादनतैलमाह-यवार्धकुडवमित्यादि / अम्लप्रस्थशतो-म्बुयवाग्वादिभिः प्रकृतिस्थं कुर्यात्, यस्मादग्निमुपहत्य ज्वरो निमश्रं काञिकप्रस्थशतयुक्तम् // 286 // 287 // भवति, अमिश्च पित्तान्तर्गतः, तस्मात् पित्तसंशैमने आदौ यनः कार्यः / तथा चोक्तं,-"समवाये तु दोषाणां पूर्व पित्त. न्यग्रोधादिर्गणो यस्तु काकोल्यादिश्च यो गणः॥ मुपाचरेत् / ज्वरे चैवातिसारे च सर्वत्रान्यत्र मारुतम्"उत्पलादिर्गणो यस्तु पिष्टैर्वा तैः प्रलेपयेत् // 288 // इति / ननु, सनिपातज्वरेष्वादावन्यत्रामश्लेष्मणो निर्हरणं तत्कषायाम्लसंसिद्धाः नेहाश्चाभ्याने हिताः // कथितं, तथा च-"सन्निपातज्वरे पूर्व कुर्यादामविशोषणम् / तेषां शीतकषाये वा दाहार्तमवगाहयेत् // 289 // पश्चाच्छेष्मणि संक्षीणे शमयेत् पित्तमारुतौ"-इति, तत् दाहवेगे त्वतिक्रान्ते तस्मादुखत्य मानवम् // कथमत्र सनिपातेष्वादौ पित्तशमनं ? सत्यं, शमनशब्देनात्र परिषिच्याम्बुभिः शीतैः प्रलिम्पेञ्चन्दनादिभिः 290 ग्लानं वा दीनमनसमाश्लिषेयुर्वराङ्गमाः॥ प्रकृतिस्थापनमुच्यते न निर्हरणमित्यदोषः / दुर्निवारतरमिति पेलपक्षौमसंवीताश्चन्दनापयोधराः // 291 // वातकफावपि समवाये दुर्निवारौ पित्तं च दुर्निवारतरम् / हि बिभ्रत्योऽनस्रजश्चित्रा मणिरत्नविभूषिताः॥ यस्मादुर्थे / अत्र निबन्धकारैर्बहूतं तब शिष्यबुद्धिव्याकुलहेतुभजेयुस्ताः स्तनैः शीतैः स्पृशन्त्योऽम्बुरुहै। सुखैः॥ | खात् परिहृतम् // 294 ॥प्रह्लाद चास्य विज्ञाय ताः स्त्रीरपनयेत् पुनः॥ छर्दिमूपिपासादीनविरोधाज्वरस्य च // 295 // हितं च भोजयेदनं तथाऽऽमोति सुखं महत्॥२९३॥ | उपद्रवालयेचापि प्रत्यनीकेन हेतुना // तत्कषायाम्लसंसिखा इति बोधाविकाकोल्यायत्पलादि- इदानी ज्वरचिकित्सितमभिधायोपद्रवचिकित्सितमाहकायकाजिकविपका इलः / तेपालिलाद / वेषां बमोधारी-कदिनोखादि / मण्डपद्रवान् ज्वरसाबिरोधेन प्रजनीय माम् / दाहवेगे खतिक्रान्ते इत्यादि / तस्मात् बोधादिप्रमृति- | हेतुना जवेदिति संबन्धः / ननु, दिय उपद्रवाः कर्ष शीतकषायावगाहात् / चन्दनादिना बन्दनादिगणेम: अपरेप्रोच्यन्ते, बावता ज्वरलक्षणान्येतानि ? सलं, ये ज्वरेण सहो- .. चन्दनं श्रीचन्दनम् , आदिशन्दात् उशीरलामजकादय इति / त्पन्नाश्छर्यादयस्ते ज्वरलक्षणानि, ये तु ज्वरस्योत्तरकालजास्त व्याख्यानयन्ति / ग्लानं वा दीनमनसमित्यादि / दीनमनस क्लिष्ट- | उपद्रवाः, तथा चोकं,-"व्याघेरुपरि यो व्याधिर्भवत्युत्तरचित्तम् / आश्लिषेयुः आलिङ्गेयुः / पेलवं सुकुमार, क्षीमं दुकलं, कालजः / उपकमाविरोधी च स उपद्रव उच्यते"-इति / पवस्त्रमित्यर्थः / संवीताः सम्यगाच्छादिताः / बिभ्रत्यो धार- | यद्यपि प्रागुक्तात्-'सोंपद्रवमन्योन्याविरोधेनोपचरेद्बलवन्तमुयन्त्यः, अजस्रज उत्पलादिमालाः, चित्रा नानावर्णाः / पदवं च'-इति वाक्यादेवान्योन्याविरोधेन चिकित्सा सिद्धा, भजेयुरित्यादि / ताः स्त्रियः, अम्बुरुहैः सुखैरुत्पलादिभिर्विकचैः | तथाऽपि 'अविरोधाजवरस्य' इति यत् पुनरुक्कं तमियमार्थ स्पृशन्त्यः, स्वनैः कृत्वा भजेयुरिति पिण्डार्थः / हितमन्नं तेन बलवन्तमुपद्रवं विहायान्यत्र सर्वत्राप्यविरोधेनैव चिकित्सा पित्तहरम् // 208-293 // कर्तव्येति; अन्ये तु पूर्व सामान्येनोकमत्र तु विशेषेणेति न पित्तज्वरोक्तं शमनं विरेकोऽन्य द्धितं च यत दोषः / प्रत्यनीकेन खचिकित्सितेन / यद्येवं तर्हि हेतुनेति पदं व्यर्थः तन, युक्तिव्यपाश्रयदेवव्यपाश्रयसत्त्वावजयेति त्रिज्वरदाहेऽतिदेशेनापरमपि चिकित्सितमाह-पित्तज्वरोकमित्यादि / अन्यदपि यद्वितं भवेत्तत्कर्तव्यमित्यर्थः // प्रकारस्यापि चिकित्सितस्य संग्रहार्थत्वात्; अथवा हेतुप्रहणं 1 'पित्तान्वितसंसर्गस्यापि यत्वात्' इति पा०। 2 'पित्तसंश१'विरेकस्तजितं' इति पा.। मनोत्पादे यलः' इति पा. 1 'उपक्रमाविषाती' इति पा..
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy