________________ 694 निबन्धसंग्रहाख्यव्याख्यासंवलिता [ उत्तरतत्रं हेतुविपरीतप्राप्त्यर्थ, यस्मात्रिविधमौषधं-हेतुविपरीतं व्याधि- सक्षौद्रः शर्करायुक्तो विरेकस्तु प्रशस्यते // 306 // विपरीतं, तदर्थकारि चेति // 295 // पक्के पित्तज्वरे रक्ते चोर्ध्वगे वेपथौ तथा // विशेषमपरं चात्र शृणूपद्रवनाशनम् // 296 // | चूर्णितैरित्यादि / श्यामा वृद्धदारकः / ऊर्ध्वगे ऊर्ध्वप्रवृत्ते मधुकं रजनी मुस्तं दाडिमं साम्लवेतसम् // | रक्ते // 306 ॥अञ्जनं तिन्तिडीकं च नलदं पत्रमुत्पलम् // 297 // | कफवातोत्थयोरेवं स्नेहाभ्यङ्गैर्विशोधयेत् // 307 // स्वचं व्याघ्रनखं चैव मातुलुङ्गरसो मधु॥ कफवातोत्थयोरेवमित्यादि / विशोधयेत् विशुद्धिं नयेत्, विह्यादाभज्वरातस्य मधुशुक्तयुतः शिरः // 298 / / | शमं नयेदिति तात्पर्यार्थः / कफवाताविति कर्मपदं शेषीभूतमत्र शिरोभितापसंमोहवमिहिकाप्रवेपथून् // योजनीयम् // 30 // प्रदेहो नाशयत्येष ज्वरितानामुपद्रवान् // 299 // | हृतदोषो भ्रमातस्तु लिह्यात् क्षौद्रसिताभयाः // विशेषमपरमित्यादि / भजनं रसाजनं, नलदं मांसी, पत्रं हृतेत्यादि / हृतदोषोऽपि यो भ्रमातॊ भवेत् स क्षौद्रेण पत्रक, उत्पलं नीलोत्पलं, व्याघ्रनखो नखः / मधुशुक्तं सितामया लिह्यादिति पिण्डार्थः।जम्बीररसकृतः सन्धान विशेषः, तथा चोक,-"जम्बीरस्य फलरसं पिप्पलीचूर्णसंयुतम् / मधुभाण्डे विनिक्षिप्य धान्यराशौ | वातनमधुरैर्योज्या निरूहा वातजे ज्वरे // 308 // निधापयेत् // मासेन तज्जातरसं मधुशुकं प्रकीर्तितम्"- | अवेक्ष्य दोषं प्राणं च यथाखं चानुवासनाः॥ इति / प्रदियात् लिम्पेत् / शिरोभितापः शिरोरुक / संमोहो इदानीं वातज्वरे निरूहद्रव्याण्याह-वातघ्रमधुरैरित्यादि / मूर्छा // 196-299 // वातना भरदार्वादयः, मधुराः काकोल्यादयः। अवेक्ष्य दोषं मधूकमथ हीबेरमुत्पलानि मधूलिकाम् // 30 // प्राणं चेति हीनमध्योत्तमादिभेदेन दोषं बलं च वीक्ष्येत्यर्थः / लीड्वा चूर्णानि मधुना सर्पिषा च जयेद्वमिम् // तेनाल्पप्रकुपितदोषे अल्पो निरूहः, मध्यमे मध्यमः, उत्तमे. कफप्रसेकासृक्पित्तहिकाश्वासांश्च दारुणान् // 30 // उत्तमः; एवं बलेऽपि / यथाखं चानुवासना इति वातहर- . द्रव्यसावितस्नेहानुवासना योज्या इति // ३०८॥मधुकमित्यादि / हीबेरै बालकं, मधूलिका जलयष्टी // 30 // 30 // उत्पलादिकषायाद्या(ब्या)श्चन्दनोशीरसंयुताः 309 शर्करामधुराः शीताः पित्तज्वरहरा मताः॥ . लिहन ज्वरातत्रिफलां पिप्पली च समाक्षिकाम् // आम्रादीनां त्वचं शङ्कं चन्दनं मधुकोत्पले // 310 // कासे श्वासेच मधुना सर्पिषा च सुखी भवत् 302 | गैरिकाअनमञ्जिष्ठामृणालान्यथ पद्मकम् // लिहन, ज्वरातत्रिफलामित्यादि / अत्र योगे यन्मधुनो | श्लक्ष्णपिष्टं तु पयसा शर्करामधुसंयुतम् // 311 // वारद्धयमुपादानं तदेकस्य मधुनः पेष्यद्रव्यवत् प्रमाण, सुपूतं शीतलं बस्ति दह्यमानाय दापयेत् // अन्यस्य लालोडनवत्प्रमाणम् // 302 // - पित्तज्वरे निरूहद्रव्याण्याह-उत्पादिकषायाद्या इत्यादि / विदारी दाडिम लोभ्रं दधित्यं बीजपूरकम् // आद्याः प्रधानाः / उत्पलादिकषायाद्या इत्यादि विशेषणयुका एभिः प्रदियान्मूर्धानं तृड्दाहार्तस्य देहिनः // 303 // | निकहा ज्ञेयाः। पित्तज्वरे निरूहद्रव्याण्यभिधायापराण्यपि निरूहविदारीमित्यादि / दधित्थं कपित्थम् // 303 // द्रव्याण्याह-आम्रादीनां न्यग्रोधादिगणान्तर्भूतत्वात् पूर्वद्रव्याणि विहाय आम्रादिकानि द्रव्याणि नन्दीवृक्षकपर्यन्तानि ग्राह्याणि / दाडिमस्य सितायाश्च द्राक्षामलकयोस्तथा // चन्दनं रक्तचन्दनम् , उत्पलं नीलोत्पलम् , अजनं स्रोतोऽजनं, वैरस्ये धारयेत् कल्कं गण्डूषं च यथाहितम् // 304 // तदभावे रसाजनं सौवीराजनं वा, मृणालं बिसं, पद्मकं पद्मकाष्ठं, क्षीरेक्षरसमाक्षीकसर्पिस्तैलोष्णवारिभिः॥ बस्तिः निरूहबस्तिः // 309-311 // __ दाडिमस्येत्यादि / वैरस्ये मुखवैरस्थे / क्षीरेक्षुरसमाध्वी ज्वरदाहापहं तेषु सिद्धं चैवानुवासनम् // 312 // केत्यादि / माक्षीकं मधु, अत्रापि मुखवैरस्थे धारयेदिति पित्तज्वरेऽनुवासनद्रव्याण्यतिदेशेनाह-ज्वरदाहापहमित्यायोजनीयम् // 304 // दि / तेषु न्यग्रोधादित्वक्प्रभृतिषु // 312 // शून्ये मूर्ध्नि हितं नस्यं जीवनीयतं घृतम् // 305 // आरग्वधगणक्काथाः पिप्पल्यादिसमायुताः॥ शून्ये इत्यादि / शून्ये रिक्त / जीवनीयानि काकोल्यादीनि | सक्षौद्रमूत्रा देयाः स्युः कफज्वरविनाशनाः॥३१३॥ दश / तथा चोक्तं,-"जीवन्ती काकोल्यौ द्वे मेदे मुद्माषपण्यौ 1 'विभज्य' इदि पा०। 2 'आम्रादीनां न्यग्रोधाषन्तर्गणाच / जीवकर्षभको मधुकं चेति गणो जीवनीयाख्यः" // 305 // (ता)ना, तेन न्यग्रोधादिगणे आम्रात्पूर्वद्रव्याणि विहायाघ्रादिकानि चूर्णितैत्रिफलाश्यामात्रिवृत्पिप्पलिसंयुतैः॥ द्रव्याणि गणसमाप्तिपर्यन्तानि प्रामाणि' इति पा० /