Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 782
________________ अध्यायः 39] सुश्रुतसंहिता। 685 ___ इदानीं संक्षेपतः सर्वज्वरचिकित्सामाह-चिकित्सेदित्यादि / कुस्तुम्बुरूणि नलदं मुस्तं चैवाप्सु साधयेत् // निमित्तानां कारणानां, विपर्ययैः विपरीतैः; यथा-संतर्पणो- | क्षौद्रेण सितया चापि युक्तः काथोऽनिलाधिके 172 स्थेऽपतर्पणम् , अपतर्पणजे संतर्पणमिति / श्रमक्षयाभिघातोत्थे / शतपुष्पेत्यादि / हरेणुका रेणुका, कुस्तुम्बुरु धान्यक इत्यादि / मूलव्याधिमित्यत्र व्याधिशब्दो दोषे प्रवर्तते, कारणे नलदम् उशीरम् / शर्कराक्षौद्रप्रमाणं पूर्ववत् / शतपुष्पादिहरेणुकार्योपचारात्; तेन मूलदोषं वायु, श्रमादिभिर्वातकोपादि-कान्तैरेको योगः परं शर्कराहीनः; कुसुम्बुरुप्रभृतिभिश्च त्यर्थः। श्रीणामित्यादि / अपप्रजाताः पतितग H त्रियः, तासां | द्वितीयः॥ 171 // 172 // यो ज्वरः, तथा स्तन्यावतरणे च स्त्रीणां यो ज्वरः, तत्र संश- द्राक्षागुडूचीकाश्मयंत्रायमाणाः ससारिवाः॥ मनं कुर्यादिति पिण्डार्थः / यथादोषमिति यस्य दोषस्य तत्र | निष्क्वाथ्य सगुडं काथं पिबेद्वातकृते ज्वरे // 173 // प्रकोपो भवेत्तस्य प्रत्यनीकं संशमनं कुर्यादित्यर्थः / संश गुडूच्याः खरसो ग्राह्यः शतावर्याश्च तत्समः॥ मनशब्देन पाचनमपि गृहीतम् / केचिदमुं पाठं न पठन्ति; निहन्यात्सगुडः पीतः सद्योऽनिलकृतं ज्वरम् 174 श्रीजेजटाचार्यपठितवादस्माभिः पठितः॥ 166 // 167 // | द्राक्षागुडूचीत्यादि / काश्मर्य गम्भारीफलम् / सगुडमिति अतः संशमनीयानि कषायाणि निबोध मे॥ काथोपरि कर्षप्रमाणस्य गुडस्य पश्चानिक्षेपः // 173 // 14 // सर्वज्वरेषु देयानि यानि वैधेन जानता // 168 // | घृताभ्यङ्गखेदलेपानवस्थासु च योजयेत् // घृतेत्यादि / ननु, यथाप्रतिशं कषायेषु वाच्येषु स्नेहनाएवं संक्षेपेण चिकित्सामुपदिश्य, अधुना संशमनकषायान् | धुपदेशः कुतोऽभिधीयते ? उच्यते-वातज्वरप्रतीकारप्रस्ताविवक्षुराह-अत इत्यादि / निबोध जानीहि / मे मत्सका वात् / अवस्थासु चीतोदमादिषु / तत्र जीर्णज्वरे लग्गते शात् // 168 // .. - घृताभ्यङ्गः, शीतोद्गमे च खेदलेपाविति ॥पिप्पलीसारिवाद्राक्षाशतपुष्पाहरेणुभिः // श्रीपर्णीचन्दनोशीरपरूषकमधूकजः॥ 175 // कृतः कषायः सगुडो हन्याच्सनजं ज्वरम् // 169 // शर्करामधुरो हन्ति कषायः पैत्तिकं ज्वरम् // ... इदानीं प्रथमं वातज्वरे संशमनमाह-पिप्पलीत्यादि / पैत्तिकज्वरसंशमनमाह-श्रीपर्णीत्यादि / श्रीपर्णीशब्देन सारिवा उत्पलसारिवा, हरेणुः रेणुका / श्वसनजं वातजम् / पिप्प- गम्भारीफलं, चन्दनं रक्तचन्दनं, परूषकं . खनामप्रसिद्धं, ल्यादिद्रव्यपलमुदकस्य षोडशभिः पलैरुत्क्वाथ्य, चतुर्भागावशिष्टं मधूको गुंडपुष्पः, तस्यापि फलं प्राह्यम् / यावत्प्रमाणया शर्करया पलचतुष्टयं गृहीला, गुडकर्षसंयुक्तं पाययेत् / तथा चोक्तम्, मधुरः काथो भवति तावत्येव शर्करा प्रक्षेप्तव्या. वृद्धवैद्या "भेषजात् षोडशगुणं जलं; काथ्यं पलं मतम् / चतुर्भागावशेष आदिद्वव्यसमा शर्करामाहुः // १७५॥तु पेयमेवं सुखार्थिना"-इति / क्वाथ्यद्रव्यस्य यत् पलं प्रमाणं तदुत्तमानां; तथा चोकम्,-"उत्तमस्य पलं मानं पीतं पित्तज्वरं हन्यात्सारिवाद्यं सशर्करम् // 17 // त्रिभिः कश्च मध्यमे / जघन्यस्य पलाधं च स्नेहक्काथोषधेषु | पीतं पित्तज्वरमित्यादि / सारिवाद्यं सारिवादिद्रव्यगणजातं च" इति / वृद्धवैद्याश्च मध्यमप्रमाणेनाष्टौ शरावानुदकस्य कषायकल्पनया निष्क्वाध्य कर्षप्रमाणशर्करायुतं पीतं सत् पित्तप्रक्षिप्याष्टभागावशेषितं शरावमेकं गृह्णन्ति, शेष सममेव | | ज्वरं हन्यादिति संबन्धः // 176 // व्याख्यानयन्ति; गुडावापमपि वृद्धवद्या न मन्यन्ते // 169 // सयष्टीमधुकं हन्यात्तथैवोत्पलपूर्वकम् // शृतं शीतकषायं वा गुडूच्या पेयमेव तु॥ __सयष्ठीमधुकमित्यादि / उत्पलादिगणोर्क द्रव्यजातं सयष्टी. शृतमित्यादि / शृतम् अनन्तरोक्तकल्पनया काथीकृतम् / मधुकं निष्क्वाध्य पीतं सत् पित्तज्वरं हन्यादिति संवन्धः / उष्णोदकपाचिताव्याद्वात्रिपर्युषितायो रसोऽभिनिर्याति स | यद्यपि उत्पलादिगणेनैव यधीमधुकं प्राप्तं तथाऽपि पुनः शीतकषायशब्दवाच्यः / तथा चोतं-"द्रव्यादापोत्थितात्तोये सयष्टीमधुकमिति यत्कृतं तयष्टीमधुकस्य भागद्वयप्रतिपादप्रतप्ते संस्थितानिशि। कषायो योऽभिनियोति स शीतः समु नार्थम् ॥दाहृतः-" इति / शृतकषायपानं कफानुबन्धवातज्वरे, पित्तानु- शृतं शीतकषायं वा सोत्पलं शर्करायुतम् // 177 // बन्धे तु शीतकषायपानमिति // शृतमित्यादि / शृतं शीतकषायं वेति विकल्पो दाहादितारबलादर्भश्वदंष्ट्राणां कषायं पादशेषितम् // 170 // / तम्याद्यपेक्षया / सोत्पलमित्यत्र आदिशब्दो लुप्तो द्रष्टव्यः वेन, शर्कराघृतसंयुक्तं पिबेद्वातज्वरापहम् // उत्पलादिगणसहितम् , उत्पलादिगणकृतमित्यर्थः॥ 177 // बलादर्भश्वदंष्ट्राणामित्यादि / श्वदंष्ट्रा गोक्षुरकः, कषायः पूर्वो- | गुडूचीपनरोधाणां सारिवोत्पलयोस्तथा // ककल्पनया क्वथितः / शर्कराघृतयोःप्रमाणं कर्षम् // 17 // - शकेरामधुरः क्वाथ: शीतः पित्तज्वरापहः॥१७८॥ शतपुष्पावचाकुष्ठदेवदारुहरेणुका // 17 // 1 मांसी' इति पा० / 2 यष्टीमधु' इति पा०।

Loading...

Page Navigation
1 ... 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922