Book Title: Sushrut Samhita
Author(s): Sushrut Maharshi, Narayanram Acharya
Publisher: Chaukhambha Orientaliya

Previous | Next

Page 785
________________ 688 निबन्धसंग्रहाख्यव्याल्यासवलिता [ उत्तरतत्रं एष.सर्वज्वरान् हन्ति दीपयत्याशु चानलम् // प्रातःप्रातः ससर्पिष्कं रसोनमुपयोजयेत् // 213 // अनन्तामित्यादि / अनन्ता दुरालभा / सुखाम्बुना अत्रो- प्रातः प्रातः ससर्पिष्कमित्यादि // 213 // ष्णोदकेन पलप्रमितेन / प्रागुदयादिति अत्रोदयः सूर्यस्य बोद्ध द त्रिचतुर्भिः पिबेत् काथं पञ्चभिर्वा समन्वितैः॥ व्यः; न तु ज्वरस्य; तेन सूर्योदयात् पूर्व देयं, एतेन प्रातरेव / मधुकस्य पटोलस्य रोहिण्या मुस्तकस्य च // 214 // अक्षसंमितं कर्षसमम् / सुखाम्बुना प्रागुदयात्' इत्यत्र 'पिष्ट्वा वा | हरीतक्याश्च सर्वोऽयं त्रिविधो योग इष्यते // सुखाम्बुना कल्कं' इति केचित् पठन्ति // 208 // - .. द्रव्याणि दीपनीयानि तथा वैरेचनानि च // 209 // ___ मधुकादीनां हरीतक्यन्तानां द्रव्याणां त्रिभिः, चतुर्भिः, पञ्चभिर्वा द्रव्यैः समन्वितैः कृतं क्वार्थ पिबेदिति संबन्धः / एकशो वा द्विशो वाऽपि ज्वरनानि प्रयोजयेत् // मधुकं यष्टीमधु, रोहिणी कटुका, मुस्तं प्रसिद्धम् / सर्वोऽयं इदानीमुक्तानुक्कसंग्रहार्थमाह-द्रव्याणि दीपनीयानीत्यादि / दीपनीयानि पिप्पल्यादीनि, वैरेचनानि त्रिवृदभयादीनि, ज्वर | त्रिविधो योग इष्यते; अयं मधुकादियोगस्त्रिप्रकारो वक्ष्यते / घ्नानि दीर्घज्वरनानि / प्रयोजयेत् दोषबलमपेक्ष्य सनिपातजी. कथं ? मधुकपटोलरोहिणीभित्रिरेको योगः, मधुकपटोलरोहिणी मुस्तकैश्चतुर्भिद्वितीयः, मधुकपटोलरोहिणीमुस्तकहरीतकीभिः र्णज्वरावस्थायामेकशो द्विशो वा दापयेत् / ये त्वेवं वद पञ्चभिस्तृतीयः, एवं त्रयो योगाः। केचिन्मुस्तकस्थाने 'वत्सक' . न्ति-पिप्पल्यादीनि प्रायशः कटुकानि, तानि च ज्वरे न प्रायो पठिखाऽन्यथा व्याख्यानयन्ति; तद्यथा-मधुकादिहरीतकीगिकान्युष्णवीर्यखात् ; विरेचनान्यपि गुरुखादयौगिकानि; तेषां पर्यन्तानां द्रव्याणां रसभेदवत् त्रियोगचतुष्कसंयोगपञ्चसंयोसम्यक् शास्त्रावबोधो नास्ति, पिप्पल्यादीनां ज्वरे पठित गसंस्कृतं क्वार्थ पिबेत्; तद्यथा,-मधुकपटोलरोहिणीभिः, लात् // 209 // मधुकपटोलवत्सकैः, मधुकपटोलहरीतकीभिः, मधुकरोहिणीसपिध्वभयातेललहाऽय सवज ज्वरम् // 210 // वत्सकैः, मधुकरोहिणीहरीतकीभिः, मधुकवत्सकहरीतकीभिः, शान्ति नयेत्रिवृवापि सक्षौद्रा प्रबलं ज्वरम् // पटोलरोहिणीवत्सकैः, पटोलवत्सकहरीतकीभिः, पटोलरोहिणीसर्पिरित्यादि / प्रबलं दाहादिसमन्वितम् / लेहावस्था च हरीतकीभिः, रोहिणीवत्सकहरीतकीभिः, एवं त्रिभिर्द्रव्यैर्दशतत्रान्तराज्ज्ञेया। तथा च तत्रान्तर-"पथ्यातैलघृतक्षौद्र। विकल्पा भवन्ति; मधुकपटोलरोहिणीवत्सकैः, मधुकपटोलरोलेहो दाहश्रमज्वरान् / कासासूपित्तवीसर्पश्वासान् हन्ति वमी हिणीहरीतकीभिः, मधुकरोहिणीवत्सकहरीतकीभिः, मधुकपरपि"-इति / 'सक्षौदा विषमज्वर' इति केचित् पठन्ति; तन, टोलवत्सकहरीतकीभिः, पटोलरोहिणीवत्सकहरीतकीभिः, एवं विषमज्वरस्य परतोऽभिधास्यमानसात् // 210 // चतुर्भिः पश्च विकल्पाः; मधुकरोहिणीवत्सकपटोलकहरीतकीभिः ज्वरेत विषमे कार्यमूवें चाधश्च शोधनम् // 211 // पचभिरेकाः इत्थं त्रिप्रकारस्थापि योगस्य षोडश विकल्पा इदानी विषमज्वरचिकित्सामाह-ज्वरे खित्यादि / ऊर्ध्वशो. भवन्ति, तेच सूक्ष्ममतिना वैधेन दोषापेक्षया प्रयोकव्याः धर्म वमनं, तब कफाधिके विषमज्वरे / अधःशोधनं विरेचनं, // 214 // - . तब पित्ताधिके / एतेन सर्वेष्वेव विषमज्वरेषु कफपित्ताधिकतया वमनविरेचने प्रयोकन्ये इत्युक्तम् / अन्ये तु विषमज्वरे | सर्पिःक्षीरसिताक्षौद्रमागधीर्वा.यथाबलम् // 25 // इत्यत्र यद्यपि विषमज्वरशन्देन संततं विहायान्ये विषम- | दशमूलीकषायेण मागधीर्वा प्रयोजयेत् // ज्वराः प्रोकाः, तथाऽप्यत्र तृतीयचतुर्थको प्रायो, यतस्खयो- सर्पिःक्षीरसिताक्षौद्रेत्यादि / सर्पिःप्रभृतीनां समुदितानामयं रेव साधारणं वातादिहरमास्थापनविरेचनवमनादिकं युकमिति प्रयोगो विषमज्वरे ज्ञेयः / दशमूलीकषायेण पातव्यकषायकव्याचक्षते // 211 // |ल्पनया कथितेन, कर्षणप्रमाणां पिप्पली पिबेत्, यस्मादयं घृतं प्लीहोदरोकंवा निहन्याद्विषमज्वरम् // पिप्पलीवर्धमानो न भवति // 215 // घृतमित्यादि / प्लीहोदरोकं घृतं षट्पलं, तच कफोत्तरे | पिप्पलीवर्धमानं वा पिबेत् क्षीररसाशनः // 216 // विषमज्वरे देयं, तीक्ष्णखात् // | वर्धमानपिप्पलीप्रयोगमाह-पिप्पलीवर्धमानमित्यादि / मुडप्रगाढां त्रिफलां पिबेद्वा विषमादितः // 212 // वर्धमानपिप्पलीप्रयोगो वातव्याधिचिकित्सितमवलोक्य कर्तव्यः गुडप्रगाढामित्यादि / गुडप्रगाढ किंचिदधिककर्षगुडप्रतिवा // 216 // पयुतां त्रिफलां पिबेत्, 'कविता' इति शेषः / विषमार्दितो विषमज्वरपीडितः // 212 // ताम्रचूडस्य मांसेन पिबेद्वा मद्यमुत्तमम् // गुडूचीनिम्बधात्रीणां कषायं वा समाक्षिकम् // ताम्रचूडस्येत्यादि / ताम्रचूडः कुक्कुटः / मद्यमुत्तमं मावीक गुडूचीनिम्बधात्रीणामित्यादि / धात्री आमलकी / एष योग- सस्यकं च / जेजटाचार्यस्तु माद्वींकस्थाने माध्वीकमाह / कुकचातुर्थकज्वरनः, समानतोकलात् // टमांसेन सहोत्तममद्यपानं वातप्रधानस्य मन्दामेश्च / एतानि १'प्रागुक्तोष्णोदकेन' इति पा०॥ १'समन्वितम्' इति पा०। २'उच्यते' इति पा० /

Loading...

Page Navigation
1 ... 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856 857 858 859 860 861 862 863 864 865 866 867 868 869 870 871 872 873 874 875 876 877 878 879 880 881 882 883 884 885 886 887 888 889 890 891 892 893 894 895 896 897 898 899 900 901 902 903 904 905 906 907 908 909 910 911 912 913 914 915 916 917 918 919 920 921 922