SearchBrowseAboutContactDonate
Page Preview
Page 785
Loading...
Download File
Download File
Page Text
________________ 688 निबन्धसंग्रहाख्यव्याल्यासवलिता [ उत्तरतत्रं एष.सर्वज्वरान् हन्ति दीपयत्याशु चानलम् // प्रातःप्रातः ससर्पिष्कं रसोनमुपयोजयेत् // 213 // अनन्तामित्यादि / अनन्ता दुरालभा / सुखाम्बुना अत्रो- प्रातः प्रातः ससर्पिष्कमित्यादि // 213 // ष्णोदकेन पलप्रमितेन / प्रागुदयादिति अत्रोदयः सूर्यस्य बोद्ध द त्रिचतुर्भिः पिबेत् काथं पञ्चभिर्वा समन्वितैः॥ व्यः; न तु ज्वरस्य; तेन सूर्योदयात् पूर्व देयं, एतेन प्रातरेव / मधुकस्य पटोलस्य रोहिण्या मुस्तकस्य च // 214 // अक्षसंमितं कर्षसमम् / सुखाम्बुना प्रागुदयात्' इत्यत्र 'पिष्ट्वा वा | हरीतक्याश्च सर्वोऽयं त्रिविधो योग इष्यते // सुखाम्बुना कल्कं' इति केचित् पठन्ति // 208 // - .. द्रव्याणि दीपनीयानि तथा वैरेचनानि च // 209 // ___ मधुकादीनां हरीतक्यन्तानां द्रव्याणां त्रिभिः, चतुर्भिः, पञ्चभिर्वा द्रव्यैः समन्वितैः कृतं क्वार्थ पिबेदिति संबन्धः / एकशो वा द्विशो वाऽपि ज्वरनानि प्रयोजयेत् // मधुकं यष्टीमधु, रोहिणी कटुका, मुस्तं प्रसिद्धम् / सर्वोऽयं इदानीमुक्तानुक्कसंग्रहार्थमाह-द्रव्याणि दीपनीयानीत्यादि / दीपनीयानि पिप्पल्यादीनि, वैरेचनानि त्रिवृदभयादीनि, ज्वर | त्रिविधो योग इष्यते; अयं मधुकादियोगस्त्रिप्रकारो वक्ष्यते / घ्नानि दीर्घज्वरनानि / प्रयोजयेत् दोषबलमपेक्ष्य सनिपातजी. कथं ? मधुकपटोलरोहिणीभित्रिरेको योगः, मधुकपटोलरोहिणी मुस्तकैश्चतुर्भिद्वितीयः, मधुकपटोलरोहिणीमुस्तकहरीतकीभिः र्णज्वरावस्थायामेकशो द्विशो वा दापयेत् / ये त्वेवं वद पञ्चभिस्तृतीयः, एवं त्रयो योगाः। केचिन्मुस्तकस्थाने 'वत्सक' . न्ति-पिप्पल्यादीनि प्रायशः कटुकानि, तानि च ज्वरे न प्रायो पठिखाऽन्यथा व्याख्यानयन्ति; तद्यथा-मधुकादिहरीतकीगिकान्युष्णवीर्यखात् ; विरेचनान्यपि गुरुखादयौगिकानि; तेषां पर्यन्तानां द्रव्याणां रसभेदवत् त्रियोगचतुष्कसंयोगपञ्चसंयोसम्यक् शास्त्रावबोधो नास्ति, पिप्पल्यादीनां ज्वरे पठित गसंस्कृतं क्वार्थ पिबेत्; तद्यथा,-मधुकपटोलरोहिणीभिः, लात् // 209 // मधुकपटोलवत्सकैः, मधुकपटोलहरीतकीभिः, मधुकरोहिणीसपिध्वभयातेललहाऽय सवज ज्वरम् // 210 // वत्सकैः, मधुकरोहिणीहरीतकीभिः, मधुकवत्सकहरीतकीभिः, शान्ति नयेत्रिवृवापि सक्षौद्रा प्रबलं ज्वरम् // पटोलरोहिणीवत्सकैः, पटोलवत्सकहरीतकीभिः, पटोलरोहिणीसर्पिरित्यादि / प्रबलं दाहादिसमन्वितम् / लेहावस्था च हरीतकीभिः, रोहिणीवत्सकहरीतकीभिः, एवं त्रिभिर्द्रव्यैर्दशतत्रान्तराज्ज्ञेया। तथा च तत्रान्तर-"पथ्यातैलघृतक्षौद्र। विकल्पा भवन्ति; मधुकपटोलरोहिणीवत्सकैः, मधुकपटोलरोलेहो दाहश्रमज्वरान् / कासासूपित्तवीसर्पश्वासान् हन्ति वमी हिणीहरीतकीभिः, मधुकरोहिणीवत्सकहरीतकीभिः, मधुकपरपि"-इति / 'सक्षौदा विषमज्वर' इति केचित् पठन्ति; तन, टोलवत्सकहरीतकीभिः, पटोलरोहिणीवत्सकहरीतकीभिः, एवं विषमज्वरस्य परतोऽभिधास्यमानसात् // 210 // चतुर्भिः पश्च विकल्पाः; मधुकरोहिणीवत्सकपटोलकहरीतकीभिः ज्वरेत विषमे कार्यमूवें चाधश्च शोधनम् // 211 // पचभिरेकाः इत्थं त्रिप्रकारस्थापि योगस्य षोडश विकल्पा इदानी विषमज्वरचिकित्सामाह-ज्वरे खित्यादि / ऊर्ध्वशो. भवन्ति, तेच सूक्ष्ममतिना वैधेन दोषापेक्षया प्रयोकव्याः धर्म वमनं, तब कफाधिके विषमज्वरे / अधःशोधनं विरेचनं, // 214 // - . तब पित्ताधिके / एतेन सर्वेष्वेव विषमज्वरेषु कफपित्ताधिकतया वमनविरेचने प्रयोकन्ये इत्युक्तम् / अन्ये तु विषमज्वरे | सर्पिःक्षीरसिताक्षौद्रमागधीर्वा.यथाबलम् // 25 // इत्यत्र यद्यपि विषमज्वरशन्देन संततं विहायान्ये विषम- | दशमूलीकषायेण मागधीर्वा प्रयोजयेत् // ज्वराः प्रोकाः, तथाऽप्यत्र तृतीयचतुर्थको प्रायो, यतस्खयो- सर्पिःक्षीरसिताक्षौद्रेत्यादि / सर्पिःप्रभृतीनां समुदितानामयं रेव साधारणं वातादिहरमास्थापनविरेचनवमनादिकं युकमिति प्रयोगो विषमज्वरे ज्ञेयः / दशमूलीकषायेण पातव्यकषायकव्याचक्षते // 211 // |ल्पनया कथितेन, कर्षणप्रमाणां पिप्पली पिबेत्, यस्मादयं घृतं प्लीहोदरोकंवा निहन्याद्विषमज्वरम् // पिप्पलीवर्धमानो न भवति // 215 // घृतमित्यादि / प्लीहोदरोकं घृतं षट्पलं, तच कफोत्तरे | पिप्पलीवर्धमानं वा पिबेत् क्षीररसाशनः // 216 // विषमज्वरे देयं, तीक्ष्णखात् // | वर्धमानपिप्पलीप्रयोगमाह-पिप्पलीवर्धमानमित्यादि / मुडप्रगाढां त्रिफलां पिबेद्वा विषमादितः // 212 // वर्धमानपिप्पलीप्रयोगो वातव्याधिचिकित्सितमवलोक्य कर्तव्यः गुडप्रगाढामित्यादि / गुडप्रगाढ किंचिदधिककर्षगुडप्रतिवा // 216 // पयुतां त्रिफलां पिबेत्, 'कविता' इति शेषः / विषमार्दितो विषमज्वरपीडितः // 212 // ताम्रचूडस्य मांसेन पिबेद्वा मद्यमुत्तमम् // गुडूचीनिम्बधात्रीणां कषायं वा समाक्षिकम् // ताम्रचूडस्येत्यादि / ताम्रचूडः कुक्कुटः / मद्यमुत्तमं मावीक गुडूचीनिम्बधात्रीणामित्यादि / धात्री आमलकी / एष योग- सस्यकं च / जेजटाचार्यस्तु माद्वींकस्थाने माध्वीकमाह / कुकचातुर्थकज्वरनः, समानतोकलात् // टमांसेन सहोत्तममद्यपानं वातप्रधानस्य मन्दामेश्च / एतानि १'प्रागुक्तोष्णोदकेन' इति पा०॥ १'समन्वितम्' इति पा०। २'उच्यते' इति पा० /
SR No.004403
Book TitleSushrut Samhita
Original Sutra AuthorN/A
AuthorSushrut Maharshi, Narayanram Acharya
PublisherChaukhambha Orientaliya
Publication Year
Total Pages922
LanguageSanskrit
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy